SearchBrowseAboutContactDonate
Page Preview
Page 948
Loading...
Download File
Download File
Page Text
________________ ਪਿੰਡ " संसट्टमसंसट्टा, उद्धड तह अप्पलेवडां चैष । " महिया पहिया, उपधम्मा व सत्तनिया ॥१॥"पिं० ॥ ( विस्तरं ' पिंडेसणा ' शब्देऽग्रे वक्ष्यामि ) ( पानैषणाश्च 'पासणा' शब्देऽस्मिन्नेव भागे ८४६ पृष्ठे व्याख्याताः ) (अवग्रहमतिमा सतिविषयनियमविशेषाः ते च हि तीयभागे ७२४ पृष्ठे ' उग्गह ' शब्दे व्याख्याताः ) ( विशेषं चात्र ' वलहि ' शब्दे वक्ष्यामि ) ७ । तथा —- श्रष्टविधः पिण्डः - श्रष्टौ प्रवचनमातरः, (ताश्च ' पवयणमाउश्रा शब्देऽस्मिन्नेव भागे ७८५ पृष्ठे गताः ) ८ तथा नवविधः free: नय प्रह्मचर्यमुतयः । तासां वेदं स्वरूपम्सहि कद निसिजिदिय, कुतर पुण्यकीलिय पीए श्रमायाहार विभू-सरां च नव बंभगुत्तीओ ॥ १ ॥ ( प्रशस्तनवविधभावपिण्डप्रतिपादिकगाथाविशेषं यंभवेरगुति शब्दे पश्यामि ) तथा चेति समुच्चये, दशविधः पिण्डः दशप्रकारः श्रवणधर्मः । स चायम् - " खंती य मद्दवज्जव, मुत्ती तव संजमे य बोद्धव्वे । स सोयं श्राकिं चणं च बंभं च जधम्मो ॥ १ ॥ " 66 - ' 1 ( प्रशस्तदशविधभावपिण्डप्रतिपादिकाया अस्या गाथाया अक्षरगमनिका धम्म मे चतुर्थभागे २६६७ पृष्ठे मता ) ( विस्तरश्चrsa 'समणधम्म ' शब्दादवगन्तव्यः ) प्रश स्तभावपिण्डस्योपसंहारमाह - ( एसो इत्यादि ) ' एष द शप्रकारोऽपि भावपिण्डः कर्माष्टकमथनैः तीर्थकृद्भिर्भणितः अनेन स्वमनीषिकान्युदासमाह ॥ ६० ॥ ६१ ॥ ६२ ॥ सम्प्रति अप्रशस्तं भाषपिडं दशविधमपि कमेणाऽऽद अपसत्थो य असंजम अनार्य अविरई व मिच्छतं । कोहावासवकाया, कम्मे गुत्ती अहम्मो य ॥ ६३ ॥ ( अपत्यो य इत्यादि) अप्रशस्त पुनर्भावपिएड एकविधः - श्रसंयमः, विरत्यभावः श्राज्ञानमिथ्यात्वाऽऽदीनिसर्वावप्यन्तर्भूतानि विवश्यन्ते तती न कश्चिद्दोषः। ( श्रप्रशस्तै कविधभावपिण्डः असंयमः स च सप्तदशविधः ' असंजम ' शब्दे प्रथमभागे ८२३ पृष्ठे निरूपितः ) १ | द्विविधः श्रज्ञानाऽविरती चशब्दो मिथ्यात्वशब्दानन्तरं योजनीयः, श्रत्र मिथ्यात्वकषायाऽऽदयः स यत्रैवान्तर्भूता विवक्षितास्ततो न द्विविधत्यव्याघातः, एवमुत्तरचाप्यन्तर्भावभावना भावनीया. ( अप्रशस्तद्विवि भावपिण्डान्तर्गतम् अज्ञानम् १ अक्षाण शब्दे प्रथ मभागे ४८७ पृष्ठे सविस्तरं निरूपितम् । ) (तन्मध्यगा दशविधाऽपि अविरतिः २- अविरह शब्दे तस्मिन्नेव भागे ८० पृठे निरूपिता )२ विविध:- मिध्यात्वं थरादादज्ञानापिरती (मिध्यात्वम् १-मिच्छत श दादपगन्तव्यम्) (अहाना २-विरती स्वस्वस्थाने गते) ३ । चतुर्विधः चत्वारः क्रोधाऽऽवयः क्रोधमान माया लोभाः, ( तत्र क्रोधस्वरूपम् कोड शब्दे तृतीयभागे ६८३ पृष्ठे गतम्) (तस्थानेकविधोधरूपाऽत्मप्रतिष्ठितत्वाऽऽदिभेदाः सदण्डकाः ' कसाय' शब्देऽस्मिन्नेव भागे ३६५ पृष्ठे उक्ला) (मानम् २' मा शब्दे विस्तरतोपवामि (माया ३- माया' शब्दादबलोकनया) (लोभः, तत्फलानि च ४लोम शब्दे पक्ष्यामि) ४ पञ्चविधः पञ्चाऽऽअचद्वाराणि प्राणानिपातनादसादानमैथुनपरिमहरूपाणि (नव " " २३० Jain Education International (ERX) अभिधान राजेन्द्रः । 3 , पिंड प्राणातिपातः १-पाणापाय' शब्देऽस्मिन्नेव मागे ८४३ पृष्ठे रूपितः ) (पावादम् २ मुखाचाय' शब्दे श्याम) ( दत्ताऽदानम् ३- 'अदत्तादाण' शब्दे प्रथमभागे ५२७ पृष्ठे ग तम् (मैथुन मेरा शब्दे सहयामि) (परिग्रह " 6 परिग्गह' शब्देऽस्मिन्नेव भागे ५५२ पृष्ठे गतः ) ५ । ह विधः (कार्यति) कायवधाः पृथिवीकायिकाऽऽदिविनाशाः, ( ते चायपतृतीयभागे १३४३ पृष्ठे निरूपि ताः ) ६ । सप्तविधः कर्मणि कर्मविषयो द्रष्टव्यः । इह क शब्देन कर्मबन्धनिबन्धनभूता अध्यवसाया गृह्यन्ते, भावपिण्डाधिकारात्, तत श्रायुर्वर्जशेषसप्तकर्मबन्धनिबन्धनभूताः काषायिका प्रकाषायिका वा परिणामविशेया जातिभेदापेक्षया सप्तभेदाः । सप्तविधोऽप्रशस्तो भावपिण्डः । ( अध्यवसायशब्दार्थः अज्भवसाय ' शब्दे प्रथमभागे २३२ पृष्ठे गतः ) ( ते च अध्यवसायाः अणुभागबंधद्वारा ' शब्दे प्रथमभागे ३६६ पृष्ठे विस्तरतो निरूपिताः ) ( सप्तविधकर्मज्ञानाय तृतीयभागे २४३ पृष्ठगतः कम्म शब्दो द्रष्टव्यः ) ७ । अष्टविधोऽपि भाafter:- कर्म्मविषयः । तत्रापीयं भावना-कर्माहरूबन्धनिवन्धनभूताः कापायिकाः परिणामविशेषा जातिभेदापेक्षयाऽष्टभेदाः अविशस्त भाव विहः । अष्टविधं कर्म 'कम्म' शीया २८ पृष्ठे विस्तरतः प्रतिपादितम् ) ( अनुतीओ ति ) नव ब्रह्मचर्यगुप्तिप्रतिपक्षभूता नव ब्रह्मचर्या गुप्तयः, (ताश्व भरगुति शब्द बयान ) तथा अधः-शयतिपक्षभूतः ( स चाधर्मः ' अध (इ) म्म' शब्दे प्रथमभागे ५६६ पृष्ठे गतः ) दशविधोऽप्रशस्तो भावविएडः १० । 4 " - 4 6 सम्प्रति प्रशस्ता प्रशस्तयोर्भावापेण्डयोर्लक्षणमाहबज्र य जेण कम्मं, सो सब्बो होइ अप्पसत्यो उ । मुच्चय जेण सो पुरा, पत्थओ नवरि विभे ॥ ६४॥ इह येन भाषपिरानेकविधा 55दिकेन प्रवर्त्तमानेन 'कम्मे ज्ञानावरणीयाऽऽदि बध्यते शब्दोऽनुक्तसमुच्चयार्थः । स च दीर्घस्थितिकं दीर्घसंसारानुबन्धि विपाककटुकं येन वच्यते इति समुचिनोति स सर्वोऽप्यप्रशस्तो भावपिण्डो ज्ञातव्यः । येन पुनरेकविधा ऽऽदिना प्रवर्त्तमानेन कर्मणः सकाशात् शनैः शनैः सर्वात्मना वा मुच्यते स प्रशस्तो भावपिण्डो विशेयः । श्रह-पिण्डो नाम बहनामेकअ मीलनमुच्यते पिएनं पिएड इति व्युत्पत्तेः भाषाब्य संयमा यो पदा प्रवर्तन्ते तदेकण्या एच. एकरिमन् समये एकस्यैवाध्यवसायस्य भावात् ततः कथं पिएडत्वम् इति असरमाह दसवनाय परिचाय पअवा जे उ जतिया बाबि । सो सो होह तपक्खो, पजरषेपाला पिंडो । ६५ ।। इह चाहिये प्रभूत्यते तस्याऽपि विरति परिणामरूपतया चारित्रभेदत्वात् ततो दर्शनज्ञान बारि त्राणां प्रत्येकं ये ये 'पर्यषाः ' पर्यायाः अविभागपरिच्छेदरूपा यदा या 'यावन्तो' यत्परिमाणा वर्त्तन्ते स स तदा तदा त लदायी दर्शनाको ज्ञानाभ्यश्चारित्रास्यः पर्यवपालनाvिes, ' पर्याप्रमाणकरणेन पिएड, पर्यायसंहतिविवक्षया 3 For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy