________________
पुरीय अभिधानराजेन्द्रः ।
पुंकरीय तराणि धनकनकरत्नमणिमौक्तिकानि (संखसिल त्ति) एकदा व्याध्युत्पत्तिकाले जराजीर्णकाले वाम्यस्मिन्वा राजामुक्तशैलाऽऽदिकाः शिलाः प्रबालं विद्रुमं, यदि वा-(सि- | ऽऽद्युपद्रवे तान्कामभोगान् परित्यजति, स या पुरुषो द्रव्यालप्पबालं ति) श्रिया युक्तं प्रवालं श्रीप्रवालं वर्णाऽदि- ऽऽद्यभावे तैः कामगिर्विषयोन्मुखोऽपि त्यज्यते,स चैवमयगुणोपेतं, तथा-(रत्तरयणं ति) रतरत्नं पनरागाऽऽदिकं धारयति अन्ये मत्तो भिन्नाः खल्वमी कामभोगाः, तेभ्यतथा सत्सारं शोभनसारमित्यर्थः । शूलमण्यादिक, तथा श्वान्योऽहमस्मि । तदेवं व्यवस्थिते किमिति वयं पुनरेते. स्वापतेयं रिक्थं ( शुद्धं ) द्रव्यजातं सर्वमेतत्पूर्वोक्तं
ध्वनित्येषु परभूतेष्वन्येषु कामभोगेषु मूर्छा कुर्म इत्येवं (मे) ममोपभोगाय भविष्यति, तथा शब्दा धेरवादयो, रूपा
केचन महापुरुषाः परिसंख्याय सम्यक् ज्ञात्वा कामभोगा
न्वयं विप्रजहिण्यामस्त्यच्याम इत्येवमध्यवसायिनो भवन्ति । एयङ्गनाऽऽदीनि, गन्धाः कोष्ठपुटाऽऽदयो, रसा मधुराऽऽदयो मांसरसाऽऽदयो बा, स्पर्शा मृद्वादयः, एते सर्वेऽपि खलु (मे)
पुनरपरं वैराग्योत्पत्तिकारणमाह-(से मेहावी)स मेधावी कामभोगाः, अहमप्येषां योगक्षेमार्थ प्रभविष्यामीत्येवं सं
सथुतिकः एतज्जानीयात् . तद्यथा-यदेतत्क्षेत्रबास्तुहिरण्यसु. प्रधार्य ।। स मेधावी पूर्वमेवाऽऽत्मानं विजानीयादेवं पर्या
र्वणशब्दाऽऽदिविषयाऽऽदिकं दुःखपरित्राणाय न भवतीत्युलोचयेत् । तद्यथा-वह संसारे, खलु शब्दोऽवधारणे, इहैव
पन्यस्तं तदेतद्वाह्यतरं वर्तते।। अस्मिन्नेव जन्मनि मनुष्यभवे ममान्यतरद् दुःखं-शिरोवेदना
इणमेव उवणीयतरागं । तं जहा-माया मे पिता मे भा5ऽदिकमातङ्कोवाऽऽशुजीवितापहारीशूलादिकः समुत्पद्य- या मे भगिणी मे भजा मे पुत्ता मे धृता मे पेसा मे नत्ता ते,तमेव विशिनष्टि-अनिष्टः कान्तः अप्रियः अशुभोऽमनोज्ञो- मे सराहा मे सुहा मे पिया मे सहा मे सयणसंगथसंथुया ऽवनामयतीत्यवनामः-पीडाविशेषकारी दुःखरूपो,यदि वा-न
मे, एते खलु मम णायओ अहमवि एतसिं, एवं से मेहावी मनागमनाक(मे)मम नितरामित्यर्थः,दुःखयतीति दुःखं,पुनरपि दुःखोत्पादनमत्यन्त दुःखप्रतिपादनार्थ, सुखलेशस्याऽपि परि
पुवामेव अप्पणा एवं समाभिजाणेजा, इह खलु मम अन्नहारार्थ च । (नो) नैव शुभः, अशुभकर्मविपाकाऽऽपादितत्वा- यरे दुक्खे रोयातके समुप्पजेजा, अनिद्रु० जाव दुक्खे को दिति । अत्र च यदुक्कमपि पुनरुच्यते तदत्यादरख्यापनार्थ सुहे से हंता भयंतारो ! णायो इमं मम अन्नयरं दुक्खं तद्विशेषप्रतिपादनार्थ चेति । तदेवंभूतं दुःखं रोगाऽऽतर्छ वा
रोयातंक परियाइयह अणिटुं० जाव णो सुह, ताऽहं दुहन्त इति खेदे भयात्वातारो यूयं क्षेत्रवास्तुहिरण्यसुवर्णध. नधान्या विकाः परिग्रहविशेषाः शब्दाऽऽदयो वा विषया
क्खामि वा सोयामि वा० जाव परितप्पामि वा, इमामो मे स्तथा हे भगवन्तः! कामभोगा यूयं मया पालिताः परिगृही. अन्नयरातो दुक्खातो रोयातकाो परिमोएह अणिट्ठाओ ताश्च ततो यूयमपीदं दुःखं रोगाऽऽतएं वा (परियाइयह त्ति) जाव णो सुहाओ, एवमेव णो लद्धपुब्बं भवइ, तेविभागशः परिगृह्णीत यूयम् । अत्यन्तपीडयोद्विग्नः पुनस्तः। सिं वावि भयंताराणं मम णाययाणं अन्नयरे दुक्खे देव दुःखं रोगाऽऽतईं वा विशेषणद्वारेणोच्चारयति, अनि- रोयातके समुपओजा अणिढे जाव गो सुहे, से हैएमप्रियमकान्तमशुभममनोशममनाग्भूतमवनामकं वा दुःखमेवैतत्ततोऽशुभमित्येवंभूतं ममोत्पन्नं यूयं विभजताहमनेना
ता अहमेतेसिं भयंताराणं णाययाणं इमं अन्नयरं दुतीव दुःखामीति दुःखित इत्यादि पूर्ववन्नेयम् इति । अतोऽ. खं रोयातक परियाइयामि अणिढे जाव णो सुहे, मुष्मान्मामन्यतरस्माद् दुःखाद्रोगाऽऽतङ्काद्वा प्रतिमोचयत मा मे दुक्खंतु वा जाव मा मे परितप्पंतु वा, इमानो णं यूयम् , अनिष्टाऽऽदिविशेषणानि तु पूर्ववद्वयाख्येयानि । प्र
अण्णयराओ दुक्खातो रोयातकाप्रो परिमोएमि अ. थमं प्रथमान्तानि पुनर्वितीयान्तानि, सांप्रतं पश्चम्यन्तानी-1 ति । न चायमर्थस्तेन दुःखितेनैवमेवेति, यथा प्रार्थितस्तथै
णिट्ठामो जाव णो सुहाओ, एवमेव णो लद्धपुव्वं भव लब्धपूर्वो भवति । इदमुक्तं भवति-न हि ते क्षेत्राऽऽदयः
वइ , अनस्स दुक्खं अन्नो न परियाइयति अनेन कडं परिग्रहविशेषा, नाऽपिशब्दाऽऽदयः कामभोगास्तं दुःखितं | अन्नो नो पडिसंवेदेति, पत्तेयं जायति, पत्तेयं मरइ, पत्तेयं दुःखाद्विमोचयन्तीति ।
चयइ, पत्तेयं उववजइ, पत्तेयं झंझा पत्तेयं सना पत्ते. पतदेव लेशतो दर्शयति
यं मन्ना एवं विन्नू वेदणा, इह खलु णातिसंजोगा इह खलु कामभोगा णो ताणाए वा णो सरणाए वा, णो ताणाए वा णो सरणाए वा, पुरिसे वा पगता पुपुरिसे वा एगता पुचि कामभोगे विप्पजहति, कामभोगा विणातिसंजोगाए विप्पजहति, णातिसंजोगा वा एगता पा एगता पुनि पुरिसं विप्पजहंति, अन्ने खलु कामभो- पुब्धि पुरिसं विप्पजहंति , अन्ने खलु णातिसंजोगा अ. गा असो अहमंसि, से किमंग पुण वयं अन्नमन्नेहि का- नो अहमसि, से किमंग ! पुण वयं अनमन्त्रीहं णामभोगेहिं मुच्छामो ?, इति संखाएणं वयं च कामभोगेहिं तिसंजोगेहिं मुच्छामो ?, इति संखाए णं वयं णातिसंविप्पजहिस्सामो, से मेहावी जाणेजा बहिरंगमेतं । जोगं विप्पजहिस्सामो॥ (बह खलु इत्यादि) हास्मिन् , खलुः वाक्यालङ्कारे, ते काम- इदमेव चान्यद्वयमाणमुपनीततरमासन्नतरं वर्तते, तद्यभोगा अत्यन्तमभ्यस्ता न तस्य दुखितस्य त्राणाय शरणाय
था-मातापिताभ्राताभगिनत्विादयो ज्ञातयः पूर्वापरसंस्तुघा भवन्ति । सुलालितानामपि कामभोगानां पर्यवसानं दर्श-| ता एते खलु ममोपकाराय शातयो भविष्यन्ति , अहमयितुमाह-(पुरिसे या इत्यादि) पुरि शयनात्पुरुषः प्राणी, । प्येतेषां स्नानभोजनाऽऽदिनोपकरिष्यामीत्येवं स मेधावी पूर्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org