SearchBrowseAboutContactDonate
Page Preview
Page 1035
Loading...
Download File
Download File
Page Text
________________ वसहि अभिधानराजेन्द्रः। वसहि सचमगळे मासो, भाउमयादी य सविसेसा ॥ ६२॥ मासाइ जाव गुरुगा, अविसेसा हुंति सव्वेसि ॥ ६७॥ एकस्मिन मोरसतिशामोजिकादयो दोशामवान्ति। अथवा-चतुर्गुरुका एव मिथुप्रभृतीनां चतुर्णामपि तपःतत्रशानाम-किश्चित् श्रमसार्थमत्र प्रविशन्ती उत प्रतिसेवा काविषिता मवन्ति । तद्यथा-मिक्षोाभ्यामपि तपःकानार्थमिति तत्र चतुर्गुरु,स्वप्रतिसवीति निःशहिते मूलम् शेष लाम्यां सघवः, वृषमस्य तपोलघवः कालगुरवः, उपाध्यामोजिकानिवेदनादि प्रायश्चित्तं प्राम्बग्द्रष्टव्यम्।तथा उमयोर यस्थ तपोगुरुकाः काललघुकाः, प्राचार्यस्य द्वाभ्यामपि पिराजपुरुः तत्र प्रवेशेरष्टे सति प्रहलाकर्षसादयो दोषाः, तपःकालाभ्यां गुरवः । एष चतुर्य आदेशः । अथ पञ्चमसामे ममासलघु, तत्र चात्मोमवादिसमुत्थाः सविशेषा ममाह-मासाइ जाव' इत्यादि, यद्वा-मासादारभ्य चतुदोषाः । तथाहि-तत्रोमयोरप्यादन्योन्यदर्शने द्वयोरेक गुरु यावदविशेषितानि-तपःकालविशेषरहितानि भिचुवृषसरस्व वा चित्तमेदः समवेत् , केनाप्यावां प्रविशन्तो न मादीनां प्रार्याश्चत्तानि । तद्यथा-भिक्षोर्मासलघु, वृषमस्य यविति सन्वा तत्रैकान्ते घटनं मवेत् , आदिशब्दाच्च मासगुरू, उपाध्यायस्य चतुर्लघुकम्, प्राचार्यस्य चतुर्गुरुनुवर्ष विराषितमावाम्बामिति मत्वा वैहायसमरसावधा कम् । एतानि च प्रायश्चित्तानि सर्वेषां मनचतुष्टयेऽपि तपबनादीनि कुर्वाताम्। कालाम्यामविशेषितानीति पञ्चम श्रादेशः। एवं तावत्प्रवेश प्रत्यये पश्चपदेषु प्रायश्चित्तमुक्तम् । अथ प्रवेशविषयेषु माकेषु पञ्चमिरादेशः प्राय अथ तत्र प्रविष्टानां ये दोषाः संभवन्ति तत्प्रत्ययं चित्तममिधिन्मुः प्रथमादेशतस्ताक्दाह प्रायश्चित्तमाहचरिमे पढमे विइए, तइए मजे व हो इमा सोही। दिट्ठोमासपडिस्सुय-संचारतुपट्टचलखउक्खवे । मासो नहुरो गुरुयो,चउत्तगुरुगाय भिक्खुस्स।६३ फासबपडिसेवख्या, चउलहुगाई उ जा चरिमं ॥६॥ चरमो नाम यत्र अपिन रहे.प्रथमो यत्र संयत एव दृष्टः, एवं प्रविष्टयोः संयतसंयत्योः परस्परं दृष्टे-दर्शने सति द्वितीयो यत्र हे अपि दऐ४, एतेषु महेषु यथाक्रम मिचो चतुर्लघवः, ततः संयतः संयती वा यद्यवभाषते ततश्चत्वारो रिवं शोधिमेन्तब्या। तद्यथा-मासो लघुकः, मासो गुरुकः, गुरवः, अवमापिते सति यदि प्रतियोति तदा षट् लघवः, चतुर्लघुकाः, चतुरुकाः। संस्तारके कृते पद् गुरवः, त्वग्वर्त्तने कृते छेदः, चलनवसमे य उबज्माए, आयरिएँ एगठासपरिवड़ी। । पादस्तस्योत्क्षेपे मूलम् , स्पर्शने अनवस्थाप्यम् , प्रतिसेवने मासमुळं आरम्मा, नायब्बा जाब छेदो उ॥ ६४॥ । पाराञ्चिकम् , एवं प्रविष्टानां प्रायश्चित्तमुक्तम्। वृषमस्योपाध्यायस्य आचार्यस्य चतुर्गुरुकादारब्धं वेदा अथ नैगमविषयमाहम्तै द्रष्टव्यम् , एष प्रथमक श्रादेशः। पविसंते जा सोही, चउसु वि भागसु वनिया एसा। अथ द्वितीय उच्यते निक्खममाले सच्चिय, सविसेसा होइ मनेसु ।। ६६॥ अहवा चरिमे लहुओ, चउगुरुमं सेसएसु मङ्गसु ।। संयतीसंयतयोः प्रविशतोर्या शोधिश्चतुपि भङ्गेषु पञ्चभिक्खुस्स दोहि वि लह, कालतवेदोहि वी गुरुगा।६।। मिरादेशैरेषा अनन्तरमेव वरिणता सैष शून्यगृहादेर्निष्काअथवा-चरमे मते लघुको मासः, शेषेषु त्रिवपि भलेषु मतोरपि सविशेषा चतुलपि भनेषु भवति । एवं तावद् ग्राप्रत्येकं चतुर्परुकम्, एतानि प्रायश्चित्तानि मिझोर्द्धयमपि मादेवहिर्वजन्तीनाम् अन्तर्विचारभूमौ गच्छम्तीमां भिक्षानपसा कालेन च लघुकानि , वृषभस्य कालगुरुकाणि उपा- चर्यायां च दोषाः प्रतिपादिताः। ध्यायस्य तपोगुरुखि, प्राचार्यस्योमयगुरूसि, एष द्वितीय अधुना प्रामादेर्बहिर्विचारभुवं गच्छन्तीनां दोषानुपदर्शप्रादेशः। यितुमाहअथ वतीय उच्यते अंतो विशार असई, अवियत्त सगार दुजणवते वा। मासो विसेसिमो वा, तइया देसम्मि होइ मिक्सुस्स। बाहिं तु वयेतीवं, अपत्तपत्तास्थिमे दोसा ।। ७ ।। गुरुगो लडुगा मुरुगा, विसेसियो सेसगावं तु ॥६६॥ अन्तीमादेरभ्यन्तरे विचारभूमेरमावे, अप्रीतिकं वा सा'वा' इति-अथवा, हतीयादेशचतुर्च पिमहेषुलघुमासस्तपः गारिकः-शय्यातरस्तत्रत्युत्सर्जने कुर्यात् , दुर्जनवृतं वा-दुःकालविशेषितो मिक्षोभवति । तद्यथा-चतुर्मकेषु द्वाभ्यामपि शीलजनपरिश्तं तत्पुरोहडम् , ततो प्रामादेवहिर्वजन्तीनपःकालाभ्यां लघुकं गुरुमासिकम् , प्रथमे तदेव तपसा नामन्यं स्थण्डिलमप्राप्तानां वा इमे दोषाः । लघुकं कालेन गुरुकम् , द्वितीये कालेन लघुकम् तपसा गुरुकम् , तृतीये द्वाभ्यामपि तपःकालभ्यां गुरुकम् , शेषाणां वीयारामिमुहीमो, साई दह्य संनियत्ताभो । वृषभोपाध्यायाऽऽचार्याणां यथाक्रमं गुरुको मासः। चत्वारो लहुमो लहुया गुरुगा, छम्मासा छेयमूलदुर्ग ॥७१ ॥ गरुकाश्चतुर्वपि भनेप्वेवमेव तपःकालविशेषिताः प्राय- विचारभूमेरभिमुखं गच्छन्त्यः साधुं तत्र यान्तं दृष्ट्वा यश्चित्तम् , एष तृतीय श्रादेशः। दि संनिवर्तते तदा लघुको मासः, संनिवृत्ताः सत्यः संअथ चतुर्थमाह ज्ञां धारयन्त्यो यद्यनागादं परिताप्यन्ते तदा चतुर्लघवः, महवा उगुरुगा चिय, विसेसिया हुंवि मिक्सुमाईणं ।। श्रागाढपरितापनायां चतुर्गुरवः । महादुास्त्र षड् लघवः, मू Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy