SearchBrowseAboutContactDonate
Page Preview
Page 1005
Loading...
Download File
Download File
Page Text
________________ धसहि अभिधानराजेन्द्रः। वसहि प्रायश्चित्तं निरूपयितव्यम् , तत्र चैतान्येव जघन्यमध्यमो अथ मध्यमे प्रायश्चित्तमाहत्कृष्टानि संनिहिताऽसनिहितभेदाभ्यां विशेषमाणानि षट् | चउगुरुग छच्च लहुगुरु,छम्मासिओ छेदो लहुमो गुरुगो। स्थानानि भवन्ति। एतेषु प्रायश्चित्तमाह मूलं प्रणवदुप्पो, मज्झिमपसजणं मोत्तुं ॥३४६ ॥ चत्तारि य उग्घाता, पढमे विइयम्मि तो अणुग्घाया। मध्यमे प्राजापत्यपरिगृहीते असंनिहिते अरष्टे प्रतिसेविते चतुर्गुरवः, संनिहिते अदृष्टे षडलघवः । रष्टे पदगुरवः । कौ. तइयम्मि अणुग्घाया,चउत्थ छम्मास उग्घाता॥३४४॥ टुम्बिकपरिगृहीते असंनिहिते अरे षड्गुरवः । सचिहिते पंचमगम्मि वि एवं, छटे छम्मास होंति ऽणुग्घाया। दृष्टे लघुषाएमासिकच्छेदः, दृष्टे गुरुषाएमासिकच्छेदः । दसंनिहिएऽसंनिहिए, एस विही हाणमाणस्स ॥३४॥ रिडकपरिगृहीते असंनिहिते अदृष्टे गुरुषाएमासिकच्छेदः, र. प्रथमं नाम-जघन्यमसंनिहितम् , द्वितीयं जघन्यं संनिहित- हे मूलम् , सचिहिते दृष्टे अनवस्थाप्यम् । एतम्मध्यमके प्रसम् , वतीयं मध्यममसनिहितम् ,चतुर्थे मध्यमं संनिहितम् ,प- जनां मुक्त्वा प्रायश्चित्तं द्रष्टव्यम्। श्रममुकष्टमसंनिहितम्, षष्ठमुत्कृष्ट संनिहितम् । अत्राऽयमु उत्कृष्टविषयमाहचारणविधिः । जघन्यके असंनिहिते प्राजापत्यपरिगृहीते तव छेदो लहु गुरुगो, छम्मासितो मूलसेवमाणस्स । तिष्ठति चत्वार उदाता मासाः, संनिहिते तिष्ठति त ए अणवट्ठो पारंचिय, उक्कोसे पसजसं मोत्तुं ॥ ३५० ॥ व चस्वारो मासा अनुदाताः । मध्यमके असंनिहिते चत्वा रोमासा अनुदाताः, संनिहिते षण्मासा अनुद्धाताः। ए उत्कृष्ट-प्राकृतपरिगृहीते असंनिहिते अदृष्ट प्रतिसेविते पोऽसनिहित समिहितेच तिष्ठतःप्रायश्चित्तविधिरुतः । लघुपाएमासिकं तपः, दृष्टे गुरुषारमासिकं तपः । संनिहिते अदृष्टे गुरुषाएमासिकं तपः, दृष्टे लघुषाएमासिकच्छेदः । कौअथ प्राजापस्यादिविशेषत एवमेव विशेषयति दुम्बिकपरिगृहीते असंनिहिते अदृष्टे लघुषाएमासिकच्छेदः, पडमिन्लुगम्मि ठाणे, दोहि वि लहुगा तवेण कालेणं । रहे गुरुषाएमासिकच्छेदः, संनिहिते दृष्टे मूलम् , दण्डिकपिहयम्मि अकालगुरू,तवगुरुगा होन्ति तइयम्मि।३४६। परिगृहीते असंनिहिते अदृष्टे मूलम् , दृष्टे अनवस्थाप्यम् , प्रथमे स्थाने-प्राजापत्यपरिगृहीते एतानि प्रायश्चित्तानि दृष्टे पाराञ्चिकम् । एवमुत्कृष्ट दिव्यप्रतिमारूपां प्रसज्जनां मुदाभ्यामपि लघुकानि, तद्यथा-तपसा कालेन च । द्वितीये क्त्वा प्रायश्चित्तमवसातव्यम् । कौडम्बिके परिपहीते ताम्येष कालगुरुकाणि , तृतीये द- अथ यथाचारणिकाया अभिलाषः कर्त्तव्यस्तथा पिपरिपडीते पताम्येष तपोगुरुकाणि । भाष्यकृदुपदर्शयतिस्थानप्रायमित्तमेव प्रकारान्तरेणाह पायावच्चपरिग्गहे, जहन्नसंनिहियए असंनिहिए । महवा भिन्तुस्सेयं, जामगाइम्मि ठाणपच्छित्तं । दिद्दादिद्वे सेवइ, एसाऽऽलावो उ सव्वत्थ ।। ३५१॥ गशियो उपरि बेदो, मूलायरिए पयं हसति ॥३४७॥ प्राजापत्यपरिगृहीते जघन्ये असंनिहिते संनिहिते भरष्टे अपना पदेतजन्यादौ चतुर्लघुकादारभ्य पहगुरुकावसा- च सेवते, गाथायाम्-असंनिहिता इष्टपादयोर्बन्धानुलोम्या. में स्थानमायसिसमुहम्, तडिशोरेव द्रव्यम् , गणी-उ- त्पश्चानिर्देशः । एष ईदृश आलापः-उच्चारणविधिः सर्वत्र पाण्वायत्तस्य परगुरुकासुपरिवाल्य प्रायश्चित्तपदं व-| कौदुम्बिकपरिगृहीतादी मध्यमादी च कर्तव्यः। ते । एक पर्व चतुर्लघुकाव्यमधो इसति चतुर्गुरुकादा अत्र नोदक पाहरभ्य तितीत्यर्थः। प्राचार्यस्य पदलघुकादारब्धं मूलं जम्हा पढमे मूलं, बिइए अणवट्ठों तइऍ पारंची । यावत्प्रायश्चित्तम् , अचाप्य पदमुपरि बढते, अधस्तादेकं पर्व इसतीति । गतं स्थानमायश्चित्तम् । तम्हा ठायंतस्स य, मूलं प्रणवट्ठ पारंची ॥३५२॥ अथ प्रतिसेवनाप्रायश्चित्तमाह यस्मात् प्रथमे-जघन्ये प्रतिसेवमानस्य चतुर्लघुकादारब्धं चत्तारि छच लहु गुरु, छम्मासितो छेदो लहु गुरुगा य।। मूलं यावत्प्रायश्चित्तं भवति, द्वितीये-मध्यमे चतुर्गुरुक मादी कृत्वा अनवस्थाप्यम् , तृतीये उत्कृष्ट लघुकादारमूलं जहमगम्मि य, सेवंति पसजणं मोत्तुं ॥३४८॥ ब्धं पाराश्चिकं यावद्भवति, तस्मात्तिष्ठत एव स्थाननिष्पप्राजापत्यपरिगृहीते जघन्ये असन्निहिते-अष्टे प्रतिसेषमा- मानि । जघन्यमध्यमोत्कृष्टे तु यथाक्रमं मूलानवस्थाप्यपारा. मे चत्वारो लघवः, दृष्टे चत्वारो गुरवः । संनिहिते अदृष्टे च- शिकानि भवन्तु। तुर्लघवः, कौटुम्बिकपरिगृहीते जघन्ये असंनिहिते अदृष्टे प्र सूरिराहतिसेषिते लघुषारमासिकच्छेदः , दृष्टे पाएमासिकच्छेदः । पडिसेवणा य एवं, पसज्जणा होइ तत्थ एकेके । संनिहिते अदृष्टे गुरुषारमासिकच्छेदः, दृष्टे मूलम् । एतज्जघन्यं दिव्यप्रतिमारूपं सेवमानस्य प्रायश्चित्तं भणितम् । प्र चरिमपए चरिमपदं,तं पि य आणाइनिप्फन्नं ॥३५३॥ सज्जना नाम रष्टे सति भोजिकाघाटिकादीनां प्रहणाकर्ष- जघन्यादि प्रतिसेवनायामेवं मूलानवस्थाप्यपाराश्चिकं याणप्रभूतानां वा दोषाणां परंपरया प्रसङ्गः, तं मुक्त्वा पतत्प्रा- वद्भवति । यश्चाशादिदोषनिष्पन्नं चतुर्गुरुकं तदपि द्रष्टव्ययमित्तम् , सनिष्पन्नं तु पृथगापद्यते । मिति संग्रहगाथासमासार्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy