SearchBrowseAboutContactDonate
Page Preview
Page 961
Loading...
Download File
Download File
Page Text
________________ • पिवासापरिसह परिसुकमुहेऽदी, तं तितिक्खे परीसहं ॥ ५ ॥ s छिन्नः अपगतः आपातो ऽन्यतोऽन्यत श्रागमनात्मकोऽर्थाखानस्य येषु ते वाऽऽपाताः, विविक्ता इत्यर्थः । तेषु पथिषु मार्गेषु गच्छत्रिति गम्यते कीदृशः सन्नित्याह-आतुरी अयन्ताकुलतः किमिति यतः सुछु प्रतिपिपासितस्तुषि तः सुपिपासित अत एव च परिशुष्कं विगतनिष्ठीवनतयानाईतामुपगतं मुखमस्येति परिशुष्कमुखः, स चासावदीनश्च देग्याभावेन परिशुष्कमुखादीनः तमिति तृपतितिक्षे तसदेत पठ्यते च - ( सव्वधी व परिव्यय शि) सर्व्वत इति सर्वान् मनोयोगादीनाधित्यचः पूरणे, परिव्रजेत् सर्वप्रकारं संयमाध्वनि यायात्, उभयत्रायमर्थो विविक्तदेशस्थोऽप्यत्यन्तं पिपासितः अखास्थ्यमुपगतोडापे च नोक्तविधिमुल वयेत्ततः पिपासापरीषहोऽध्यासितो भवतीति सूत्रार्थः । इदानीं नदीद्वारमनुसरन् " सीओदगं रा सेविजा " इत्यादिसूत्रावयवसूचितं निर्युक्लिकृत् दृष्टान्तमाह- ! उगी पगमिलो, पुत्तो से खुट्टओ अगसम्मा | तहाइ सोऽपीओ, फालगयो एल कच्छप ॥ ६० ॥ उज्जयिन्यां धनमित्रः ( से इति ) तस्य पुत्रः क्षुल्लकश्च धनपुत्रशर्मा (तराइतो त्ति) तृषितोऽपीतः कालगत एडकाक्षपथ - त्यत्तरार्थः । भावार्थस्तु संप्रदायादवसेयः । स चायम्-" एत्थ उदाहरणं किचि पडिवक्खेण किंचि श्रणुले मेरा । उज्जेणी नाम नयरी, तत्थ धणीमत्तो नाम वाणियत्रो तस्स पुत्ता धणसमा नाम दारो, सो धणमित्तो तेरा पुत्तेण सह पव्वइ । अन्या ते साडू माराला एल पट्टिया सोऽवि खुडगो तरहाइतो पति सोऽवि से खंतो सिणेहानुरागेण पच्छश्रो एति, साडुणो ऽवि पुरतो वच्चंति, अन्तरा वि नदी समावडिया, पच्छाते बुबा-यहि पुत इमं पालियं वाहि सोडावे तो नई उत्ति वितेति य-महागं ओखरामि. जायेसखु पाणियं पिप मा मे संकार न पाहि ति एते पडिच्छर, जाब खुट्टतो पत्तो पई पियति । इ ण भांति - अंजलीए उक्खित्ताए श्रह से चिंता जाया-पियामिति - हम पर हालाहले जीवे पिचिर ?, ण पीयं लाए छिनाए कालगतो, देवेसु उववरणो, ओपिडी, जाय खुट्टगसरीरं पासति तह अनुपि हो, खतं श्रलग्गति, खंतोऽवि पति त्ति पत्थितो, पच्छा तेरा तेसि देवे साहू गोटलाणि बिउब्वियाणि साह िता asयासु तकाईणि गिरहंति, एवं वईयापरंपरेण जाव जणवर्ष संपत्ता पार परंपार ते देवे विंडिया प साबिया जानिमित्तं एगो साहू पितो. पेच्हति विडिये. रात्थि वहया, पच्छा तेहिं णायं-सा दिव्वं ति, पच्छा तेरा देवेण साहुखो वंदिया, संतो न बंदिश्रो, तो सव्वं परिहे भरा पर अहं परिचतो तुमं णं पाणि पियाहि ति जदि में तं पाणियं पिवं होतं तो संसारं भमंतो, पडि गतो। एवं अहियासेयवं इत्यवसितः पिपासापरीषदः । अथास्याः कथाया व्याख्यारूपोऽनुवादोऽयम् " उपनी नाम नगरी तत्र जनमित्रो नाम पतितस्य पुत्रो धनशर्मा नाम दारकः, स धनमित्रस्तेन पुत्रेण सह प्रत्रजितः । अभ्यदा ते साधवो मध्याह्न वेलाया मेलकाक्षपथे प्र (३८) अभिधान राजेन्द्रः । Jain Education International " पिवासिय स्थिताः सोऽपि स्तृति पति सोऽपि तस्य पिता स्नेहानुरागेण पश्चादायाति खाधवोऽपि पुरतो नजन्ति अन्तराऽपि नदी समापतिता, पञ्चात्तेनोच्यते- पहि पुत्र ! इदं पानीयं पिब, सोऽपि वृद्धो नदीमुर्त्तीणश्चिन्तयति च मनागपसरामि । यावदेष क्षुल्लकः पानीयं पिबति, मा मम शया न पास्यतीति का प्रती पा नहीं न पिवति । केचिन्ति मलायामथ त स्य चिन्ता जाता - पियामीति, पश्चात् चिन्तयति - कथमहमेतान् हालाहलान् जीवान् पास्ये ?, न पीतम्, श्राशायां छि नायां काल गतः देवेषूत्पन्नः अवधिः प्रयुक्तः, यावत् क्षुल्लकशरीरं पश्यति तवानुप्रविष्टः बृजमयलगति प्रयोऽपि पतीति प्रस्थितः पचान्तेन देवेन तेभ्यः साधुभ्यो गोकुलानि विकु तानि साधवोऽपि तासु प्रजिकासु तफा 53दीनि ग्रहांन्त एवं व्रजकापरम्परकेण यावज्जनपदं संप्राप्ताः, पश्चिमायां कियां तेन देवेन चिरिएका विस्मारिता ज्ञाननिमितम्, एकः साधुः पश्यति चिटिकां नास्ति मजका प आशांत-सादिव्यमिति पत् तेन देवेन साधवो वन्दिवादितः ततः सर्व परिकथयति भणति पते नाहं परित्यक्तः - त्वमिदं पानीयं पिबेति यदि मया तत्पानीयं पीतमभविष्यत्तदा संसारमभ्रमिष्यम्, प्रतिगतः, एवमध्यासितव्यम् । उत्त० पाई० २ श्र० । अत्रोज्जयिन्यां धनमित्रकथा -- यथा उज्जयिन्यां धनमित्रो वणिक् धनशर्मनाना स्वसुतेन समं प्रवजितः अन्यदा मार्गे पुलस्तृपीडित नहीं रा पिताऽवादिबस पिप जलं पचादालोच नया दोषशुद्धियांविनी इत्युक्तको नेच्छति ततः पिता साधु स्वशङ्कानिरासार्थ शी नदीमुत्तीयां गतः हो नद्यां प्रविष्टः, जलाञ्जलिमुत्क्षिप्य चिन्तितवान् कथं जलं पिवामि ?, यतः " 9 3 गम्म उद्गवियुम्मि से जीवा जिबहिं पता। ते पारेवयमित्ता, जंबुद्दीवे न मायंति ॥ १ ॥ जत्थ जलं तत्थ वर्ण, जत्थ वणं तत्थ निच्छुत्रो अग्गी । तेऊ बाऊ सहगया, तसा य पश्चक्खया चैव ॥ २ ॥ हंतून परप्यावे, अध्याएं जे कुति सप्पाएं। अप्पा दिवसाणं, कए य नासेर अप्पाणं ॥ ३ ॥ " इति । संवेगेन जलमञ्जलितः पश्चाद्यत्नेन मुक्तं, ततस्तृपया मृत्वा स देवो जातः अवधिज्ञानादवगत पूर्वभववृत्तान्तेन सानामनुकम्पया पथि गोकुलं कृतं, तत्र तक्राऽऽदि शुद्धमिति गृहीत्वा साधवः सुखिनो जाता श्रग्रे चलिताः, तेन देवेन स्वस्वरूपापनार्थ एकस्य साधी चिटिका गोकुल स्थापि ता. विटा पश्चात् व्यासमुनिवचसा सर्वैरपि सा. धुभितगोकुलाभावस्तत्र दिव्यमाया ज्ञाता तत्पिण्डोज गविषयं मिथ्यादुष्कृतं दत्तं ततस्तत्राऽऽयान देन पितरं मुक्त्वा सर्वे साधवो यन्दिताः पित्रा बन्दनाकारणं पृष्ठ स देवः सर्व स्ववृत्तान्तं पितुर्जलपानानुमति च प्रोच्य गतो देवः स्वस्थानम् । एवं क्षुल्लकवत् तृट्परीषदः सोढव्यः । उ त० २ श्र० । श्राय० । For Private & Personal Use Only - पिवासिय पिपासित त्रि० असाधारण दनासमुच्छलनात् । (जी० ३ प्रति० १ अधि० २ उ०) जातदुबे, प्रश्न ३श्रo द्वार । तृषिते, बृ० ४३० ॥ www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy