________________
पुंडरीय
पुंडरीय
अनिधानराजेन्द्रः। प्यते, तथा सह निमित्तेन-उपादानकारणेन सहकारिका- तथा निर्वाणं मोक्षपदमशेषकर्मक्षयरूपमीपत्प्रागभाराऽऽख्यं रणेन वा वर्तत इति सनिमित्तम्-सकारणं दृष्टान्तार्थ भूयो भूभागोपर्यवस्थितक्षेत्रखण्डं वाऽऽत्मन्याहृत्य स पावरपौण्डभूयोऽपरैहेतुरष्टान्तरुपदर्शयामि सोऽहं साम्प्रतमेव ब्रवीमि
रीकस्योत्पातोऽभिहित इति । सांप्रतं समस्तोपसंहारार्थशृणुत यूयमिति ॥७॥
माह-एवं पूर्वोक्तप्रकारेण एतल्लोकाऽऽदिकं च खल्वात्मन्याहतदधुना भगवान् पूर्वोक्लस्य दृष्टान्तस्य यथावं दार्टा
त्याऽऽश्रित्य मया श्रमणाऽऽयुष्मन् ! (से) एतत्पुष्करिण्यान्तिकं दर्शयितुमाह
दिकं दृष्टान्तत्वेन किञ्चित्साधादेवमेतदुक्तमिति ।
तदेवं सामान्येन दृष्टान्तदान्तिकयोर्योजनां कृत्वाऽधुना । लोयं च खलु मए अप्पाहड्ड समणाउसो ! पुक्खरिणी
विशेषेण प्रधानभूतराजदाान्तिकं तदुद्धरणार्थबुइया, कम्मं च खलु मए अप्पाहड्ड समणाउसो! से उ
त्वात्सर्वप्रयासस्येति दर्शयितुमाहदए युइए,कामभोगे य खलु मए अप्पाहहु समणाउसो! से
इह खलु पाईणं वा पडीणं वा उदाणं वा दाहिणं वा सेए पुइए जणजाणवयं च खलु मए अप्पाहहु समणाउ- संतेगतिया मणुस्सा भवंति अणुपुव्वेणं लोग उववना । सोते बहवे परमवरपॉडरीए बुइए, रायाणं च खलु मए तं जहा-आरिया वेगे अणारिया वेगे उच्चागोता वेगे अप्पाहा समणाउसो! से एगे महं पउमवरपोंडरीए बुइप,
णीयागोया वेगे कायमंता वेगे रहस्समंता वेगे सुवना अमरत्थिया य खलु मए अप्पाहव समणउसो! ते चत्ता
वेगे दुव्वना वेगे सुरूवा वेगे दुरूवा वेगे। तेसिं च णं मणुरि पुरिसजाया बुइया, धम्मं च खलु मए अप्पाहड्ड सम- याणं एगे राया भवइ, महयाहिमवंतमलयमंदरमहिंदसार खाउसो! से भिक्खू चुइए, धम्मतित्थं च खलु मए अ- अच्चंतविसुद्धरायकुलवंसप्पमूते निरंतररायलक्खणविराइयंप्पाहहु समणाउसो ! से तीरे बुइए, धम्मकहं च खलु मए गमंगे बहुजणबहुमाणपूइए सव्वगुणसमिद्धे खत्तिए मुअप्पा समणाउसो ! से सद्दे बुइए, निव्वाणं च खलु दिए मुद्धाभिसित्ते माउपिउसुजाए दयप्पिए सीमंकरे मए अप्पाहहु समणाउसो ! से उप्पाए बुइए, एवमेयं सीमंधरे खेमकरे खेमंधरे माणुस्सिदे जणवयपिया जसच खलु मए अप्पाइकु समणाउसो ! से एवमेयं बुइयं ।।। वय पुरोहिए सेउकरे केउकरे नरपवरे पुरिसपवरे पुरिस (सूत्रम् ८)
साहे पुरिसासीविसे पुरिसवरडरीए पुरिसवरगंधहलोकमिति मनुष्यक्षेत्रम् । चशब्द उत्तरापेक्षया समुथयार्थः. | त्थी अड्डे दित्ते वित्ते वित्थिन्नविउलभवणसयणासणजाणसालरिति पाक्यालकारे, मयेत्यात्मनिर्देशः, योऽयं लोको मनुष्याऽऽधारस्तमात्मन्याहृत्य व्यवस्थाप्य अपाहत्य वा हे
वाहणाइसे बहुधणबहुजातरूवरतए आओगपोगसंपउत्ते मायुष्मन् ! श्रमण पात्मना वा मयाऽऽहत्य न परोपदेश.
विच्छडियपउरभेत्तपागणे बहुदासीदासगोमहिसगवेलगप्पभूतः सा पुष्करिणी पमाऽऽधारभूतोता, तथा कर्म चाष्टप्र
ते पडिपुरमकोसकोट्ठागाराउहागारे बलवं दुबलपचामित्त कारं यदलेन पुरुषपौण्डरीकाणि भवन्ति । तदेवंभूतं कर्म ओहयकंटयं नियकंटयं मालियकंटयं उद्धियकंटयं अकंटयं मयाऽस्मन्याहत्य भास्मना वा पाहत्य अपाहृत्य वा । एत- ओहयसत्तू निहयसत्तू मलियसत्तू उद्धियसत्तू निजियसत्तू दुकं भवति- श्रमण आयुष्मन् ! सर्वावस्थानां निमित्तभूतं कर्माऽऽभित्य तदुदकं दृष्टान्तत्वेनोपन्यस्तं, कर्मचात्र दार्था
पराइयसत्तू ववगयदुभिक्खमारिभयविप्पमुक्कं रायवनओजस्तिकं भविष्यति,तत्रेच्छामदनकामाः शयाऽऽदयो विषयास्ते
हा"उववाइए"*जाव पसंतडिंबडमरं रज्जं पसाहेमाणे विएष भुज्यन्त इति भोगाः। यदि वा-कामा इच्छारूपा मदन. हरति । तस्स णं रनो परिसा भवह, उग्गा उग्गपुत्ता भोगा कामास्तु भोगास्तान् मयाऽऽत्मन्याहत्य सेयः कर्दमोऽपि. भोगपुत्ता इक्खागा इक्खागाइपुत्ता नाया नायपुत्ता को हितः,यथा महति पढे निमग्नो दुःखेनाऽस्मानमुद्धरत्येवं विपयेष्यप्यासक्लो नाऽऽत्मानमुद्धर्तुमलमित्येतत्कर्दमविषययोः
रव्या कोरव्यपुत्ता भट्टा भपुत्ता माहणा माहणपुत्ता लेसाम्यमिति । तथा जनं सामान्येन खोक. तथा जनपदे भवा
च्छइ लेच्छइपुत्ता पसत्थारो पसत्यपुत्ता सेणावई सेजानपदा विशिष्टाऽऽर्यदेशोत्पना गृह्यन्ते, ते चाईडिशति.
णायइपुत्ता । तेसिं च णं एगतीए सड्ढी भवइ । कामं तं जनपदोद्भवा इति । तांध समाश्रित्य मया दाष्ट्रान्तिकत्वे- समणा वा माहणा वा संपहारिंसु गमणाए, तत्थ अन्नतमाणीकृत्य तानि बहूनि पावरपौण्डरीकाणि दृष्टान्तत्वे- रेणं धम्मेणं पन्नतारो वयं इमेणं धम्मेणं पनवइस्सामो, से नाभिहितानि, तथा राजानमात्मन्याहूत्य तदेकं पक्षधरपोपरीकष्टान्तस्वेनाभिहितम्,तथाऽम्यतीथिकान् समाधि
एवमायाणह भयंतारो जहा मए एस धम्मे सुयक्खाए मुस्य ते चत्वारः पुरुषजाता अभिहिताः, तेषां राजपौर डरीको.
पन्नत्ते भवइ ॥ बरणे सामर्थ्यवैकल्यात् । तथा धर्म च खलु चाऽऽमन्याह
(बह खलु इत्यादि ) इहास्मिन्मनुष्यलोके, खलुर्वाक्यास्य श्रमणाऽऽयुष्मन् !स भियुकवृत्तिराभहितस्तस्यैव च- लंकारे, बहास्मिन् लोके प्राच्या प्रतीच्या दक्षिणायामुदीच्याकवादिराजपमवरपौण्डरीकोखरणे सामर्थ्यसद्भावाद्ध
मन्यतरस्यां वा दिशि सन्ति विद्यन्ते पके केचन तथाविधा मंतीय च खल्बाधित्य मया तत्तीरमुक्तम् । तथा सद्धर्म
| मनुष्या आनुपूयेणेमं लोकमाश्रित्योत्पत्रा भवन्ति । तानेदेशनां चाऽऽभिस्य मया स भिसम्बन्धी शब्दोऽभिहितः, औषपातिकग्रन्थे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org