SearchBrowseAboutContactDonate
Page Preview
Page 974
Loading...
Download File
Download File
Page Text
________________ पुमरीय अन्निधानराजेन्द्रः। पंकरीय या परिस्पन्दाऽऽमिका सावद्यानुष्ठानरूपा, एवमक्रिया वा इह खलु पादीणं वा ६ संतेगतिया मणुस्सा भवंति. स्थानाऽऽदिलक्षणा यावदेवमेव विरूपरूपैरुश्चावचैर्नानाप्रकारै अणुपुत्रेणं लोयं उववन्ना । तं जहा-आयरिया वेगे० जाव जलस्नानावगाहनाऽऽदिकैस्तथा प्राण्युपमर्दकारिभिः कर्मस मारम्भर्विरूपरूपान् नानाप्रकारान् सुरापानमांसभक्षणा तेसिं च णं मंहते एगे राया भवइ० जाव सेणावइपुत्ता गन्यगमनाऽऽदिकान् कामोपभोगान् समारभन्ते स्वतः, प तेसिं च णं एगतीए सड्डी भवइ, कामं तं समणा य माहरांश्चोदयन्ति-नास्त्यत्र दोष इत्येवं प्रतार्यासत्कार्यकरणाय णा य पहारिंसु गमखाए० जाव जहा मए एस धम्मे सुत्रप्रेरयन्ति एवं च तेऽनार्या अनार्यकर्मकारित्वादार्यान्मार्गाद्वि- क्खाए सुपन्नत्ते भवइ । रुद्धं मार्ग प्रतिपन्नाः विप्रतिपन्नाः। तथाहि-सांख्यानामचेतन अथ द्वितीयपुरुषादनन्तरं तृतीय ईश्वरकारणिक आख्यायस्वात्प्रकृतेः कार्यकर्तृत्वं नोपपद्यते, अचेतनत्वं तु तस्याश्चैः ते, समस्तस्यापि चेतनाचेतनरूपस्य जगत ईश्वरः कारणं. त्यन्यं पुरुषस्य स्वरूपमिति वचनात्, श्रात्मैव प्रतिबिम्बो. दयन्यायेन करिष्यतीति चेत्तदपि न युक्तिसंगतम् , य. प्रमाणं चात्र तनुभुवनकरणाऽऽदिकं धर्मित्वेनोपादीयते, ई श्वरकर्तृकमिति साध्यो धर्मः, संस्थानविशेषत्वात्कृपदेव. तोऽकर्तृत्वादात्मनो नित्यत्वाच्च प्रतिबिम्बोदयो न यु कुलादिवत्,तथा स्थित्वा २ प्रवृत्तेर्वास्यादिवत् । उक्तं च-"ज्यते, किञ्च-नित्यत्वात्प्रकृतेर्महदादिविकारतया नोत्पत्तिः स्यात् । अपि च “ नासतो जायते भावो, नाभावो जायते हो जन्तुरनीशः स्या-दात्मनः सुख दुःखयोः । ईश्वरप्रेरितो गच्छे-स्वर्ग वा श्वभ्रमेव वा ॥१॥" इत्यादि । तथा "पुरुष सतः।" इत्याद्यभ्युपगमात्प्रधानाऽऽत्मनोरेष विद्यमानत्वात् एवेदं सर्व, यद् भूतं यच्च भाव्यम्" इत्यादि । तथा चोक्तम्महदहङ्काराऽदेरनुत्पत्तिरेव.एकत्वाच प्रकृतेरकाऽऽत्मवियोगे "एक एव हि भूताऽऽत्मा, भूते भूते प्रतिष्ठितः । एकधा बसति सर्वात्मनां वियोगः स्यादेकसंबन्धे वा सर्वात्मनां प्रकृतिसंयोगो न पुनः कस्यचित्तत्त्वपरिज्ञानात् प्रकृतिवियोगे हुधा चैव, श्यते जलवन्द्रव ॥१॥" इत्यादि, तदेवमी. मोक्षोऽपरस्य तु विपर्ययात्संसार इत्येवं जगद्वैचित्र्यं न स्या श्वरकारणिक आत्माद्वैतवादी वा तृतीयः पुरुषजात प्रा. त् प्रात्मनश्वाकर्तृत्वे तत्कृती बन्धमोक्षा न स्याताम् , पतच ख्यायते (बह खलु इत्यादि ) इहैव पुरुषजातप्रस्ताव , दृष्टेष्टवाधितम् । नापि कारणे सत्कार्यवादो, युक्तिभिरनुपप खलुशब्दो वाक्यालङ्कारे प्राच्यादिषु विचवम्यतमस्यां दिशि द्यमानत्वात् । तथाहि मृपिए डावस्थायां घटोत्पत्तेः प्राग्य व्यवस्थितः कश्चिदेवं घूयात् । तद्यथा-राजानमुद्दिश्य ता. टसंबन्धिनां कर्मगुणज्यपदेशानामभाषात् ,घटार्थिनां च क्रि पद्यावत्स्वाण्यातः सुप्रसप्तो धर्मो भवति । यासु प्रवृत्तेन कारणे कार्यमिति। लोकायतिकस्यापि भूताना इह खलु धम्मा पुरिसादिया पुरिसोत्तरिया पुरिसप्पणीमवेतनत्वारकर्तृत्वानुपपत्तिः, कायाऽऽकारपरिणतानां चैत- | या पुरिससंभूया पुरिसपजोतिता पुरिसअभिसमयागया न्याभिव्यक्तयभ्युपगमे च मरणाभावप्रसङ्गः स्यात्तस्मान पुरिसमेव अभिभूय चिट्ठति, से जहाणामए गंडे सिया पञ्चभूताऽऽत्मकं जगदिति स्थितम् । अपिचेदं शानं स्वसं- सरीरे जाए सरीरे संबड्डे सरीरे अभिसमलागए सरीरवित्तिसिद्धमात्मानं धर्मिणमुपस्थापयति, न च भूतान्येव धर्मित्वेन परिकल्पयितुं युज्यन्ते, तेषामचेतनत्वात् । अथ मेव अभिभूय चिट्ठति, एवमेव धम्मा पुरिसादिया जाव कायाऽऽकारपरिणतानां चैतन्यं धर्मो भविष्यतीत्येतदप्ययु पुरिसमेव अभिभूय चिटुंति, से जहाणामए अरई सिकम् , यतः कायाऽऽकारपरिणाम एव तेषामात्मानमधिष्ठा- या सरीरे जाया सरीरे संबुड्डा सरीरे अभिसमामागतारमन्तरेण न भवितुमर्हति, निर्हेतुकत्वप्रसङ्गान्निर्हेतुकत्वे या सरीरमेव अभिभूय चिट्ठति, एवमेव धम्मा वि पुच नित्यं सत्वमसच्वं वा स्यादिति । तदेवंभूतव्यतिरिक्त आ रिसादिया जाव पुरिसमेव अभिभूय चिट्ठति, से जहास्मा, तस्मिश्च सति सदसदनुष्ठानतः पुण्यपापे, ततश्च जगट्रैचित्र्यसिद्धिरिति । एवं च व्यवस्थिते तेऽनार्या सारख्या णामए बम्मिए सिया पुढविजाए पुढविसंवुड पुढवित्रलोकायतिका वा पञ्चमहाभूतप्रधानाभ्युपगमेन विप्रतिपन्ना भिसममागए पुढविमेव अभिभूय चिट्ठइ, एवमेव धम्मा यत्कुर्युस्तदर्शयितुमाह-( तं सहहमाणा इत्यादि ) तमा-| वि पुरिसादिया० जाब पुरिसमेव अभिभूय चिट्ठति । से स्मीयमभ्युपगमं पूर्वोतया नीत्या नियुक्तिकमपि श्रद्दधानाः जहाणामए रुक्खे सिया पुढविजाए पुढविसंवुड्ढे पुढपञ्चमहाभूतात्मकप्रधानस्य सर्वकार्याणि उपगच्छन्ति । त. देव च सत्यमित्येवं प्रतियन्तःप्रतिपद्यमानास्तदेव चाऽऽत्मी. विअभिसमामागए पुढविमेव अभिभूय चिट्ठति, एवमेव यमभ्युपगमं रोचयन्तस्तद्धर्मस्याऽऽख्यातारं प्रशंसयन्तः ।। धम्मा वि पुरिसादिया०जाब पुरिसमेव अभिभूय चिट्ठतद्यथा-खाख्यातो भवता धर्मोऽस्माकमयमत्यन्तमभिप्रेत | ति । से जहाणामए पुक्खरिणी सिया पुढविजाया० जाव इत्येवं ते तदध्यवसायाः-सायद्यानुष्ठानेनाप्यधर्मो न भवती. पुढविमेव अभिभूय चिट्ठति, एवमेव धम्मा वि पुरिसात्यध्यवसायिनः स्त्रीकामेषु मूञ्छिता इत्येवं पूर्ववत् क्षेयं यावसदन्तरे कामभोगेषु विषमा ऐहिकाऽऽमुष्मिकोभयका दिया जाव पुरिसमेव अभिभूय चिति । से जहाणामए र्यभ्रष्टा नाऽऽत्मत्राणाय, नापि परेषामिति। भवत्येवं द्वितीयः उदगपुक्खले सिया उदगजाए जाव उदगमेव अभिपुरुषजातः पञ्चमहाभूताभ्युपगमिको व्याख्यात इति। भूय चिट्ठति, एवमेव धम्मा वि पुरिसादिया०जाव पुसाम्प्रतमीश्वरकारणिकमधिकृत्याऽऽह रिसमेव अभिभूय चिटुंति, से जहाणामए उदगबुब्बुए प्रहावरे तच्चे पुरिसजाए इसरकारणिए इति पाहिज्जड, सिया उदगजाए जाव उदगमेव अभिभूय चिट्ठति, एव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy