SearchBrowseAboutContactDonate
Page Preview
Page 1028
Loading...
Download File
Download File
Page Text
________________ (१००६) वसहि अभिधानराजेन्द्रः। वसहि एवं वसतीरपि प्रथमतः पृथक पृथक् मासकल्पप्रायोग्या - पुस्मम्मि अंता मासे, बहिया संकमण तं पि तह चेव । ष्टौ गृहाति, तदभावे सप्त षट् पञ्चाविक्रमेण यतन्ते यावत्तस्यामेव मूलवसतौ तिष्ठन्ति । नवरं पुण नाणत्तं, तणेसु तह चेव फलएसु ॥१२२३॥ अथात्रैव भङ्गकानाह अभ्यन्तर मासकल्प पूर्णे बाहिरिकायां संक्रमणं कर्तव्यम् । तदपि संक्रमण तथैव-पूर्वस्त्रवत् द्रष्टव्यम् , नवरं पुनरत्र इत्थं पुण संजोगा, एकिक्कस्स उ अलंभे लंभे य । नानात्वं तुगाधु तथा फलकेषु । तत्र यदि बाहिरिकायामेव गविहाणं गुणिया , तुल्लातुल्लेसु ठाणेसु ॥ १२२० ॥ तृणफलकानि प्राप्यन्ते ततस्तत्रैव ग्रहीतव्यानि । अथ तत्र अत्र पुनः प्रक्रमेण एकैकस्य वसतिभागस्य वा अला- तानि न लभ्यन्ने ततोऽन्य ग्राम वजन्तु । अथ तत्राशिवाभे लाभे च यानि तुल्यानि तुल्यानि समानसंख्याकानि तेषु दीनि कारणानि नतो अभ्यन्तराण्येव तृणफलकानि बाहिविधानेन-चारिकाविधिना गुणिताः सन्तोऽनेके-बहवः | रिकायां नेतन्यानि। संयोगा-मनका भवन्ति । चारणिकाक्रमश्वायम्-अष्टौ व. तत्र विधिमाहसतयोऽष्टी भिक्षाचर्याः १, अष्टौ वसतयः सप्त भिक्षाचर्याः२, अबउवस्सयगमणे, अणॉपुच्छा नऽस्थि किंचि नेयध्वं । एवं षट् भिक्षाचर्याः ३, पश्च भिक्षाचर्याः ४, चतस्रो भि जइ नेइ अगापुच्छा, तत्थ उ दोसा इमे होति ।१२२४॥ शाचर्याः ५, तिम्रो भिक्षाचर्याः ६, भिक्षाचय ७, एका द्वितीये मासकल्पे बाहिरिकायामन्यमुपाश्रयं गच्छद्भिरनाभिक्षाचर्या ८, एवं सप्त वसतयोऽष्टौ भिक्षाचर्याः १, सप्त वसतयः सप्त भिक्षाचर्याः २, इत्यादि चारणिकया पृच्छया नास्ति किश्चित्तणफलकादि नेतव्यम् । यद्यनापृच्छया नयति ततस्त्विमे दोषा भवन्ति । सप्तादिसंख्यावपि वसतिविषयासु प्रत्येकमष्टावष्टौ भाकाः प्राप्यन्ते । सर्वसंख्यया लब्धा भङ्गकानां चतुःषष्टिरिति । ताई तणफलगाई, तेणाहडगाइँ अप्पणो वाऽवि । अथैतेष्वेव भङ्गकेषु विधिमाह निजत्तयहिगाई, सिट्ठाई तह असिट्ठाई ॥१२२५।। एक्काइ वि वसहीए, ठिया उ भिक्खाचरियाएँ पतंति । तृणफलकानि यन साधूनां दत्तानि तस्य स्तेनाहृतानि वा भवेयुः, भामसंबन्धीनि वा भाति च प्रतिश्रयान्तरं नियमानि वसहीसु वि जयणेवं,अवि एक्काए वि चरियाए।१२२१॥ प्राप्यमाणानि गृहीतानि वा नीतानि सन्ति निशिष्टानि ग्रेषु भगवेकैव वसतिः प्राप्यते तेष्वेकस्यामपि बसतो वा भवेयुः । स्थिता मिक्षाचर्यायां प्रयतन्ते । प्रथममष्टौ भागान् प्रामं वि शिष्टाशिष्टपदं व्याख्यानयतिभज्य भिक्षां पर्यटन्ति, असंस्तरणे यावदेकमपि भागं कृत्वेति भावः। अपिशब्दो द्वयादिसंख्यकासु वसतिषु तिष्ठन्तः कस्सेते तणफलगा, सिढे अमुगस्स तस्स गहणादी। सुतरां भिक्षाचर्यायां प्रयतन्ते इति सूचनार्थः। यत्र त्वकैव गिएहइ वा सो भीओ, पचंगिरलोगमुड्डाहो ॥१२२६॥ भिक्षाचर्या प्राप्यते तत्रैकस्यामपि भिक्षाचर्यायां पर्यटन्ते । स्तेनाहृतानि तृणफलकान्यनापृच्छय नीयमानानि पूर्वस्वाएवमेव वसतिध्वपि यतना कर्तव्या । वृ०१ उ०२ प्रक०। मिना राजगुरु या दृष्टानि । ततः साधुः पृष्टः कस्यै(२२) हेमन्तप्रीष्मयोद्धौ मासौ वस्तुं कल्पते तानि ? , साधुः साह-अमुकस्य गृहपतेरिति, शिष्ट-कसे गामंसि वा जाव रायहाणिसि वा सपरिक्खे थिते सति तद अहणाकर्षणादयो दोषा भवन्ति । तथाऽसौ वंसि सबाहिरियंसि कप्पइ निग्गन्थाणं हेमतगिम्हासु दो साधुर्भातः सन निहते-अपलपति; न कथयतीत्यर्थः, ततोऽशिष्टे साधी प्रत्यतिरादोषो भवति-तृणफलकदामासे वत्थए, अंतो इकं मासं बाहि एगं मासं । अंतो वस यकगृहपतेः सबन्धी चौर्यकरणलक्षणो दोषः; स परकीयो माणावं अंतो भिक्खायरिया बाहिं, वसमाणाणं वाहि ऽप्यात्मनि लगतीत्यर्थः । लोके चोडाहो भवति-अहो भिक्खायरिया ॥७॥ साधवोऽपि परद्रध्यमपहरन्ति। अस्य संबन्धो, व्याख्या व प्राग्वत् । नवरं सबाहिरिके अथ अत्रैव प्रायश्चित्तमाइप्राकारबहिर्वर्सिगृहपद्धतिरूपया बाहिरिकया सहिते कल्पते नयणे दिडे मिट्ट, गिएहण ववहारमेव ववहरिए । निर्ग्रन्थानां हेमन्तग्रीष्मेषु द्वौ मासी वस्तुम् । कथमित्याह- लहुगा लगागरुगा, छम्मासा छेय मूल दुगं ।१२२७१ अन्तः-प्राकाराभ्यन्तरे पकं मासम्, पहिर्वाहिरिकायामप्येक स्तेनाहलतानामपन्छया बाहिरिकायां नयनं करोति लघुमासम् , अन्तर्वसतामम्तर्भिक्षाचर्या, बहिर्वसतां बहिर्भिक्षा को माग । तानि नीयमानानि राजपुरुषैदृष्टानि चर्येति । ततश्वत्याग लटका । तैः पृष्टे साधुना शिएं-कथितं यथाअथ भाष्यविस्तरः मुकस्यैत marary गुरुकाः । अथ गृही राजपुरुषैएसेव कमो नियमा, सपरिक्लेवे य सबाहिरियम्मि । र्गृहीतस्तथा चन्यारो गुरुकाः । अथासौ तै राजकुलानवरं पुण नाणतं, अंतो मासो बहिं मासो ॥१२२२॥ भिमुखमाकलस्सनाः षण्मासा लघवः । अथ राजकुलाभिएष एव-प्रथमसूत्रोक्तः क्रमः सपरिक्षेपे-सपाहिरिकेऽपि मुखमाकरितापूस गृहस्थः प्रतिलोममाकर्पति ततः प्रामादौ नियमाद्वक्तव्यः, नवरं पुनः नानात्वविशेषोऽयम् अ- पड़ गुरुका - राजकुलं नीत्वा व्यवहारं कारितस्ततः न्तः-प्राकाराभ्यन्तरे मासो बहिरपि मासः, इत्येवं मासद्वथ-] छेद य दि स गृहस्थः पश्चात्कृतस्ततो मूलम् । मृतुबद्धे स्थातव्यम्। 1 बहुलोका हस्तपादाद्यवयवं व्यङ्गिते वा कृते २५३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy