SearchBrowseAboutContactDonate
Page Preview
Page 943
Loading...
Download File
Download File
Page Text
________________ (२०) पिंड अन्निधानराजेन्द्रः। पिंड क्षादिः काष्ठाऽऽदिष्वाकारविशेषो वा पिण्डत्वेन स्थाप्यमानः शरीरभव्यशरीरव्यतिरिक्तो द्रव्यपिण्डनिधा । तद्यथा-. स्थापनापिण्डः । इयमत्र भावना-यदा काष्ठे लेष्ये उपले चि- सचित्तो, मिश्रोऽचित्तश्च । तत्र मिश्रः सचित्ताचित्तरूपः, इह प्रकर्मणि वा प्रभूतद्रव्यसंश्लेषरूपः पिण्डाकारः साक्षाद्विद्य- पृथिवीकायाऽऽदिकः पिण्डत्वेनाभिधास्यते स च पूर्व स. मान इवालिख्यते यद्वा अक्षाः कपर्दिका अगुलीयकाऽऽदयो चित्तो भवति,ततः स्वकायशस्त्राऽऽदिभिःप्रासुकीक्रियमाणः वा एकत्र संलेष्य पिण्डत्वेन संस्थाप्यन्ते, यथैष पिण्डः स्था- कियन्तं कालं मिश्रो भवति, तत ऊर्ध्वमचित्तः, तत एतदर्थपित इति तदा तन पिण्डाऽऽकारस्योपलभ्यमानत्वात् सत्- ख्यापनार्थ सचित्तमिश्राचित्ताः क्रमेणोकाः, 'इतो' भेदभावतः पिण्डस्थापना, यदा त्वेकस्मिन्नक्षे घराटकेगुलीय- प्रयाभिधानादनन्तरम् ' एकैकस्य' सचित्ताऽग्देर्भेदस्य प्रत्ये. के वा पिण्डत्वेन स्थापना-एष पिण्डोमया स्थापित इति,तदा कं नव नव भेदा वाच्या भवन्ति । तत्र पिण्डाऽऽकारस्यानुपलभ्यमानत्वात् , अक्षाऽऽदिगतप. तानव नवनवमेदानाह- . रमाणुसकातस्य चाविवक्षणादसद्भावतः पिण्डस्थापना,चि- पुढवी आउक्काओ, तेऊ वाऊ वणस्सई चेव । अकर्मण्यपि यदा एकविन्द्वालिखनेन पिण्डस्थापना यथेष | बेइदियं तेइंदिय, चउरो पंचेंदिया चेव ॥४॥ पिण्ड आलिखित इति विवक्षा तदा प्रभूतद्रव्यसंश्लेषाऽऽका. इह पिण्डशम्दः पूर्वगाथातोऽनुवर्तमानः प्रत्येक सम्बध्यते। रादर्शनादसद्भावपिण्डस्थापना, यदा पुनरकविन्द्वालिखनेऽपि एष मया गुडपिण्ड ओदनपिण्डः सक्नपिण्डो वा प्रालि तद्यथा-पृथिवीकायपिण्डोऽप्कायपिण्डस्तेजस्कायपिण्डो वायुकायपिण्डो बनस्पतिकायपिण्डो द्वीन्द्रियपिण्डस्त्रीन्द्रिखित इति विवक्षा तदा सदावतः पिण्डस्थापना। यपिण्डश्चतुरिन्द्रियपिण्डः पश्चेन्द्रियपिण्डव। अमुमेष सद्भावासद्भावस्थापनाविभागं भाष्यकृदुपद सम्प्रत्यमीषामेव नवानां भेदानां सचित्तत्वाऽऽदिकं विभार्शयति वयिषुः प्रथमतः पृथिवीकार्य भावयतिइको उ असम्भावे, तिएहं ठवणा उ होइ सम्भावे ।। पुढवीकाो तिविहो, सञ्चित्तो मीसो य अश्चित्तो। चित्तेसु असम्भावे, दारुचलेप्पोवले सियरो (भा०) सश्चित्तो पुण दुविहो, निच्छय ववहारमओ चेव ॥१०॥ एकोऽक्षो वराटकोऽङ्कलीयकाऽदिर्वा यदा पिण्डत्वेन स्था- पृथिवीकायत्रिविधः । तद्यथा-सचित्तो, मिश्रः, अचित्तथ। प्यते । तदा सा पिण्डस्थापना 'असावे' असद्भावविषया, सचित्तः पुनर्विधा । तद्यथा-निश्चयतो, व्यवहारतश्च । असद्भाविकीत्यर्थः,तन पिण्डाऽऽकृतेरनुपलभ्यमानत्वात् प्र. एतदेव निश्चयव्यवहाराभ्यां सचित्तस्य द्वैविध्यं प्रतिपाक्षादिगतपरमाणुसवातस्य चाविषक्षणात्।यवा तु प्रयाणा दयतिमक्षाणां वराटकानामङ्गलीयकाऽदीनां वा परस्परमेकन सं. निच्छयो सञ्चित्तो, पुढविमहापव्ययाण बहुमज्झे। लेषकरणेन पिण्डत्वेन स्थापना तदा सा पिण्डस्थापना, सबाये सद्भाविकी,तत्र पिण्डाऽऽकृतरुपलभ्यमानत्वात् त्रयाणां अच्चित्तमीसवज्जो, सेसो ववहारसच्चित्तो ॥ ११ ॥ चेत्युपलक्षणं, तेन योरपि बहूनां चेत्यपि द्रष्टव्यम् । तथा निश्चयतः सचित्तः पृथिवीकायो धर्माऽऽदीनां पृथिवीनां •चित्रेषु' चित्रकर्मसु यदैकविन्द्वालिखनेन पिण्डस्थापना मेादीनां महापळतानाम् ,उपलक्षणमेतत् तेन टकाऽऽदीनां तदा साऽप्यसद्भावे, यदा तु. चित्रकर्मस्वपि अनेकबिन्दुसं- च बहुमध्यभागे वेदितव्यः, तत्राचित्तताया मिझतायाश्लेषालिखनेन प्रभूतद्रव्यसंघाताऽऽत्मकपिण्डस्थापना तदा श्व हेतूनां शीताऽऽदीनामसम्भवात् , शेषः पुनः अचित्तसा सद्भावस्थापना, पिण्डाऽऽकृतेस्तत्र पर्शनात्, तथा-दारु- | मिश्रवजों वक्ष्यमाणस्थानसम्भविमिश्राचित्तव्यतिरिको निकलेप्योपलेषु पिण्डाऽऽकृतिसम्पादनेन या पिण्डस्य स्था. राबाधाऽऽरण्यभूम्यादिषु व्यवहारतः सचित्तो वेदितव्यः । पना स 'इतरः' सद्भावस्थापनापिण्डः, तत्र पिण्डाऽऽका- | उक्तः सचित्तपृथिवीकायः। रस्य दर्शनात् । सदेवमुक्तः स्थापनापिण्डः । सम्प्रति द्रव्य सम्प्रति तमेव मिश्रमाहपिण्डस्याऽवसः । स च द्विधा-पागमतो, मो भागमतश्च । तनाऽऽगमतः पिण्डशब्दार्थस्य साता चानुपयुक्ता, अनु खीरदुमहेद्वपंथे, कट्ठाले इंधणे य मीसो उ । पयोगो द्रव्यमिति वचनात् , नोआगमतनिधा । तद्यथा पोरिसि एग दुग तिगं,बहु इंधण मज्झ बोवे य ॥१॥ शरीरद्रव्यपिण्डः, भव्यशरीरध्यपिएडा, शरीरभव्य- (खीरदुमहे? त्ति) क्षीरनुमा बदाश्वत्थाऽऽदयस्तेषामधशरीरव्यतिरिक्तद्रव्यपिएडव । तत्र पिण्डशब्दार्थहस्य यस्छ- स्तात् तल्लेपः पृथिवीकायः स मिथः । तत्र हिक्षीरमाणां रीरं सिद्धशिलातलाऽऽविगतमपगतजीवितं तत् भूतपिण्ड- माधुर्येण शस्त्रत्वाभावात् कियान्सचिसः शांताऽऽविशनसशब्दार्थपरिजानकारणस्वात् शरीरद्रव्यपिएडः, यस्तु वा- म्पर्कसम्भवाच कियामचित्त इति मिश्रता, तथा पथि लको नेदानीमवबुध्यते पिण्डशब्दार्थम्, अथ चावश्यमायत्यां प्रामाषगरावा बहिर्यः पृथिवीकायः घर्तते सोऽपि मिश्री, तेनैव शरीरेण परिवर्खमानेन भोत्स्यते स भावपिण्डशब्दार्थ- यतस्तत्र गन्त्रीचक्राऽऽदिभिर्य उत्खातः पृथिवीकायःस किया। परिक्षानकारणत्वाद् भव्यशरीरद्रग्यपिएडः। सचित्तःकियांश शीतवाताऽऽदिभिरचित्तीकृत इति मिश्रा, शरीरभव्यशरीरम्यतिरिकं तु द्रष्यपिगडं नियुक्तिकदाह (कटोले ति) कृष्टो हलविदारितः सोऽपि प्रथमतो हलेन वि दार्यमाणः सचित्तततःशीतवाताऽदिभिःकियानचित्तीकितिविहो उ दव्यपिंडो,सञ्चित्तो मीसमो प्रचित्तो य ।। पते इति मिश्रः, तथाऽऽदो जलमिश्रितः। तथाहि-मेघस्यापि एकेकस्स य एत्तो, नव नव भेभा र पत्तेयं ॥ ॥ जलं सचित्तवृथिवीकायस्योपार निपतत् कियन्तं पृथिवी. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy