SearchBrowseAboutContactDonate
Page Preview
Page 934
Loading...
Download File
Download File
Page Text
________________ पासत्थ अनिधानराजेन्द्रः। पासस्थ पक्षस्तत्पक्षस्तत्र भवस्तत्पाक्षिका, संविग्नपाक्षिक इत्यर्थः । तथा वर्णवादी श्लाघाकारी सुविहितानाम् । ततः किमित्याहपावस्स उवचियस्स वि, पडिसाडण मा करेति सो एवं । सव्वासिरोगिउवमा,सरए य पडे अ विधुयम्मि ॥३२३।। एवमनुना प्रकारेण संविग्नतर्पणाऽऽदिनाऽद्यापि पार्श्वस्थेन सता उपचयं नीतं, तथाऽपि तस्योपचितस्यापि पापस्य परिशाटनभावं करोति । मो इति पादपूरणे, तेन तस्यैकपदस्य हासः । उक्का पन्नतिलकदृष्टान्तभावना। एवमवर्षवादिनः पार्श्वस्थस्य परिपूर्ण प्रायश्चित्तदाने सर्वाशिरोगिण उपमा, या च शारदिके पटे वातविधूते सा च इष्टान्तभावना भा. यितव्या। संप्रति तामेव रटान्तभाषनामाहपुभो यऽथ ते किमिणो य, अणुवायं वद्वितो य उलोय । केण वि सेवायपुत्तेणं,बुभुलइयं उलइयं सुणाण* ॥२२४॥ तदेवमितरः पार्श्वस्थः साधूनामप्रतर्पयिता, न च पापं कृत्वा सु तपति, यदपि च पापं कुरुते तदपि निर्दयः सन् , साधूनां पाऽवर्णभाषी. ततः सोऽन्यथा न शुध्यतीति तस्मै परिपूर्ण प्रायश्चित्तं दीयते, द्वितीयस्तु साधुप्रतर्पणाऽऽदिना बहु पापं पितवान् , न च निर्दयः सन्नकरोत्पापमिति तस्य पदहासः। तदेव भावयतिथोवं भित्रमासा-दिगाउ राइंदियाइँ जा पंच ।। सेसे उ पयं हसती, परितप्पिऍ एयरे सयलं ॥३२॥ यदि नाम स्तोकं भिन्नमासाऽऽदिकादारभ्य यावत्पश्चरात्रिदिवानि एतानि समुदितान्येकतरं वा प्रायश्चित्तमापभस्तदा स एवमेवमुच्यते, तस्य साधुप्रतर्पणाऽऽदिना शुद्धीभूतत्वात् । यदि पुनर्भिन्नमासस्योपरि प्रायश्चित्तमापनस्तत. स्तस्मिन् शेषे तु प्रायश्चित्ते समापतिते सति पदमन्तिमं प्रतपिते साधौ इसति, तस्य चान्तिमपदहासस्य भावना प्रागेव कृता, इतरस्मिन्साघूनामप्रतपिण्यवर्मवादिनि च सकलं परिपूर्ण प्रायश्चित्तं, तस्यानन्यथा शुद्धयभावात् । ततो न वयं रागद्वेषवन्तः । । संप्रति पार्श्वस्थान व्याख्यानयतिदुविहो खलु पासत्थो, देसे सव्वे य होइ नायव्यो। सव्वे तिमि विकप्पा, देसे सेजायरकुलादी ॥ २२६ ॥ विषिधो रिप्रकारः खलु निश्चितं पायस्थः । तद्यथा-देशे देशतः, सर्वस्मिन् सर्वतः पार्श्वस्थः । शब्दसंस्कारमाश्रित्य त्रयो विकल्पाः प्रयः प्रकाराः । तद्यथा-पार्श्वस्था, प्रास्वस्थः, पाशस्थश्च । एते स्वयमेवाने वक्ष्यन्ते । देशे देशतः पार्श्वस्थः शय्यातरकुलाऽऽविप्रतिसेवमानः। "तिमि विगप्पा" (२२६) इत्युक्तं तत्र प्रथम प्रकारमाहदंसणनाणचरिते, तवे य भत्ताहितो पवयणे य । तेसिं पासविहारी, पासत्थं तं वियाणाहि ।। २२७॥ दर्शनं सम्यक्त्वं ज्ञानमाभिनिनाधिकाऽऽदि, चारित्रमाश्रषनिरोधः। एतेषां समाहारो बन्दः। तस्मिन् , तथा तपसि बाबाऽऽभ्यन्तररूपे द्वादशप्रकारे,प्रवचने च द्वादशाङ्गलक्षणे । *इयं गाथा अलग्ना, असंगता, टीवतो भिन्नाथिका चास्ति । यस्याऽस्मा हतोपयुक्तो, न सम्यग्योगवानित्यर्थः । यदि वाअभिहितस्तेषां, विराधकत्वात् किं तु तेषां शानाऽऽदीनां पार्थे तटे विहरतीत्येवं शीलो विहारी, न तेषु शानाऽऽदिवम्तर्गत इत्यर्थः। स पार्श्वस्थ इति जानीहि । शानाऽऽदीनां पार्श्वे तिष्ठतीति व्युत्पत्तेरह यद्यपि यो दुष्करमाश्रयनिरोधं करीति स प. रमार्थतस्तपोयुक्त एवेति वचनतश्चारित्रग्रहणेन तपोशाननहणेन च प्रवचनं गतं तथापि तयोरुपादानं मोक्ष प्रति प्राधान्यं गतो व्याख्यानार्थ, भवति च तपो मोक्ष प्रति प्रधानमङ्गं पूर्वसंचितकर्मक्षपणत्वात्प्रवचनं च विधेयोपदेशदायिस्वादिति । उक्त एका प्रकारः । संप्रति द्वितीयं प्रकारमाहदसणनाणचरित्ते, सत्थो अत्थति तहिं न उजमति । एएणं पासत्यो, एसो अनओ वि पाओ ।। २२८॥ शानदर्शनचारित्रे यथोक्तरूपे यः स्वस्थेऽवतिष्ठते,न पुनस्तअशानाऽऽदौ यथा उद्यच्छति उद्यमं करोति, एतेन कारणे. नैष पार्श्वस्थ उच्यते। प्रकर्षण समन्तात् शानामदिषु निरुद्य. मतया स्वस्थः प्रास्वस्थ इति व्युत्पत्तेरेष खल्वया द्वितीयोऽपि पर्यायः । भपिशब्दः खल्वर्थे भिन्नक्रमश्न, स च यथास्थानं योजितः । उक्नो द्वितीयः प्रकारः। संप्रति तृतीयं प्रकारमाहपासो ति बंधणं ति य, एगट्ठ बंधहेयो पासा। पासत्थिोपासत्थो,भयो बि य एस पजाओ ।।२२६।। पाश इति वा बन्धनमिति वा एकार्थम् । इह ये मिथ्या. स्वाऽऽदयो बन्धहेतवस्ते पाशास्तेषु स्थितः पाशस्थः, पाशषु तिष्ठतीति पाशस्थ इति व्युत्पत्तेः । एषोऽन्यः खलु तृतीयः पर्यायः। उताखायोऽपि प्रकारास्तगणनाथ भणितः सर्वतः पार्श्वस्थः। इदानीं देशतः पार्श्वस्थं व्याधिस्यासुना यदुक्तम्- " सेजा यरकुलादी" इति, तद् व्याख्यामयतिसेजआयरकुल निस्सिय, ठवणकुल पलोयणा अभिहडे य । पुब्धि पच्छ संथव, निइअग्गपिंडभोइ पासत्थो ॥२३०॥ यः शय्यातरपिण्डं भुक्त, यानि च तस्य निश्रितान्याधि. तानि कुलानि तानि सततमुपजीवति । किमुक्तं भवति? या. नि कुलानि प्रपन्नानि, तानि येषु प्रामेषु नगरेषु धा वसन्ति, तेषु गत्वा तेभ्य आहाराऽऽदिकमुत्पादयति । (ठवण ति) स्थापनाकुलानि निर्विशति । अथवा-यानि लोके ग. हितानि कुलानि स्थापितान्युच्यन्ते, तेषामपरिभोग्यतया जिनः स्थापितत्वात् , तेभ्यः पाहाराऽदिकमुत्पादयति । (प. लोय लि) संखया सततमाहारलौल्पतः प्रलोकना येन कियते, शरीरस्य षा शुभवर्णाऽऽदिनिरीक्षणार्थ प्रलोकना तथा अभ्याहतानि माचीर्णानाचीणीचाऽऽहारान् यो गृहाति,यश्च पूर्व संस्तुतान् मातापित्रादीन् पश्चादसंस्तुतान् वा करोति । तथा नित्यपिण्डमप्रपिण्डं च यो भुक्ने सदेशतः पार्श्वस्थः। (नित्यपिएडव्याख्या 'णितियपिंड' शब्दे चतुर्थभागे २०६७ पृष्ठे गता)(अप्रपिण्डव्याख्या 'भग्गपिंड'शम्ये प्रथमभागे १६५ पो गता) ('अभिहड' शब्दे प्रभागे ७३१ पृष्ठ विस्तर) साम्प्रतमभ्याहतपिए नियतपिएच ब्याण्यानयतिभाइलमणाइम, निसीहरुभिहरं च नोनिसीहं च। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy