SearchBrowseAboutContactDonate
Page Preview
Page 1043
Loading...
Download File
Download File
Page Text
________________ बसहि वैकवगडाकमनेकद्वारं संयतीक्षेत्रं प्राप्ताः, ततस्तत्र त्रित्यस्त्रीन् वारान् निरुपहतां वसतिं मार्गयित्वा यदि न प्राप्नुवन्ति ततः प्रतिलोमं प्रतीपक्रमणे गीतार्था यतनया अभिद्वारे संयतीक्षेत्रे वसन्ति के पुनः प्रतिक्रमन्त इति चेडुच्यते यानि पूर्वमेकसादिकादीनि धर्मकथापर्यन्तानि द्वारा रायुक्तानि तेषु प्रथमतो यस्यां धर्मकथाशब्दः साध्वीभिः श्रूयते तस्यां वसती वास्तव्यम् । (२०५४) अभिधानराजेन्द्रः । तत्र चेयं यतना- सिंगार बोले, अह एगो विजपाडचं वा । सड्डादीनिब्बंधे, कहिए वि न ते परिकर्हिति । १४६ ॥ धर्मकयां परिवर्तयन्तः शृङ्गाररस दोलन च-वृन्दशब्देन परिवर्तयन्ति यचैकस्य कस्यापि व्यवरो नोपलक्ष्यताम्येन सह गुण्यतस्तस्य न संचरति । तत एकोऽपि विद्यापाठेन गुणयति, स्वरवर्जितमिति भावः । तदप्यनुच्यं नोश्चैस्तरेण शब्देन । अथ सुस्वरोऽयमिति ज्ञात्वा श्राद्धादय आदिशब्दाद्यथा भद्रकादयो वा निर्वन्धं कुर्युः यथा-स्वरेण धर्मे कथितेऽ पि मधुरस्वरेण धर्मे उक्रेऽपि प्रभाते संपतीनां न ते साधवः परिकथयन्ति । यथा-अमुकेनेत्थं धर्मः कथित इति । ईशघसरलाने उच्च वा नीचे या स्थातव्यम् । तत्रेयं यतना । कढ उच्च चिलिमिली वा तत्तो घेरा य उच्चनीए वा । पासे ततो न उभयं मत्तमजयगाउला सहा ।। १५० ।। प्रविशन्तो निर्गतो या पस्मिन् पार्श्वे परस्परं पश्यन्ति तत्र कटको वंशादिमयोधनो दीयते। अथ कटकोन प्राप्यते तदा चिलिमिली - वस्त्रमयी दातव्या । स्थविराश्च ततस्तस्मिन्पार्श्वे तिष्ठन्ति, संयतीनां तु क्षुल्लिकाः एव उक्ता उच्चनीचे यतना । अथोश्वनीचमपि न लभ्यते ततो यत्र संयतीवसतेः पार्श्वतो वा मार्गतो वा प्रतिभ्रयस्तत्र स्थातव्यम् । तत्र च तिष्ठतामियं वतना पासे ततो न उभयंति कायिकयादिभ्युत्सर्जनार्थ निर्गतो पत्र परस्परं पश्येयुस्ततस्तस्यां दिशि नोभयम्-न संज्ञां न वा कायिकी व्युत्सृजन्ति । तादृशस्य स्थण्डिलस्याप्राप्तौ मात्रकेषु यतनया व्युत्सृजन्ति । श्रथवा श्राकुलाः सशदास कायिकयादि पुरं व्रजन्ति तदभावे समतिमुखद्वारे तिष्ठन्ति । Jain Education International तत्र चेयं यतनापिहदारकरणअभिमुह - चिलिमिलिवेलाससद्दबहु निंति । साहीए अनादिसिं निंती न य काइयं तचो ।। १५१ ।। यत्र द्वाराणि परस्परमभिमुखानि तत्रान्यस्यां दिशि - थकू द्वारं कुर्वन्ति, अथ न लभ्यते अन्यस्यां दिशि द्वारं कर्तुं ततो द्वारे चिलिमिली नित्यबद्धा स्थापनीया, कटको वा अपान्तराले दातव्यः । काविषयाः संज्ञायाथ वेलां परस्परं स्थापयित्वा श्रसदृशवेलायां निर्गच्छन्ति, सशब्दाश्च कासितादिशब्द - खागमनसूचकं च कुर्वन्तो बहवो निर्यान्ति निर्गच्छन्ति । यत्रेका साहिका तत्रान्यस्यां दिशि यस्य द्वारं तत्र प्रतिभये तिष्ठन्ति । यतश्च संयतीनां प्रतिश्रयस्ततः कापिकीभूमिं न व्रजन्ति । एवं संज्ञाभूम्यामपि द्रष्टव्यम् । बसहि कियद्वाऽत्र भणिष्यते , " जत्थ ऽप्पतरा दोसा, जत्थ य जयणं तरंति काउं जे । तत्थ वसति जयंता, अनुलोमं किंचि पडिलोमं ॥ १५२ ॥ यत्रोपाध्ये अल्पतराः पूर्वोा दोषा भवन्ति यत्र च पादपूरणे, तत्रानुलोमं वा किमप्येकसाहिकादिकं स्थानं प्रतीयतनां यथोक्झां कर्तुं तरन्ति - शक्नुवन्ति जे इति त्य यथोक्तनीत्या यतमाना वसन्ति नात्र कोऽपि प्रतिनियमः किं तु - गीतार्थेनाल्पबहुत्ववेदिना भवितव्यमिति भावः । 7 कथं पुनरल्पतरा दोषा भवन्तीत्युच्यतेआयसमणीण नाउं कटिकप्पट्टी समाययं वक्षो । बहुपाडिवेसिजयणं, खमयरगं पारिसोहेइ || १५३ ॥ श्रात्मनः श्रमणीनां च स्वभावं दृढधर्मत्वादिकं ज्ञात्वा तथा यतितव्यम्, "किडिकप्पट्ट' त्ति स्थविरश्रमरायः लकाश्रोभयपार्श्वतः कर्त्तव्याः । वयसा समानां व संपती संदर्शनादौ दूरतो वर्जयेत् । यश्च गृहं बहुप्रातिवेशिकजनमीरशे प्रतिभये अवस्थानं क्षमतरमतिशयेन युक्तम् । विजने तु विश्वस्ततया बढ्यो दोषा भवेयुरिति । गतो द्वितीयो मङ्गः । अथ तृतीयभङ्गमाहपठमसर वियरगो वा बाघातो तम्मि अभिनवगडाए । तम्मि वि सो चेव गमो, नवरं पुण देउले मेलो ॥ १५४ ॥ तृतीयभको नाम - अनेकन डाकमेकनिष्कमप्रवेश प्रामादि तत्र वा मिनिअनेकधगडे एकद्वारे च क्षेत्रे पद्मसरो वा विदरको वा गर्त्तो वा व्याघातो भवेत् । येनानेके निष्क्रमणप्रवेशा न भवन्ति तस्मिन्नपि स एव गमः-प्रकारः सर्वोऽपि ज्ञातव्यः, नवरं केवलं पुनर्देवकुले मीलको भवति । कथमित्यत आह अंतोवियार असई, अजाण हविजॉ तइयभङ्गम्मि । संकिगवीयारे, व होज दोसा इमं नाथं ।। १५५ ।। अनेकवमडाफे एकनिष्क्रमणप्रवेशे च प्रामादी स्थितेषु साधुषु आर्थिकाणामन्तस्तृतीयभङ्गे आयाता लोकाव्ये विचारभूमेरसता भवेत्, ततो वहिर्निर्गच्छन्तीनां संक्रिटविचारभूमेदषा भवेयुः संक्रिटविचारभूमिर्नाम एकद्वारतया अन्या संज्ञाभूमिर्न विद्यते ततः संपता अतिवायान्ति झासने या परस्परं संज्ञाभूमी, ततक्ष निर्गमने प्रवेशे वा देवकुले मेलको भवेत्। इदं चात्र शातम् । दृष्टान्त उच्यते— वासस्स य आगमणं, महिला कुडऽशंतमेव रत्तट्ठी । देउलकोणे व तहा, संपत्ती मेलगं होजा ।। १५६ ।। कस्याधिन्महिलायाः कुसुम्भरवस्मयुगलाभिवसनायाः प्रावृषि घटं गृहीत्वा जलाहरणार्थे निर्गताया वर्षस्य यूरागमनम् ततोऽसी महिला रक्तार्थिनी रखने-कं कुसुम्भराग इत्यर्थः तदर्थिनी मे वर्षोदकेन पतता कुसुम्भरागो मा विलीयतामिति कृत्या कुठे घढे अन 1 3 , For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy