SearchBrowseAboutContactDonate
Page Preview
Page 1069
Loading...
Download File
Download File
Page Text
________________ विक (१०५०) वसहि अभिधानराजेन्द्रः। वसहि यतनामेवाह तम् । मयाऽपि साधस्मिोति कृत्वा भवती चिकित्साकरणेन सहम्मि हत्थवत्था-दिएहि दिविम्मिचिलिमिलिंतरितो।। प्रगुणीकृता इतरथा मृता अभविष्यत् । एवं सुष्ठ-अतीव संलावम्मि परमुहो, गोवालगकंचुभो फासे ।। ११७॥ शापिता सा आत्मानम् आत्मनो निरभिलाषमित्यर्थः। ततश्च यद्यसौ साधुः शब्दे असहिष्णुः ततस्तां ग्लानां भणति-मा चर-संप्रति निःशङ्का तपःकर्म । एवं तां शासित्वा स साबचनेन मां व्यापारय, किंतु-हस्तेन वा वस्त्रेण वा अगुल्या धुरावश्यकी चेतयति; गमनं करोतीत्यर्थः। घा संज्ञां कुर्याः । यस्तु दृष्टिक्रीवः स सर्वमपि वैयावृस्य चि. अथ द्वितीयपदमाहलिमिलिकया अन्तरितं करोति । अथासौ संलापकीयस्ततो बिइयपयमणप्पज्झे, पविसे यवि कोविए व अप्पज्झे । ऽवश्यसंलपनीये पराङ्मुखः संलापं करोति । स्पर्शलीवस्तु तेण गणियाउ संभम,बोहिगतेणेसु जाणमवि ॥१२३॥ गोपालककम्बुकमात्मानं प्रावृस्य तस्याः सर्वमुद्वर्तनादि द्वितीयपदे संयतीवसतौ अनात्मवशः क्षिप्तचित्तादिको कृत्यं करोति । गतो द्वितीयभन्नः। नैधिकीत्रयकरणमन्तरेणापि प्रविशेत् । प्रात्मयशो वा योअथ तृतीयचतुर्थभङ्गयोरतिदेशमाह ऽपि कोविदः शैक्षः सोऽप्यविधिना प्रविशेत् । यहा-स्तेएसेव गमो नियमा, निग्गन्थीए वि होति असहए। नायकायसंभ्रमेषु बोधिकस्तेनेषु वा जानन्नपि गीतार्थों दोएहं पि उ असहूणं,तिगिच्छजयणाऍ कायव्वा ।११।। ऽपि सहसा प्रविशेत् । पृ० ३ उ०। एष एवं द्वितीयभनोक्लो गमः-प्रकारो नियमानिर्ग्रन्थ्या- जे भिक्खू णिग्गथीणं उवस्सयंसि प्रविहीए पमप्यसहिष्णो कर्तव्यानवरं या शम्दादियतना सा चात्मना| विसइ पविसंतं वा साइजइ ॥२॥ कर्तव्या , संयत्या च कारयितव्या । द्वयोरपि च णिग्गंथाणं णिग्गंथीउवस्समो वसही तं जो अविसंयतीसंयतयोः सहिपावोर्यतनया द्वितीयतृतीयभङ्गोलया धीए पविसति तस्स मासलहुं प्राणादिया दोषा भवचिकित्सा कर्तव्या। न्ति । नि० चू०४ उ०। प्रगुणीभूताच काचिदिदं ब्रूयात् (२६) निर्ग्रन्थानां बसती निन्थीभिर्न गन्तव्यम्भायंकविप्पमुक्का, हट्ठा बलिगा य निव्वुता संती। । नो कप्पइ निग्गन्थीणं-निग्गन्थाणं उवस्सयंसि चिद्वित्तए प्रजा भणेज काई, जेदुओ वीसमामो वा ॥११६॥ | वा. जाव कांउस्सग्गं वा ठाणं वा ठाइत्तए ॥२॥ भात न रोगेण विप्रमुक्ता सतीष्टा संजाता, तथा बलिका-उपचितमांसशोणिता निवृत्ता-खस्थीभूतेन्द्रिया ए अस्य संबन्धमाहबंविधा सती काचिदार्यिका घूयात्-ज्येष्ठार्य ! चिरसंय पडिवक्खणं जोगो, तासि पिण कप्पती जतीणिलयं । मभाराकान्तावावाम्, अत एनमसारं परित्यज्य यथासुखं कि णिकारणगमणादी, जं जुज्जति तत्थ तं गेयं ॥१२४॥ चित्कालं तावद्विधाम्यावः-विश्राम गृहीवः। 'पडिवक्खेणं' ति भावप्रधानत्वानिर्देशस्य प्रनिपक्षतया निर्ग्रन्थानां निर्ग्रन्ध्युपाश्रये गमनादिकं कर्तुं न कल्पते, तथा दिद्वं परामुहं च, रहस्सगुज्झं च एकमेकस्स । तासामापि निर्ग्रन्थीनां यतिनिलये-निर्ग्रन्थोपाश्रये निष्कारणे गमनादिकं कर्तुं न कल्पते, तदर्थप्रतिपादनार्थमिदं सूत्रमातं वीसमामो अम्हे,पच्छा वि तवं चरिस्सामो॥१२०॥ रभ्यते । अत्र च यत्प्रायश्चित्तदोषजालादि पूर्वसूत्रोक्तं यत्र रहस्यमेकान्तयोग्यं यद् गुह्यं तन्मदीयं भवता,मयाऽपि भव निष्कारणगमनादौ युज्यते तत्र तत् स्वयं बुद्धयाऽभ्यू सादीयमुबर्तनपरिवर्तनादिक्रियासु बहुश एकैकस्य राष्ट्र परामृष्ट | तव्यम् । अनेन संबन्धेनायातस्यास्य (२) व्याख्या प्राग्वत् । च । तत्तस्मात् विश्राम्यावः किंचित्कालम् । पश्चात्पश्चिमे अथ भाष्यम्काले तपश्चरिष्यावः। एसेव गमो नियमा, पपवणरूवणासु अजाणं । तं सोचा सो भगवं, संविग्गोऽवजभीरुदधम्मो। . पडिजग्गती गिलाणं,साहुंजतणाए अजाऽवि ॥१२॥ अपरिमियसत्तजुत्तो, णिकंपो मंदरो चेव ॥ १२१ ॥ एष एव पूर्वसूत्रोक्तो गमो नियमात् प्रज्ञापनाप्ररूपणयोरातत्तस्या आर्यिकायाः वचनं श्रुत्वा स भगवान् संवि- र्याणामपि मन्तव्यः । प्रज्ञापना-निष्कारणे अविधिना प्रविनो मोक्षाभिलाषी अवद्य-पापं ततो भीरुश्चकितः, ढ- शतीस्याद्युल्लेखन,चतुर्भल्याऽसौ सामान्यतः कथनं प्ररूपणा धर्मा चारित्रे स्थिरः, अपरिमितमियत्तारहितं यत् स प्रथममेकैकभङ्गकस्य प्ररूपणा । तथा साधुं ग्लानमार्याऽपि त्वं धृतिबलं तेन युक्तः अत एव निष्कम्पो मन्दर इव यतनया तथैव प्रतिजागर्ति । नवरम्मेरुगिरिरिव, यथाहि-मन्दरो वायुना न कम्प्यते एवं प सा मग्गइ साधम्मिश्र, सखि जहा भद्दसंवरादी वा । रिभोगनिमन्त्रणवायुना स भगवान कम्पितवान् । देति य से वेदयाणं, भत्तं पाणं च पायोग्गं ॥१२६॥ किंतु द्वितीयतृतीयचतुर्थभङ्गेषु सा संयती साधर्मिकं साधु मार्गउद्धंसिया य तेणं, सुट्ट वि जाणाविता य अप्पाणं । यति,तदप्राप्तौ संशितं-श्रावकम् ,तदलामे यथाभद्रकम् ,तदचरसु तवं निस्संका, उवासिनं सो उ चिंतेइ ॥ १२२॥ भावे संवरं-स्नातिकाशोधनम्,आदिशब्दादन्यमपि तथाविधं उद्धर्षिता-खरण्टिता गाढं तेन भगवती सा संयती, यथा-| मार्गयति। यदि वा-असौ मुधिकया नेच्छति ततस्तस्य वेतनं निधौ ! ईरशं दुःखमनुभूय भवत्या वैराग्यमपि न संजा- | कमपि ददाति, भक्तं पानं च तस्य ग्लानस्य प्रायोग्यमुत्पा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy