________________
पिंडगिज्जुत्ति
(३२६) भाभिधानराजेन्द्रः।
पिंडविसोहि
तथा चाह
पिंडवाय-पिएडपात-पुं भक्कादिभिक्षालाभे,स्था-५ ठा०१ जा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स। | उ.। मिक्षालामे, प्राचा०२ श्रु०१०१०१)। भैक्ये, सा होइ निअरफला, प्रज्मत्थविसोहिजुत्तस्स ॥६७१।। सूत्र.११०३ अ. ३ उ०। प्राचा० । यतमानस्य सूत्रोक्तविधिपरिपालनपूर्णस्य, अध्यात्मविशो- पिंडवायपडिया-पिएडपातप्रतिज्ञा-स्त्री०। पिण्डस्य पातो भोधियुक्तस्य रागद्वेषाभ्यां रहितस्येति भावः । या भवेद्विरा- जनस्य पात्र गृहस्थानिपतनम्, तत्र प्रतिज्ञा शानबुद्धिः धमा अपवादप्रत्यया सा भवति निर्जराफला । इयमत्र भा- पिण्डपातप्रतिज्ञा । पिण्डस्य पातो मम पात्रे भव स्विति बना-कृतयोगिनो गीतार्थस्य कारणवशेन यतनयाऽपवाद- बुद्धौ, भ० श. ६ उ० । अहमत्र भिक्षां लप्स्ये इत्यमासेबमानस्य या विराधना सा सिद्धिफला भवतीति। ध्यवसाये, प्राचा०२७०१ चू०१०१ उ०। तदेवं निक्षिप्त पिण्डपदमेषणापदं च, तनिक्षेपकरणाचाभि-पिंडविसद्धिकत्ता-पिएडविशुद्धिकतो-पुं० । जिनवल्लभगहितो नाम निक्षेपः, तदभिधानाचाभवत्परिपूणो पिण्डनियु- णिनि. सेन । " पिण्डविशुद्धिविधाता जिनवाभगकिरिति।
णिः स्वरतरोऽन्यो वेति प्रश्ने, उत्तरम्-जिनवल्लभगणे: “येनैषा पिण्डनियुक्ति-युक्किरम्या विनिर्मिता।
खरतरगच्छसंबन्धित्वं न संभाव्यते, यतस्तत्कृते पौषधद्वादशाङ्गविदे तस्मै, नमः श्रीभद्रबाहवे ॥१॥
विधिप्रकरणे धाडानां पौषधमध्ये जेमनाक्षरदर्शनाव्याख्याता यैरैषा, विषमपदार्थाऽपि सुखलितवचोभिः ।
कल्याणकस्तोत्रे च श्रीवीरस्य पञ्चकल्याणकप्रतिपादनाथ अनुपकतपरोपकृतो, विवृतिकृतस्तानमस्कुर्वे ॥२॥
तस्य सामाचारी भिन्ना, खरतराणां च भिन्नति । २३ मा इमां च पिएडनियुक्ति-मतिगम्भीर विवृण्वता कुशलम् ।
सेन०१ उल्ला। यदवापि मलयगिरिणा, सिद्धिं तेनाश्नुतां लोकः॥३॥ अर्हन्तः शरणं सिद्धाः, शरणं मम साधवः ।
पिंडविसुद्धिकहण-पिएडविशुद्धिकथन-नाभाधाकर्माऽदि. शरणं जिननिर्दिष्टो, धर्मः शरणमुत्तमः ॥४॥" पिं०नि० चू।
दोषादूषितभक्तभणने, जी० ३ अधि०। पिंढत्थ-पिएडार्य-पुं० । समुदायार्थे, विशे। अनु।
पिंडाविसोहि-पिएडविशद्धि-स्त्री० "पिडि' संघाते इत्यस्य पिंडदाण-पिण्डदान-न । पितृभ्यः पिण्डविसर्जने, आ चू०
"इदितो नुम् धातोः"॥७१।५८॥ इति (पाणि०) नुमि कृते पि.
एडनं पिण्डः संघातो बहुनां सजातीयानां विजातीयानां वा क४मा प्रथमं मृताय श्रेणिकमहाराजाय कूणिकेन पिण्डदानं ठिनद्रव्याणामेकत्र समुदाय इत्यर्थः। समुदायश्च समुदायिभ्यः कृतमिति ततो लोके रूढम् । “ खामिन् पिण्डाऽऽदिदानेन, कथश्चिदभित इति त एव बहवः पदार्था एकत्र संश्लिष्टाः क्रियते निर्वृतः पिता। तथा चके जनेऽप्येषा, प्रवृत्तिरभवत्त- पिण्डशब्देनीच्यन्ते,तस्य विविधमनेकैराधाकर्माऽऽदिपरिहा
तः ॥७॥" भी०क०४०। (सेणिय'शब्दे विशेषं वक्ष्यामि) रप्रकारैः शुद्धिनिर्दोषता पिण्डविशुद्धिः। प्रव० ६७ द्वार । पिंडदोस-पिण्डदोष-पुं० । पिण्डस्योद्गमोत्पादनैषणादोषेषु, ओघ आहाराऽऽदेरनेकैराधाकर्मादिपरिहरिनिर्दोषतायापश्चा० १३ विव०।
म्, ध०३ अधि० । ग०। पं० चू०। द्रवरूपं च जलमपि सम.
यभाषया पिण्ड एव । तदुक्तम्-"पिडो देहो भन्ना, तस्स भ. पिंडपगडि-पिण्डप्रकृति-स्त्री. प्रवान्तरभेदपिण्डाऽऽत्मिका
वटुंभकारणं दव्वं । एगमणेगं पिंड, समयपसिचं विप्राणासु नामकर्मप्रकृतिषु.पं० सं०३ द्वार । क०प्र० (ताश्च 'णाम
हि॥१॥" ध०३ अधि० प्रव० । नि०चू०('पढमालिया' कम्म' शब्दे चतुर्थभागे १६६६ पृष्ठे उक्ताः)
शब्देऽस्मिन्नेव भागे ३७६ पृष्ठे विशेष उक्तः) पिंडरस-पिण्डरस-पुं०। खजूराऽऽदा, वृ० १ उ० २ प्रक० ।
उद्गमाऽऽदिदोषरहित आहारः(पिण्डरसद्रव्याणि ' लेव' शब्दे प्रसङ्गोमातानि)
सुद्धो पिंडो विहिनो, समणाणं संजमायहेउ ति। पिंडलइय-पिण्डलतिक-त्रि० । पिण्डस्वरूपे समुदिते, "पिं
सो पुण इह विमओ, उग्गमदोसाऽऽदिरहितो जो ॥२॥ उजाय पिंडलायं।" पाइo मा० २०० गाथा।
शुबी निरवच एव पिण्डो भनाऽऽदिरूपो विहितो प्राह्यतया पिंडलग--पिण्डलक--न । पटलके, " पिंडलगपिहुणसंठाण- निरूपितः,गुरुभिरिति गम्यम् ।श्रमणानां साधूनाम्। कुत एतसंठिया । " पिण्डलकं पटलकं पटलपुष्पभाजनं तद्वत् | देवामित्याह-संयमस्य पृथिव्यादिसंरक्षणरूपस्यात्मनः खशपृथुलं संस्थानं तेन संस्थिता इति । स्था० ७ ठा०।
रीरस्य,संयमरूपस्य वामनः,संयमायस्य वा संयमलाभस्य पिंडलिभ-देशी-पिण्डीकृतार्थे, दे० ना० ६ वर्ग ५४ गाथा।
हेतुर्निमित्तं संयमा ऽत्महेतुः संयमायहेतुर्वा इति कृत्वा । शुद्ध
स्यैव लक्षणमाह-स पुनः शुद्धः, इह पिण्डाधिकारे विशेयो पिंडवद्धश-पिण्डवर्द्धन-न० । कवलवृद्धिकारणे, भ० ११ श०
सातव्यः, उनमदोषरहितो वक्ष्यमाणलक्षणाद्रमोत्पादनैष. ११०।
खादूषणविकलाय इति पिण्डः । इति गाथाऽर्थः। पिंडवाएसया--पिएडपातैषणा-श्रीविगुवपिण्डहणेषणा-|
उनमदोषाऽऽदीनामेव परिमाणमाहयाम्,माचा. २०१चू० २ १०३ उ०।
सोलस उग्गमदोसा, सोलस उप्पायणाऍ दोसाउ । पिंडवाएसणारय-पिएडपातैषणारत-त्रि०। लम्धे पिण्डपाते | दस एसणाएँ दोसा, बायालीसं इय हवति ॥३॥ प्रासैषणारते, "संथारपिंडं वा एसणारए संति भिक्खुणे।" षोडशोहमदोषा प्राधाकाऽऽदयो वश्वमाणस्वरूपास्तथा प्राचा० २०१०२ ५०२ उ०।
कोशोत्पादनायामपि वक्ष्यमाणनिकायां, तस्या वा दोपा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org