SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ पगरभग अन्निधानराजेन्द्रः। पगरगासम स्वजावत एव परोपकरणशीले, भ० १ श० ६ उ• । स्वजावेन प्रकृत-त्रि० । प्रकर्षमा विहिते, उत्त० १३ अ० । प्रकर्षण बद्ध, प्ररानुपहतकामवालमनश्चेष्टे, शाp१ श्रु०१०। जी०सं०। । "न० १३ भ. । आचा. पगइनदयया-प्रकृतिनकता-स्त्री० । स्वभावेन परानुपतापि पगढण-प्रकटन-न । प्रकाश, प्रकाशके च । नं। सायाम , स्था०४ ठा०४ उ००। पगइपउय-प्रकृतिमृदक-त्रि०। स्वजावत एव भावमार्दयिके, सो पगमत्थ-प्रकटार्थ-पुं० । उत्तानार्थे, चं० प्र०१७ पाहु । ज०१ श० ६ उ०। पगमि-प्रकृति-स्त्री० । पर्याय, "पगमिति वा, पज्जाय तिवा, पगइमंद-प्रकृतिमन्द-पुं०। स्वभावेन कर्मवैचित्र्यात सदृद्धिरहि- वेद त्ति वा एगट्ठा । " प्रा. चू० १ अ । प्राचा० । ते, "पए मंदा विजयति एगे, महरा वि य, जे सुप्रबुद्धोब. सस्वरजस्तमसा साम्यावस्थायाम, सूत्र०१६०१२ ० । उवेया । (३)" दश० अ० १ ०। त।आचा० । 'प्रकृतेमहाँस्ततोऽहकारः।' प्रज्ञा०३२ पद । पगविजुस-प्रकृतिवियुक्त-त्रि० । स्वतन्त्रपरिजाषया सकसकानाs. ज्ञानाऽऽवरणाऽऽदिकर्मप्रकृतिषु, आ० म०१ अ०१ खण्ड। घरणीयाऽऽदिमूलोत्तरभेदप्रकृति नेदवियुक्त,परतन्त्रपरिभाषया पग-प्रगत-पुं० ।महागर्ते, प्राचा० १ १.३ १०३ उ०। सस्बरजस्तममांसाम्यावस्था प्रकृतिरित्य नया बियुक्त,"नित्य प्रकृ. पगत-प्रगत-त्रि० । अधिकारे प्रयोजने, नि०.१ उ०। तिवियुक्त, लोकालोकावलोकनाऽऽभोगम।" पो० १६ बिव०। पगविणीय-प्रकृतिविनीत-त्रि० । स्वनावेन , न तु परोपदेश पगप्प-प्रकल्प-पुं० । प्रादुर्तते, सूत्र. १ श्रु०३१०३ उ०। तः विनययुक्त, तं०। भ०।। पगप्पिता-प्रकर्त्तयितृ-त्रि०। पृष्ठोदराऽऽदेः कर्तयितरि, “ हता पगइविसमा-प्रकृतिविषमा-स्त्री० । आवश्यकोक्तपतिमारिकाव- बेत्ता पगप्पित्ता, आपसायाणुगामिणो।" सूत्र. १ श्रु० ८ । त् स्वभावेन वक्रभावयुक्तायां स्त्रियाम, तं० । (पतिमारिकावृ-पगप्पिय-प्रकल्पित-त्रि० । प्ररूपिते प्रख्यापिते, सूत्र. १ श्रु. त्तम 'गरिहा' शब्दे तृतीयभागे ५० पृष्ठे गतम्) ३१०३ उ०। पगइसकम-प्रकृतिसंक्रम-पुरा प्रकृतेः संक्रम्यमाणायाः सकाशा- पग-प्रगभ-पुं० । धाविरुधे, सूत्र.१ श्रु० ७५०। प्रा. तु दक्षिकं परमाएवात्मकं समाकृष्याऽन्यां प्रकृति पतप्रकृतिः चा । अतीव परिपुष्टे, जी० ३ प्रति०४ अधि। धृष्टतां याते, स्वभावम्तत्संक्रमः प्रकृतिसंक्रम इत्युच्यते । पं० सं० ५ द्वार। मत्र.१ श्रु० २ ० ३ ०० । संक्रमनेदे, स्था०४ ठा०२ उ०। पं० सं०। पगन्जणा-प्रगहनना-स्त्री० । धाष्टयें, सूत्र० १ ६०५० २ पगइसंतकम्म-प्रकृतिसत्कर्मन्-न । मूलोत्तरप्रकृतीनां सत्ताक उ० । पापकरणे, धृष्टतायाम्, सूत्र०१ श्रु०२ अ० २००। मणि, क० प्र०१. प्रक। पं० सं०। पगब्मा-प्रगहना-स्त्री. । स्वनामपातायां पार्श्वनाथाम्तेषापगइसोम्म-प्रकृतिसौम्य-पुं०। प्रकृत्या स्वभावेन सौम्योऽनीषणा सिन्याम्, यथा कूपिक संनिवेशे उपसृष्टो बीरस्वामी नावितः। प्रकृतिः। विश्वसनीयरूपे षष्ठे धावकगुणे,एवंविधन प्रायेण न श्रा०म०१ ०२खराकान। पापव्यापारे व्याप्रियते, सुखाऽऽश्रयणीयश्च प्रवति । प्रव० पगम्भिय-प्रगल्लित-त्रि धृष्टतां गते, प्रमादवति च । “कि२३६द्वार । स्वजावतोऽपापकर्मणि, ध०१ अधि• । स्वभावेनैव वणेण समं पगम्भिया, न वि जाणंति समादिमुत्तमं । " सुत्र० शशधरवदानन्दकारिणि, दर्श०२ तव ।। १७०२०३ उ० धावति, सूत्र.१०१०१०। अथ तृतीयं प्रकृतिसौम्यत्वगुणमाह धाष्टोंपगते, सूत्र०१ श्रु०१.१००। पयईसोमसहावो, न पावकम्भे पवत्तए पायं । पगय-प्रकृत-त्रि० । अधिकृते, व्य०७ ३० । विशे० । प्रस्तुते, हवा सुहसेवाणिज्जो, पसमनिमित्तं परेसि पि ॥१०॥ अनु । सूत्र । विशे० । भावे क्तः । प्रस्तावे, सूत्र. १ श्रुक प्रकृस्याऽकृत्रिमभावेन सौम्य स्वभावोऽनीषणाऽऽकृतिबिंश्वसनी. १५ अ । अधिकारे, सूत्र० १ श्रु० ११ १०। बृ० । प्राचा० । यरूप इत्यर्थः(न)नैव,पापकर्मण्याक्रोशबद्धाऽऽदौहिंसाचौर्याss. प्रयोजने, विशे० । श्रुतविशेषे, व्य०६ उ.। (कल्पव्यवहारयोः दौ वा प्रवर्तते व्याप्रियते प्रायो बाहुल्येन निर्वाहाऽऽनिकरणम- प्रकृतानि ' असेस' शब्दे प्रथमभणे २६ पृष्ठे दर्शितानि) स्तरेण । अत एव जवति सुखसेवनीयोऽक्लेशाराभ्यःप्रशमनिमि प्रगत-त्रि० । प्राप्ते, स्था० ४ वा० १ उ० । समुपशमकारणं च अपिशब्दस्येह समुच्चायकस्य योगात, परे पगरण-प्रकरण-न प्रक्रियन्तेऽर्था अस्मिन्निति प्रकरणम् । धामन्येषामनीदृशानां भवेत, विजयश्रेष्टिवत् । ध. २०१ अधि० ३ गुण । (विजयश्रेष्ठिकथा 'विजयसेहि' शब्द) । अनेकार्याधिकारवत् कायप्रकरणाऽऽदौ, दश०४ मा प्राचा पगंठ-प्रकएउ-पुं० पीतविशेषे, आदच मुमटीकाकार:-"प्रक- पगरणसम-प्रकरणसम-न०। हेत्वाभासनेदे, रत्ना० ६ प. एवी पीउविशेषौ।" वृर्णिकारस्स्वेचमाह-आदर्शवृत्तौ पर्यन्ताव. रि०। अस्य हि लक्कणम्-यस्मात्प्रकरणचिन्ता स निर्णया. नतप्रदेशौ । जी. ३ प्रति० ४ अधि० । जं० । रा०। थमपदिष्टः प्रकरणसम इति । यस्मात्प्रकरणस्य पक्कप्रतिपक्क योश्चिन्ता विमर्शाऽऽरिमका प्रवर्तते, कस्माउचासौ प्रवर्तते ?, पगंथ-प्रग्रन्थ-पुं० । प्रगते ग्रन्थे, स्था० 10। "पसियं पगंथे विशेषानुपलम्भात्, स एव विशेषानुपलम्नो यदा निर्णयार्थमअमुवा पगंधे।" भाचा०१०६०२०।। पदिश्यते तदा प्रकरणमनतिवर्तमानत्वात् प्रकरणसमो जवत्ति, पगम-प्रकट-त्रि0 सर्वजनदृश्ये, तं० । प्रकटयति प्रकाशयति, प्रकरणे पाके प्रतिपके च समस्तुल्य इतिायथा-अनित्यः शनो मि. विशे०। त्यधर्मानुपलब्धेरित्येकेनोक्ते, द्वितीयः प्राइ-यधनेन प्रकारेणा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy