SearchBrowseAboutContactDonate
Page Preview
Page 966
Loading...
Download File
Download File
Page Text
________________ मुंबण प्रभिधानराजेन्डः। पुंडरीय जे मिक्ख उच्चारपासवणं परिद्ववेत्ता णो पंछ। यविशेषष्वनन्तरभवे भाषी सव्यपौण्डरीकः । बलराम्रो च्छंतं वा साइज्जइ । नि० चू० ४ उ०। वाक्यालङ्कारे । भाषपौराडरीकं वागमतः पौण्डरीकपदार्थकरणे ल्युट । रजोहरणे, प्रोग्छनशम्येन तु रजोहरण- | शस्तत्र चोपयुक्त इति। मुच्यते । आह च चूर्णिकृत्-"पापंग्गहणेणं पापभंडयं एतदेव द्रव्यपौरहरीकं विशेषतरं दर्शयितुमाहपुंछणं रयहरणं ति बुच्चा ।" वृ० १ उ० ३ प्रक०।। एगभविए य बद्धा-उए य अभिमुहियनामगोए य । पुंछणी-पोञ्छनी-स्त्री० । निविडतराच्छादनहेतुलवणतर- एते तिमि वि देसा, दबम्मि य पोंडरीयस्स ॥१४६॥ तृणविशेषे,“ोहाडणी हारग्गहणं सहतुज्जलकं तु पुंछनी।" एकेन भयेन गतेनान्तरभव एव पौएडरीकेपूत्पत्स्यते, स इति ।रा० जी०। एकभविकस्तथा तदासन्नतरः पौण्डरीकेषु बजाऽऽयुष्कस्तपुंछित्र-पोञ्छित-त्रि० । “ उम्मुटुं पुंछि फुसिझं।" पाइo तोऽप्यासनतमोऽभिमुखनामगोत्रोऽनन्तरसमयेषु यः पौराडना० १८८ गाथा। रीकेयूत्पद्यते । अनन्तरोक्का एते प्रयो देशविशेषा द्रव्यपौण्डपुंज-पुञ्ज-पुं० । सशिखरे राशौ,विपा० १ श्रु० ६ अ० प्रमा०। रीकेश्वगन्तव्या इति।"भूतस्य भाविनी वा,भावस्य हि कारणं ' पुरवत्पुजः । स्कन्धे. अनु० । तु यलोके । तद्रव्यं तव,सचेतना वेतनं कथितम्॥१॥"इति पुंजपव्यय-पुञ्जपर्वत-पुं) । वीरप्रतिमाप्रधाने स्वनामख्याते बचनात् । इह च पुण्डरीककण्डरीकया त्रामहाराजपुत्रयो पर्वते, ती०४३ कल्प। सदसवनुष्ठानपरायणतया शोभनाशोभनत्वमवगम्य तदुपम याऽन्यदपि यच्छोभनं तत्पीण्डरीकमितरतु कण्डरीकमिति । पुंजाय-पुञ्ज-त्रि० । समुदाये, "पुंजायं पिंडलस्यं ।" पाइo (कण्डरीकराजकुमारवृत्तान्तम् ' कंडरीय' शब्दे तृतीयभाना० २०८ गाथा। गे १७२ पृष्ठे विस्तरतः प्रतिपादितम् ) तत्र च नरपुंजीकड-पुजीकृत-त्रि । अपुजाः पुजाः कृता इति ( व्यु कवर्जासु तिसम्वपि गतिषु ये शोभनाः पदार्थास्ते त्पत्तिः ) वताssकारधान्योत्कररूपतामापादिते, वृ०२ उ०। पौरपरीकाः, शेषास्त कण्डरीका इति। पिण्डीकृते, विशे। एतत्प्रतिपादयन्नाहपुंड-पुण्ड्-पुं० । पुडि-रक । इजु मैदे, माधवीलतायाम् , चि. तेरिच्छिया मणुस्सा, देवगणा चेव होति जे पबरा । अके,तिलकवृक्षे,क्षुद्रतक्षे, दैत्यभेदे च । वाचवश । स्वना- ते होंति पुंडरीया, सेसा पुण कंडरीया उ ॥ १४७॥ मख्याते विन्ध्यागिरिपाददेशे, " भारहे वासे विझगिरिपाय (तेरिच्छेत्यादि) कराठ्या। (तिरश्चां भेदाः, तिर्यकत्यमूले पुंडेसु जणवएसु सत्तदुवारे सुमास्स रखो भदाए भा. कारणानि च 'तिरिक्खजोणिय' शब्दे चतुर्थभागे २३१८ रियाए कुच्छिसि पुत्तत्ताए उववक्षे।" भ० १५१० । स्था। पृष्ठादवगन्तब्यानि ) ( मनुष्यभेदान् 'मणुस्स' शब्दे वक्ष्याधवले, मा० १ १० १७ अ।। प्रा० म०। मि)(देवानामस्तित्वं, तड्रेदाः, तत्स्वरूपम् , तेषामकानेकपंडइन-देशी-पिण्डीकृतार्थे, दे० ना० ६ वर्ग ५४ गाथा। शरीरत्वम्, तेषां स्थितिः,इत्यादिकं बहुतरम् 'देव' शब्दे च. पुंडरी-पुण्डरीक-न०। व्याने, “इल्ली पुली बग्यो, सहलो तुर्थभागे २६०७ पृष्ठादारभ्याषलोकनीयम्) पुंडरीश्रो य" पाइ० ना०४४ गाथा । कमले च । "अंबुरुहं तत्र तिर्यत प्रधानस्य पौएडरीकत्वप्रतिपादनार्थमाहसयवतं, सरोरुहं पुंडरीअमरबिंदं । राईवं तामरसं, महुप्पयं जलयरथलयरखयरा, जे पवरा चेव होति कंता य । पंकयं नलिणं ॥११॥" पाइo ना०११ गाथा। जे य सभावेऽणुमया, ते होती पुंडरीया उ ॥ १४८॥ पुंडरीग-पुण्डरीक-न० । श्वेतपमे, जं० १ षताबा० खे (जलचरेत्यादि ) जलचरेषु मत्स्यकरिमकाराऽऽदयः (जतशतपत्रे, सूत्र०२७० १ ० । रा० । कमले, संथा। लबरभेदाः 'जलयर 'शब्दे चतुर्थभागे ४२७ पृष्ठे गताः) औ०। प्रा० म01 स० । कल्प० । आचा० । स्थलचरेषुसिंहादयो बलवर्णरूपाऽऽविगुणयुकाः स्थलचराः पुण्डरीकनिक्षेपः ('थलयर' शब् तस्मिन्नेव भागे २३८६ पृष्ठे विस्तरतो निरू'णामं ठवणा दविए, खेत्ते काले य गणण संठाणे । पिताः) उरःपरिसपेंषु मखिफणिनो (उरम्परिसर्पभेदाः 'उरभावे य अट्ठमे खलु, णिक्खेवो पुंडरीयस्स ॥१४४॥ परिसप्पथलयरपंचिदियतिरिक्खजोणिय ' शदे द्वितीयभा. गे ८५१ पृष्ठे गताः) (विशेषम् 'सप्प' शब्दे वच्यामि) (णाम ठवणेत्यादि) पौण्डरीकस्य नामस्थापनाद्रव्यक्षेत्रका- | (भुजपरिसपेषु बहुवक्तव्यता 'भुयपरिसप्प' शब्दादवगन्त. लगणनासंस्थानभावाऽऽत्मकोऽष्टधा निक्षेपः। व्या) भुजपरिसपेषु नकुलाऽऽदयः, खचरेषु हंसमयूराऽऽदतत्र नामस्थापने चमत्वादनाहत्य द्रव्यपोगरीकमभिः यः। (खचरभेदः 'खहयर' शब्ने तृतीयभागे ७३४ पृष्ठादव धिसुराह गन्तव्यः) एवमम्येऽपि स्वभावेन प्रकृत्या लोकानुमतास्ते जो जीवो भविभो खलु,उववज्जिउकामों पुंडरीयम्मि । व पौण्डरीका इव प्रधाना भवन्ति । सो दबपुंडरीभो,भावम्मि वि जाणभो भणियो॥१४॥ मनुष्यगती प्रधानाऽविष्करणायाऽऽह(जो जीवो इत्यादि) यः कश्चित्माणधारणलक्षणो जीवो अरिहंत चकवट्टी, चारण विजाहरा दसारा य । भविष्यतीति भव्यः, तदेव दर्शयति उत्पतितुकामः समुत्पि जे भने इमिंता, ते होती पोंडरीया उ॥ १४६ ॥ रसुस्तथाविधकर्मोदयात्पौण्डरीकेषु श्वेतपणेषु बनस्पतिका- (अरिहंतेत्यादि) सर्वातिशायनी पूजामहन्तीति अन्तः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy