SearchBrowseAboutContactDonate
Page Preview
Page 955
Loading...
Download File
Download File
Page Text
________________ (१३२) पिसणा अभिधानराजेन्छः। पिच्छी ग्गहियं तं पायपरियावनंतं पाणिपरियावलं फासुर्य पडिगा तधम्मिका नाम,साच सुगमा७।पासु च सप्तस्वपि पिण्डैषहिजा,छट्ठा पिंडेसणा ६।प्रहावरा सत्तमा पिंडेसणा-से भि- णासु संस्पृष्टाऽऽद्यष्टभङ्गकाभणनीयाः,नवरं चतुर्थ्यांनानात्व. बखू वा भिक्खुणी वा० जाव समाणे बहुउज्झियधम्मियं मिति तस्या अलेपत्वात्संसृष्टाऽऽद्यभाष इति । प्राचा०२०१ भोयणजायं जाणा , जं चऽसे बहवे दुपयचउप्पयसमण- । चू०१० ११ उ.। भाचाराङ्गद्वितीयश्चतस्कन्धस्याऽदित माहणभतिथिकिवणवणीमगा गावकंखंति, तहप्पगारं उ- प्रारभ्य सप्ताध्यायीरूपायाः प्रथमचूडायाः प्रथम अध्ययने, ज्झियधम्मियं भोयणजायं सयं जाणेज्जा, परो वा से दे- स. १ अङ्ग । प्रा० चू० । प्रश्न। ध०। ज्जा. जाव फासुर्य पडिगाहेज्जा, सत्तमा पिंडेसणा,इच्चे- पिंडे सिका-पिण्डषिका-पुं० । पिण्डं भोजनमिच्छन्त्यन्वेषययाभो सत्त पिंडेसणाप्रो ७।। न्ति वा ये ते पिण्डषिकाः । पिण्डान्वेषकेषु,भ०६ श०३३ उ०। अथशब्दोऽधिकारान्तरे किमधिकरते सप्त पिण्डैषणाः पा- पिंडोलग-पिएडावलग-पुं०। 'पिडि 'संघाते, पिएज्यते तत्सऔषणाति । अथान्तरं मिर्जानीयात्-काः सप्त पिण्डैषणाः | गृहेभ्य प्रादायात्यते इति पिण्डः, तमवलगते सेवते पिण्डापनिषणाच । ताधेमास्तद्यथा-"असंसट्ठा १, संसट्ठा २, उद्ध- | बलगकः । स्वयमाहाराभावतः परदत्तोपजीविनि, उत्त०५ ग३अप्पलेवा, उग्गहिया ५,पग्गहिया ६ उज्झितधम्मा ७" अ० सूत्र। "पिंडोलए व दुस्सीले, परगानो न मुच्चद।" इति।मत्र व इये साधयो गच्छान्तर्गता गच्छनिर्गताश्च। तत्र | उत्त०५ अ । प्राचा० । सूत्र। गच्छान्तर्गतानां सप्तानामपि ग्रहणमनुज्ञातं, गच्छनिर्गतानां पिंसुली-देशी- मुखमारुतपूरिततृणवाद्यविशेषे, दे० ना० ६ पुनराययोईयोरग्रहः पञ्चवभिग्रह इति । तत्राऽऽद्यां ताबद्दर्शयति-तत्रतासु मध्ये खस्वित्यलङ्कारे इमा प्रथमा पि.पिक-पक-त्रि० ।" सर्वत्र ल-व-रामचन्द्रे" |८२७६॥ इति एषणा । तण्या-असंसृष्टो हस्तः, असंपृष्टं च मात्र, द्रव्यं वलोपः। प्रा०२ पाद । "पकाङ्गारललाटे वा"॥१॥४७॥ इस्यकापुनःसावशेष वा स्यानिरवशेष वा, तन निरवशेषे पश्चात्कर्म रस्येकारः । प्रा०१पाद । “पर्क पिकं परिणयं।" पाइना दोषस्तथाऽपि गच्छस्य बालाऽऽद्याकुलस्वात्तनिषेधो नास्त्य १४३ गाथा। तपय सूत्रे तच्चिन्ता न कृता। शेष सुगमम् १ । तथा अपरा पिकमांसी-पकमांसी-स्त्री० । संस्कृते गन्धद्रव्यविशेष, प्रश्न द्वितीया पिरडेपणा। तद्यथा-संसृष्टो हस्तः, संपृष्टं मानकमित्यादि सुगमम् । अथापरा तृतीया पिण्डैषणा । तद्यथा-इह ५ संव० द्वार। जलु प्रज्ञापकापेक्षया प्राध्यां दिक्षु सन्ति केचित् श्रशालवः । ते पिक्खण-प्रेक्षण-न० । प्रेक्षणं चक्षुषा निरीक्षणम् । प्रत्युपेषाबामी गृहपस्यादयः कर्मकरीपर्यन्तास्तेषां च गृहष्वन्यतरेषु । नाव णे, ओघ०।। नानाप्रकारेषु भाजनेषु पूर्वमुक्षिप्तमशनादि स्थानाजनानि पिचुमंद-पिचुमन्द-पुं० । निम्बे, नि० चू० १ उ० । बस्थालादीनि सुबोभ्यानि, नवरं सरगमिति शरिकाभिः पिच्च-नीर-न। उदके, दश• ७ श्रा। कतं सूर्पादि.परगं वंशनिष्पन्नं छश्वकाऽऽदि यरगं मण्यादिम पिञ्चा-प्रेत्य-अव्य० । परलोके, "पिच्चा न ते संति"। सूत्र० हार्घसूल्यं, शेषं सुगम,यावत्परिगृह्णीयादिति। अत्र च संस्ष्टा १०१०१०। संसूधसावशेषद्रव्यैरष्टौ भङ्गाः,तेषुचाष्टमो भगः संसृष्टो हस्तः, संसूर्य मात्र,सावशेषं द्रव्यमित्येष गच्छनिर्गतानामपि कल्पते । पीत्वा-स्त्री० । पानं कृत्वेत्यर्थे, कल्प० ३ अधिक्षण । शेषास्तुभता गच्छान्तर्गतानां सूत्रार्थहान्यादिकं कारणमाधि पिच्चिय-पिच्चित-मा कुस्तित्वाये लेखनोपकरणे, स्था०५ स्य कल्पते इति ।अपरा चतुर्थी पिराडैषणा-अल्पलेपा नाम | ठा०४ उ० । सा यत्पुनरेषमल्पलेपं जानीयात्सयथा पृथुकमिति भुमशाल्या- पिच्छ-पिच्छ-पुं०। न० पत्रे, शा०९ श्रु०१ मा पले, मा०१० थपगततुषं यावत्सम्दुलप्रलम्बमिति भुमशाल्यादितन्दुलानिति ३ अापक्षावयव विशेषे,उपा.१० प्रश्न । प्रज्ञा० मयूराभनव पूथुकादिके गृहीतेऽप्यल्पं पश्चात्कम्मोऽदि, तथा रहे, जी०१७ अधि०।" पिच्छाई पेहुणाई" पाइना० १२६ मरूपं पर्यायजातमल्पं तुषाऽऽदि त्यजनीयमित्येवंप्रकारमल्प- गाथा। यते," उन पिच्छ । " पाइ० ना० २२३ गाथा । लेपमन्यदपि धावणकाऽऽदि यावत्परिगृहीयादिति ४ाप्रथाप | विच्छाविस-प्रेक्षणीय-नाद्रष्टुं योग्य, कल्प. अधि०२क्षण। रापश्चमी पिपोषणा-अवगृहीतानाम । तद्यथा-स भिपुर्यावदुपहतमेष भोलकामस्य भाजनस्थितमेव भोजनजातं दीकि पिच्छाघर प्रेक्षागृह-नावास्तुविद्याप्रसिद्ध गृहे,चं०प्र०४पाहुन तंजानीयात्तत्पुनर्भाजनं दर्शयति । तद्यथा-शरावं प्रतीतं,जि पिच्छाभूमि-प्रेक्षाभूमि-खी। जमण्डपे, "रंगो पिचापिडर्म कांस्यभाजनं, कोशकं प्रतीतं, तेन च दाना कदाचिस्प- भूमी।" पाइ० नां०२७२ गाथा। मेषोदकेन हस्तो मानकं वा धौतं स्यात्तथा च निषिद्धं प्रह-पिच्छि-पिच्छिन-पुं०। मयूराऽऽदिपिच्छवाहिनि, भ०६ श० णम्।मथ पुनरे जानीयाबहुपर्यापनः परिणतः पाण्यादिषू: ३३ उ० । औ०।०। बकलेपस्तत एवं मास्वा यावत् गृह्णीयादिति । अथापरा षष्ठी पिच्छिज्जमाण-प्रेक्ष्यमाण--त्रि० । विलोक्यमाने, कल्प०१ पिपोषणा-प्रग्रहीता नाम स्वार्थ परार्थ वा पिठरकादेवख | अधि.५ तण । प्रश्न। सबका दिनोक्षिप्ता परेण च न गृहीता प्रवजिताय या दायिता,सा प्रकर्षण गृहीता प्रगृहीतातां तथाभूतां प्राभृतिका | पिच्छिली-देशी-लज्जायाम् , दे० ना०६ वर्ग ४७ गाथा। 'पापपर्यापन या पात्रस्थिती पाणिपर्यापनांवाहस्तस्थितांचा पिच्छी-पृथ्वी-खी । “इस्कृपाऽदी" ॥८।१।१२८॥ इति पापस्मतिग्रहीयादिति अथापरा सप्तमी पिण्डैषणा-उज्मि- ऋत इत्वम् । औ.। जं० । " स्व-थ्व-व-स्वां च-च-ज Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy