SearchBrowseAboutContactDonate
Page Preview
Page 950
Loading...
Download File
Download File
Page Text
________________ पिंड एतदेवाऽऽहारस्य निर्वाणकारणशानाऽऽदिकारणत्वं दृष्टान्तेन समर्थयते जह कारणं तु तंतू, पदस्स तेर्सि च होति पन्हाई । नाणाइतिगस्सेवं, आहारो मोक्खनेमस्स ॥ ७० ॥ 6 यथा पटस्य तन्तवः कारणं तेषामपि तन्तूनां कारणानि परमाणि भवन्ति एवम् अनेन प्रकारेण मानादिविक स्य (मोफ्यनेमस्त सि) नेमशब्दो देश्यः कार्याभिधाने रूढः, ततो मोक्षो नमः कार्य यस्य तस्य कारणं भवत्याहारः इह कश्चित् ज्ञानादीनां मोक्षकारणतामेव न प्रतिपद्यते, विचित्रत्वात्सत्स्वचित्तवृत्तेः । ततस्तं प्रति ज्ञानादीनां मोक्षकारणतां दृष्टान्तेन भावयतिजह कारणमणुवहयं, कर्ज साहेइ अविकलं नियमा । मोक्खक्खमाण एवं, नाणारी उ अविगलाई ॥ ७१ ॥ यथा बीजाऽऽदिलक्षणं कारणमनुपहतम् श्रग्न्यादिभिरविध्वस्तम् 'अधिक' परिपूर्ण सामग्रीसम्पत्रं नियमाद्राऽऽदिलक्षणं कार्यं जनयति । ' एवम् ' अनेनैव प्रकारेण ज्ञानाऽऽ दीयप्यधिकलानि परिपूर्णानि दानुपहतानि च निय मतः ' मोक्षक्षमाणि ' मोक्षलक्षण कार्य साधनानि भवन्ति । तथाहि संसारापगमरूपो मोक्षः, संसारस्य च कारणं मिथ्यास्वाशानाचिरतयः, तत्प्रतिपक्षभूतानि च ज्ञानाऽऽदीनि ततो मिथ्यात्वाऽऽद्दिजनितं कर्म निमती हानाऽऽया सेवायामपण च्छति यथा हिमपातजनितं शीतमनला सेवायामिति का रणानि मोक्षस्य ज्ञानाऽऽदीनि तानि व परिपूर्णानि शब्दा यूनुपहतानि च अनुपहतत्वं च चारित्रस्मादिदोषप रिशुद्धाद्दार सति नान्यथा ततोऽष्टभिः स्थानैराहारो तिमि इत्येतदत्र वक्रव्यम् । अत आहारपिण्डेनेाचि कारः । पिं० । तदेवमुक्लपिण्डे, पं०व० ३ द्वार दर्श० | प्रब० । पिण्डनीये, प्रश्न० ५ श्राश्र० द्वार । ( शय्यातरपिण्डः, राजपिण्डश्च स्वस्वस्थाने ) ( पिण्डप्रतिसेवना 'पडिसेवणा' शब्देऽस्मिन्नेव भागे ३६४ पृष्ठे उक्ता ) शरीरे पो० ६ चिच० कालिजे, ( कलेजा ) पिण्डो मांसेन विकृतिः । पं० व० २ द्वार | गुडाऽऽदिपिण्डवत्पिण्डः । स्कन्धे, अनु० । पिंडकापय पिण्डकल्पिक पुं० पिण्डवद्धिविगुवाऽऽहा ( ६२७) अनिधानराजेन्द्रः । - सामाचारीके, पृ० 1 Jain Education International संप्रति पिण्डकल्पिकमाह अप्पत्ते अकहिता, अहिगयपरिच्छ यचउगुरुगा । दोहिं गुरुतत्रगुरुगा, कालगुरू दोहिँ वी लहुगा || ५३६॥ सूत्रं नाम प्रागासीत् साधारणतं पिचाध्ययनमिदा मी तु दशवेकालिकगतं पिण्डेपणाऽध्यवनं तस्मिन्मा अ पविते यदि पिण्डस्याऽऽनयनाय तं प्रेषयति तदा तस्य प्रायश्चित्तं चत्वारो गुरुकाः, कालेनापि च गुरुकाः । श्रथ सूवं प्राप्तस्तथापि यदि तस्यार्थमकथयित्वा प्रेषयति तदा चत्वारो लघुकाः, नवरमेकेन कालेन लघवः । अथ कथि तोऽर्थः परं नाद्याप्यधिगतः श्रथवाऽधिगतः परमद्यापि न तं सम्यक् श्रद्दधाति, तमनधिगतार्थमश्रद्दधानं वा प्रेषयतश्चत्वारो लघुकाः, तपसैकेन लधवः । श्रथाऽधिगतार्थमप्य , विरुविज्जुत्ति परीक्ष्य प्रेषयति तदा चत्वारो लघुकाः, द्वाभ्यां लघवः । त द्यथा तपसा कालेन च यत एवं प्रायश्चित्तमतःपढिए य कहिएँ अहिगएँ, परिहरती टिकपितो एसो । तिविहं तीहि विसुद्धं, परिहर नवगेण भेदेण || ५४० ।। पिपणाध्ययने पठिते तस्यार्थे कथिते तेन चाधिगते उ पलक्षणमेतत् सम्पण अतेि च यस्त्रिविधम त्पादनशुद्धपणानं निभिर्मनोवाक्कायैर्विशुद्धं यः परि हारविषयेण नवकेन भेदेन परिहरति । तद्यथा मनसा न गृह्णाति नाप्यन्यैर्यादयति, न च गृह्णन्तमनुजानीते । एवं च वाक्कायेनापि प्रत्येकं त्रिकमवसातव्यम् । एष पिण्डकल्पिकः । अत्र पिण्डनिर्युक्तिः x सर्वा वक्तव्या । वृ० १० उ० १ प्रक० ] ( त्रार्थे पिंडणिज्जुत्ति' शब्दोऽवलोकनीयः ) ( उनमाssदिदोषाणां प्रायश्चित्तमन्यत्रान्यत्र ) पूर्व सूत्रतो ऽतचीतपिण्डकल्प आसीत् दानी पुनर्दशवेकालिकान्तर्गतायां पिण्डेपणायामपि सूत्रताऽर्थतश्रापीतायां पिण्ड कल्पकः क्रियते सोऽपि भवति । व्य० ३ उ० । पिंडग-पिण्डक- पुं० । पिण्डकरूपे कर्दमे, यः पादयोः पिएडरूपतया लगति । श्रोघ० । 6 पिंडगुड- पिएडगुड- पुं० । कठिनगुंडे, अद्रवगुडे, प्रव० ४ द्वा र। पं० व० । पिंटयर-पिण्डगृह न० विपद व्य , ४ उ० । पिंटया पिएडना स्त्री० [सेवाऽऽदीनां खरडपाका उदेश्य प रस्परं संयोगे, ( २ गाथा ) पिं० । पिंडगर- पिएडनिकर- ५० दापितभक्तं पिण्डदाने च नि० चू० ८ उ० । पितृपिण्डे, मृनकभक्ते, श्राचा० २ ० १ चू० १ ० २ उ० । पिंडणिज्जुत्ति - पिण्डनिर्युक्ति - स्त्री० । पिण्डेषणाभिधपञ्चमाध्ययननिकी, ०। सा चैवम्"जयति जनमान परहितनिरतो विधूतकर्मजाः । मुपिचचरणपोषकनिरवद्याऽऽदारविधिदेशी ॥ १ ॥ नत्वा गुरुपदकमलं. गुरूपदेशेन पिडनिक्रिम् । विवृणोमि समासेन, स्पष्टं शिष्यावबोधाय ॥ २ ॥ " श्राह-निर्युक्तयो न स्वतन्त्रशास्त्ररूपाः, किं तु तत्तत्सूत्रपरतन्त्राः, तथा तद्व्युत्पश्याश्रयणात् । तथाहि सूत्रोपात्ता अर्थाः स्वरूपेण सम्बद्धा अपि शिष्यान् प्रतिनियुज्यन्ते नि तिं सम्या उपदिश्य व्याख्यायन्ते यकाभिस्ता नियुक्रः, भवताऽपि च प्रत्यक्षा पिडनिमि विवृणोमि तदेषा पिण्डनि कस्य सूत्रस्य प्रतिषजेति । उच्यते-शाभ्ययनपरिणामश्चूलिकायुगलभूषितो वैकालिको नाम + इरावैकालिकपनानिि For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy