SearchBrowseAboutContactDonate
Page Preview
Page 1026
Loading...
Download File
Download File
Page Text
________________ वसहि (१००७) अभिधानराजेन्द्रः। वसहि केचन घुवते-अग्निः समुच्छलितः,स्तेना वा द्विविधाः समाप- मडंबंसि वा पट्टणसि वा प्रागरंसि वा दोणमुहंसि वा तिताः,तदा ते वक्तव्या-न वै धूमो दृश्यते, 'न वि बोलो' त्ति| Amit निगमंसि वा रायहाणिसि वा आसमंसि वा संनिवसंसि नापि जनस्य प्रपलायमानस्य बोलस्तस्मान्न द्रवति जनो दग्धः कैतवेश्यिति। वा संवाहंसि वा घोसंसि वा अंसियंसि वा पुडभेयणंसि स्वज्ञातिद्वारे यतनामाह-- वा सपरिक्खेवंसि वा अबाहिरियसि वा कप्पद निग्गंथाणं अण्णकुलगोत्तकहणं, पत्तेसु विभीयपरिसो पेल्लेह।। हेमंतगिम्हासु एगं मासं वत्थए ॥६॥ पुव्वं अभीइपरिसे, भणाति लजाएँ न भणामि ॥५८८। एवमग्रेतनमपि सूत्रत्रयमुच्चारणीयं तच्च यथास्थानमे वोच्चारयिष्यते। जा ताव ठवेमि वए, पत्ते कुड्डादिछेयसंगारो । अथास्य सूत्रचतुष्टयस्य कः संबन्ध इत्याहमासि हीरे उवहिं, अच्छह जासिं निवेएमि ॥५८६॥ वुत्तो खलु आहारो, इयाणि वसहीविहिं तु वन्नेह । यदि केचन स्वशातय भागता वर्तन्ते, न च ते तं प्रत्यभिजानते तदा अन्यकुलगोत्रकथनं कर्तव्यम्, अन्यत् कुलमन्य सो वा कत्युवभुजइ, आहारो एस संबंधो ।। २८१॥ च गोत्रमात्मनः कथयति, अथ ते सम्यग्शातारः समागता- उकः खल्वनन्तरसूत्रे आहारः, इदानीं त्वस्मिन् सूत्रे स्तत्र यदि ते भीतपर्षदस्तदा तान् प्रेरयति-शास्ताहशा असतेर्विधि भगवान् भद्रबाहुस्वामी वर्षयति । यथा स यूयं बन्धयामि युष्मान् राजकुलेनेति । अथैवमुक्तास्ते नवि-1 माहारो गृहीतः सन् क प्रामादौ उपभुज्यते इति निरूभ्यति तर्हि तान् अभीतपर्षदो वक्ति ममाप्यतत् अभिप्रेत पणार्थमिदमारभ्यते, एष द्वितीयप्रकारेस संबन्धः। मुनिष्कमणं परं लज्जया न भणामि युष्मान, यथाऽहमुभि भूयोऽपि संबन्धमाहकमामीति,न वा शक्नोमि लज्जया युष्माकं समीपमागन्तुम् , तेसु सपरिग्गहेसुं, खेत्तेसुं साहुविरहिएमुं वा । तद्रव्यं कृतं यद् यूयमागताः किं तु तिष्ठत क्षणमात्रं यावदा. किच्चिरकालं कप्पइ, वसिउं अहवा विकप्पो उ॥२८२।। गच्छन्ति साधवः । ततस्तेषां समीपे व्रतानि निक्षिपामि.मा तेषु-क्षेत्रेषु सपरिग्रहेषु-साधुपरिगृहीतेषु साधुविरहिवा तेषां भट्टारकाणामुपकरणं शून्ये उपाश्रये केनापि हियेत। तेषु वा कियन्तं काल निर्ग्रन्थानां वा निग्रन्थीनां वा वस्तुं यायच तेषां निवेदयामि-यथाऽहं गमिष्यामीति तावत्तिष्ठत । कल्पते इत्यस्मिन् सूत्रे चिन्त्यते । अयं सम्बन्धस्याऽपरो कि एवं केनोपायेन तावत्तिष्ठन्ति यावत् साधवः प्राप्ता भवन्ति, कल्प इत्यमीभिः संबन्धेरायातस्यास्य (६) व्याख्या-अत्र चततः उपाश्रयकुज्यस्य छिद्र पातयित्वा नश्यति, सङ्केतं च संहितादिक्रमेण प्रतिसूत्र व्याख्याने महइन्भौरवमिति - करोति-अमुकस्थाने मां गवेषयत आगत्य वा मम मिलितव्य त्वा पदार्थादिमात्रमेवाभिधास्यते । संहितादिर्वस्तु पूर्वमिति । बत् वक्तव्य इति । से' शब्दो मागधदेशीयप्रसिद्धः; अथखंधारादी णाउं, इयरेऽवि तर्हि दुयं समभिएंति । शब्दार्थे, 'अर्थ' शब्दश्व प्रक्रियादिष्वर्थेषु वर्तते, यत उनम्अप्पाहेइ व तेसिं, अमुग कजं दुयं एध ।। ५६० ॥ अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुचयेष्विइतरेऽपि भिक्षार्थमटन्तः साधवः स्कन्धावारमनिमाभव- ति इहोपन्यासार्थे द्रष्टव्यः। ततश्च यथा साधूनामेकत्र क्षेत्रे स्तनपतनं वा ज्ञात्वा द्रुतम्-सत्वरं समभियान्ति-समा- वस्तुं कल्पते; तथा उपन्यस्यते इत्यर्थः । प्रामे वा नगरे वा गच्छन्ति , स या वसतिपालो भिक्षार्थ गतानां सदृशं कथ- खेटे वा खवटे वा मडम्ब वा पत्तने का श्राकरे वा द्रोणमुयति, यथा-अमुकं कार्यमापतितमिति हरत मा गच्छुत । गतं खे वा निगमे वा राजधान्यां वा पाश्रमे का संनिवेशे वा संरक्षणद्वारम्। बाधे वा घोषे वा अंशिकायां वा पुटभेदेन वा सपरिक्षेइदानी ग्रहणकल्पिकमाह पे-वृत्त्यादिरूपपरिक्षेपयुक्त अबाहिरिक-बहिर्भवा बाहिरिका 'अध्यात्मादिभ्यः इकणि' ति इकण् प्रत्ययः, प्राकारबदुविहकरणोवघाया, संसत्ता पच्चवायसिज्जविहीं।। हिर्वर्तिनी गृहपद्धतिरित्यर्थः । न विद्यते बाहिरिका यत्र जो जाणति परिहरिउं, सो महणे कप्पितो होति ।५६१। तदबाहिरिकं तस्मिन् , कल्पते निर्ग्रन्थानां हेमन्तग्रीष्मेषु बसतेर्द्धिविधं करणम्-मूलकरणमुत्तरकरण च । तेन द्विवि ऋतुबद्धकालसंबन्धिषु अष्टतु मासेष्वित्यर्थः , पकं मास धेन करणेनोपधातो यस्याः सा द्विविधकरणोपघाता; मू वस्तुमनवस्थातुम् । वाशब्दाः सर्वेऽपि विकल्पार्थाः स्वगतानेलकरणोपहता, उत्तरकरणोपहता चेत्यर्थः। तथा पृथिव्यु कभेदसूचका वा द्रष्टव्याः। इति सूत्रसमासार्थः । वृ०१ उ०२ दकतेजोहरितत्रसप्रामसागारिकसंयुक्ता-संसक्का ब्रह्मवता- प्रक०(त्रिशदहोरात्रमानमेकमृतुमासं कल्पते वस्तुमिति दिविराधनाकारिणी प्रत्यवाया, तथा विधिविधानं भेदः प्र 'मासकप्प' शब्देस्मिन्नेव भागे २६७ पृष्ठे गतम्।) (अयं हि कार इत्यनर्थान्तरम् , शय्याया विधिर्वक्ष्यमाणेन च शय्याया ऋतुबद्धविहारो मासकल्प इत्युच्यते, सच जिनकल्पिकानां भेदः एतैर्मूलकरणादिदोषैर्यः सम्यक परिहर्नु जानाति स | 'जिणकप्पिय' शब्दे चतुर्थभागे १४६३ पृष्ठे गतम्।) (गच्छशय्याग्रहणे कल्पिको भवति । वृ० १ उ० १ प्रक० । नि. वासिना स्थविरकल्पिकानां वसतिद्वारम् 'जिणकप्प' शचू०। (परचक्रवेष्टितप्रामे वसतिद्वारम् ' उवरोह 'शब्दे द्वितीयभागे १०८ पृष्ठे गतम्।) मासस्योपरि न वस्तव्यम् । अथोपरि दोषा अपवादश्चेति कदा कियन्तं कालं वसेदित्याह-ऋतुबद्धे एकं मासम् द्वारद्वयमाहसे गामंसि वा नगरंसि वा खेडंसि वा कव्वडंसि वा मासस्सुवरि वसति, पायच्छित्तं च होंति दोसा य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy