________________
(१२२) पिंक अभिधानराजेन्डः।
पिंक नन्तरं मिश्रकपिएडो व्याख्यायते इति द्योतयति । 'मिश्रकः'स
पोग्गल लोण गुलोयण, णेगा पिंडा उ संजोगे ॥५४॥ जातीयविजातीयव्यमिश्रणाऽऽत्मकः पिण्डः, पतेषामेव न
'सौषीर' काजिकंतचाप्कायतेजस्कायवनस्पतिकायाऽऽवि. वानां पिण्डानां यादिसंयोगाऽऽत्मको शातभ्यः । तपथा-पृ.
पिण्डरूपम् । तथाहि-तत्राप्कायस्तरबुलधावन, तेजस्कायोथिवीकायोऽकायमति द्विकसंयोगे प्रथमो भज, पृथिवीकाय
उपधावणं, बनस्पतिकायस्तरबुलाषयवा यत्सम्पर्कतस्तण्डस्तेजस्काय इति द्वितीयः, एवं द्विकसंयोगे पशिद्रका
लोदकं गहुलमुपजायते, लवणावयवाश्च केचन तत्र लवणसभावनीयाः। तथा त्रिकसंयोगे पृथिवीकायोऽकायस्तेजस्का
म्मिश्रतण्डुलोदकाऽऽदिभिःसहपतम्ति,ततस्तत्र पृथिवीकाय इति प्रथमो भगः, पृथिवीकायोऽप्कायो वायुकाय इति
योऽपि सम्भवतीति,एवमन्यत्रापि भावना स्म्रधिया कर्तव्या। द्वितीयः । एवं त्रिकसंयोगे चतुरशीतिर्भाः। तथा-चतुष्क
तथा 'गोरसं' तक्राऽऽदि, तच्चाप्कायनसकायसम्मिश्रं भवसंयोगे पृथिवीकायोऽकायस्तेजस्कायो वायुकाय इति प्र
ति, तथा 'पासवः' मधं, तच्चाकायतेजस्कायवनस्पतिकाथमोः भगः पृथिवीकायोऽकायस्तेजस्कायो मनस्पतिकाय
याऽदिपिण्डरूपं, 'वेसनं' जीरकलपणाऽऽदि, तच वनस्पइति द्वितीयः, एवं चतुष्कसंयोगे षडिशं शतं भकानां भा.
तिपृथिवीकायाऽऽदिपिण्डरूपं, भेषजं' यवागूप्रभृति, तच्चाघनीयम् । पञ्चकसंयोगेऽपि पड़िशं शतम्। घटूसंयोगे चतुरशी
कायतेजस्कायवनस्पतिकायपिण्डरूपं, स्नेहः धृतवशातिः, सप्तकसंयोगे पत्रिंशत् , अष्टकसंयोगे नव, नवकसं
उदि, तच्च तेजस्कायत्रसकायाऽऽदिपिण्डरूपं, 'शाकः' योगे एकः; सर्वसङ्ख्या भक्तानां पञ्चशतानि चधिकानि ।
वत्थुलभर्जिकाऽऽदिरूपः, स च बनस्पतिकायपृथिवीकायएतेषां च भङ्गानामानयनार्थमियं करणगाथा
प्रसकायाऽऽदिपिण्डरूपः, 'फलम्' आमलकाऽऽदि, तच्चेह " उभयमुहं रासिदुर्ग, हिट्टिलाणतरेण भय पढम। ।
पकं ग्राह्य, ततस्तदपीत्यमेव भावनीयम् । (पोग्गलं) लग्रह रासिविभत्ते, तस्सुवरि गुणिन्तु संजोगा ॥१॥"
मांसं, तदपीह पकं गृह्यते, ततस्तदपि शाकवद्भावनीयं, अस्याक्षरगमनिकाह नवानां पदानां द्वयादिसंयोगभङ्गा |
'लवणं' प्रतीतं, तच्चाकायपृथिवीकायरूपं, 'गुडौवनी' मानेतुमभिप्रेतास्ततस्तावत्प्रमाणी द्वी राशी उभयमुखा स्था- प्रतीती, तावपि फलवद्भावनीयौ । एवमन्येऽप्यनेके यथाप्येते । स्थापना चेयम्-१२ । अत्रैकस्योपरि नवका, सम्भवं संयोगे पिण्डा भावनीयाः, केवलं तं तं संयोग प. बत एककसंयोगे नव भङ्गा द्रष्टव्याः , न च तत्र करण- रिभाव्य यो यत्र द्विकसंयोगाऽऽदावन्तर्भवति स तत्र स्वय गोधाया व्यापारः, द्वयादिसंयोगभङ्गाऽऽनयनायैव तस्याः प्र- मेवान्तर्भावनीयः । तदेवमुक्तः सप्रपञ्चं द्रब्यपिण्डः । पिं०। वृत्तत्वात् , ततोऽधस्तने राशौ पर्यन्तवर्तिन एककस्थान
लेपपिण्डसूचनायाऽऽहन्तरेण विकलक्षणेनोपरितनराशौ प्रथममई नवकरूपं भजेत् तस्य भागहारं कुर्यात् , ततो लब्धाः सार्दाश्चत्वारः, तेन
अह होइ लेवपिंडो, संजोगेण खवयह पिंडाणं । च सार्थचतुष्केणाधोराशिनोपरितने प्रथमे) विभक्त ल. नायव्यो निष्फमे, परूवणा तस्स कायव्वा ॥६॥ ब्धेन तस्य द्विकलक्षणस्याङ्कस्योपरितनमङ्कमएकलक्षणं गुण- मथ भवति लेपपिण्डः संयोगेन नवानां पिण्डानां निष्पनी येत् तारयेत्, जाताः पत्रिंशत्, इत्थंचे गुणयित्वा 'संयोगाः'
ज्ञातव्यः । कथं ?, चक्का गिडिया,तत्थ प्रक्वेसे पुढविकायस्स संयोगमा बाच्याः, यथा द्विकसंयोगे भकाः द्विशदि
रो लगति, आउकाया नदी जे उत्तरणे लग्गति, तेउकाओ ति, ततो भूयोऽपि विकसंयोगभङ्गाऽऽनयनायं प्रथमपादर
तत्थ लोहं घास इति, वाऊ तत्थेव, यनाऽग्निस्तत्र वाहिता करणगाथा व्यापार्यते, अधस्तने राशी स्थितेन द्वि
युना भवितव्यं, वणस्सइअक्खो वितिभो उ संपातिमा पाकादनन्तरेण त्रिकेणोपरितनराशिव्यवस्थितं त्रिकोपरितन
णा पडंति, पंचिंदियाण वि चम्ममयम्स ति। एवं संयोगेन सप्तकरूपाङ्कापेक्षया आद्यं षट्त्रिंशदूपमङ्कं भजेत् , ततो ल.
निफनो लेवो। इदानीं तस्य प्ररूपणा कर्तव्या ॥ १२॥ोग्धा द्वादश, तैश्चाधोराशिनोपरितने के विभक्ते लब्धैत्रि.
घ० । (सा च प्ररूपणा विस्तरतः । लेवपिंड' शब्दाकलक्षणस्याकूस्योपरितनं सप्तकलक्षणमडूं गुणयेत, गुणि.
दवगन्तव्या) तेच सति जाताचतुरशीतिः, एतावन्तरिकसंयोगेष्वपि
___सम्पति क्षेत्रकालपिण्डावभिधित्सुराहभला आनेतव्या, यावन्नवकसयोगे एको भगः । तथा
तिमि उ पएससमया, ठाणहिइउ दविए तया एसा । चाऽऽह-( जाष चरिमो ति) तावठिकसंयोगाऽऽदिको मिश्रपिण्डो ज्ञातव्यो यावच्चरमो नवकनिष्पन्न एकस
चउपंचमपिंडाणं, जत्थ जया तप्परूवणया ।। ५५ ॥ यो मिश्रपिण्डः, स च लेपमधिकृत्योपदीते, इहाक्ष- इह क्षेत्रकालपिण्डौ-"नाम ठवला पिंडे,दब्वे खेत्ते य काले स्य धुरि प्रक्षितायां रजोरूपः पृथिवीकायो लगति, मदी-| भावे या" पति गाथानिर्देशक्रमापेक्षया चतुर्थपञ्चमपिएडौ,योमुत्तरतोऽकाया, लोहमया वपनघर्षणे तेजस्कायः, यत्र
प्रम् आकाशम् कालः समयविवर्तरूपः,तत्र नयः प्रदेशाःतेजस्तत्र घायुरिति वायुकायोऽपि, वनस्पतिकायो धरेष,
बप्रस्तावावाकाशप्रदेशाः, तथा प्रयः समयाः कालस्य निर्षिद्विविचतुरिन्द्रियाः सम्पातिमाः सम्भवन्ति, महिप्यादिच- भागा भागाः, तुशब्दो विशेषणार्थः, स च परस्परमनुगता ममयनाडिकाऽऽदेश्च वृष्यमाणस्याषयवरूपः पञ्चन्द्रियपि-1 इति विशेषयति चतुष्पञ्चमपिण्डयोः क्षेत्रकालपिण्डयोः स्व. राडा, इत्थंभूतेन चाक्षस्य खञ्जनेन लेपः क्रियते, इत्यसाबु- रूपम् । इयमत्र भाषना-त्रयः परस्परमनुगता आकाशप्रदेशापयोगी, इतिशयो मिश्रपिण्डसमाप्त्यर्थः, एतावानेव द्रव्य. नयः परस्परमनुगताःसमया यथाक्रम क्षेत्रपिण्डः कालपिण्ड पिण्डो मिश्रः सम्भवतीति।
इति बेदितव्याः, त्रिग्रहणं बोपलक्षणं, तेन द्विचतुरादयोसम्प्रत्यस्यैव मिश्रपिण्डस्य कानिचिदुदाहरणान्वुपदर्शयति- |
ऽपि एव्याः। तदेवं क्षेत्रकालपिण्डौ निरुपचरितौ प्रतिपासोवीरा गोरसासव, बेसण भेसज नेह साग फले । सम्प्रति तावेव सोपचारावभिधत्ते-( ठाणदिइउ दविए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org