SearchBrowseAboutContactDonate
Page Preview
Page 919
Loading...
Download File
Download File
Page Text
________________ पावेसाय ३ १ १ १ Jain Education International ( ८६६ ) अभिधानराजेन्द्रः । १/२ १ २ २ १ १ २ १ २ / ३ / १ १ १ २ ३ १ २ ३ ४ २ १ ३ २ १ १ १ २ १ १ २ १ १ २ १ २ १ १ २ | १ | ३ |२| १ | १ | २ | १३ | २ | १ | ४ ३ १ १ ३ २ २ १ १ १ १ २ १ १ ३ २ २ १ १ १ ४ ३'३ | २ २ २ १ १ १/१ २ २ १ १ १ १ १ १ ४ | ३ | ३ | ३ |२| २/२ २ २ २ | १ | १ | १ | १ | १ | १ | १ १ १ १ २ २ २ २ २ २ २ २ १ १ १ १ १ १ १ १ १ १ १ १ १ १ १ १ १ १ १ १ १ १ १ १ १/१/ १ | १ | १ | १ | १ | १ | १ १ । १ । १ । १ । १ । १ । १ १ १ । १ । १ १/१।१।१ FREEEEEEEEERRRRRURE एकमदेशे मङ्गाः ७, दिपवेशे भक्तः २०, तन्मध्येऽसंयोगिकभङ्गाः ७, द्विसंयोगिभङ्गाः २१ । त्रिमवेशे भङ्गाः ८४, असं० ७, द्विकसं० ४२, त्रिकसं० ३५ । चतुः प्रदेशे भङ्गाः २१०, असं० ७, द्वि० ६२, त्रि० १०५, च० ३५ । पञ्चमवेशे भङ्गाः ४६२, असं० ७, द्वि० पदमवंशे भङ्गाः ६२४, असं० ७, दि० सप्तप्र० भङ्गाः १७१६, असं० ७, द्वि० अप्र० भङ्गाः २००२, असं० ७ दि ० नवव० भङ्गाः ५००५, अ० ७, द्वि० १६८, दशम० भङ्गाः ८००८, असं० ७, द्वि० १८६ [0:#:0 पावोवरय-पापोपरत त्रि० । पापात् पापहेतोः सावयानुष्ठानात् हिंसा तादानामरूपानुपरतः पापोपरतः । त्यक्तपापे, आचा० १श्रु० ५ श्र० १० । ८४, त्रि० २१० च० १४०, पं० २१ । १०४, प्रि०३५०, प० २५०, पं० १०५. १०७ । १२६, बि०५२५, ०७००, पं० ३१५ ५० ४२, स०१ । १०७३५ ० १२२५, पं० ७३५, १० १४७, स० ७ । ०६८०० १६६०, ०१४७०, १०३६२,०२८ ० १२६० च० २६४०, पं० २६४६, ०२०४ १४० षास दृश-धा० । प्रेक्षणे, " दृशो निश्रच्छ पेच्छावयच्छावयज्झ- वज्ज- सव्वव देक्खौ अक्खावक्खावश्रक्ख- पुलोपपुलए निश्रावास - पासाः " । ८ । ४ । १८१ ।। इति दृशधातोः 'पास' श्रादेशः 'पासइ ।' पश्यति । प्रा०४ पाद। "पासिमं दविए लोए" "पासि" इत्यादि वमुदेशका उदेरारभ्यानन्तर सूत्रं यावत्तमिममर्थ पश्य परिच्छिन्धि कर्त्तव्याकर्त्तव्यतया विवेकेनावधारय कोसी इत्यंभूती मफ़िगमनयोग्यः साधुरित्यर्थः । श्रात्रा ०१ श्रु०३ श्र०४ उ० । “दोहिं ठाणेहिं आया रूबाई पासह--देसेण वि, सव्वेण वि । स्था०२ ठा०१ उ० पाश-पुं० । पाशयति बनातीति पाशः । सूत्र० १ ० ४ श्र० १ उ० " परिसरो पालो । पाइ० ना० १३६ गाथा । पुत्रकलत्रधनप्रसुखबन्धने, उत्त० ४ श्र० । प्रश्न० । गल यन्त्राऽऽदौ, सू० १ ० ४ श्र० ७ उ० । रज्जुबन्धने, सूत्र० १ ० ४ अ० १ २ संयमपूर्ति प्रतिस्पातळयोपरोधिनि उत्त० पाई० ४ श्र० । बन्धनविशेषे प्रश्न० ४ श्राश्र० द्वार । श्राचा० | मिथ्यात्वाऽऽदिषु सम्पदेषु प० उ० अविद्या के दान्तिनां सांख्यानां कर्म जैनानाम् आदिशब्दात् बासना सोगतानाम्, पाशः शेवानाम् (११) ३० २६ द्वा० । द्यूतोपकरणे, जं० ३ वक्ष० । अत्यन्तपारवश्यहेतौ कलत्राऽऽदिसंबन्धे, उत्त० ६ श्र० । 1 पार्श्व - न० । समीपे, उत्त०२४ श्र० । वामदक्षिणभागे, प्रव० २ द्वार। सूत्र । स्वनामख्याते तीर्थकरे, श्राव० । सप्पं सबसे जी, तं पास तमसि ते पासनियो १०६१ इदानीं पास तत्र पूर्वोक्रक्रिकला यादेव पश्यति सर्वभावानिति पार्श्वः पश्यक इति चान्ये 'तत्थ सव्वेऽवि २ पास For Private & Personal Use Only सव्वभावाएं जाएगा पासगा यत्ति सामणं, विसेसो पुर्णव्याख्या (माह) गम्भगए भगवंते लोकबंध सिरं गागं सयणिजे णिविज्जणे माया से सुविणे विट्ठत्ति, तहा अंधकारे सगिया गप्यभावेण तं सपासिउरलो सपरि शिग्या बाहा बडाविया मणिश्री य एस सप्पो वच्चर, रक्षा भणियं कहं जाणसि ?, भइ-पेच्छामि, दीवपण पलोश्रो, दिट्ठो य सप्पो, ररणा चिंता गम्भस्स एसो श्रइसयप्पहावो जेण एरिसे तिमि रंधयारे पासइ, तेरा पासो त्तिणामं कयं । श्राव० १ ० । पश्यति सर्वभावानिति निरुक्कात्पार्श्वः । तथा गर्भस्थे भगवति जनन्या निशि शयनीयस्य पार्श्वे अन्धकारे सर्पों दृष्ट इति गर्भानुभावोऽयमिति मत्वा पश्यतीति पार्श्वः । प २ अधि० अत्यामपि भरतक्षेत्र तीर्थ करे, अनु० । स० । श्रा० सू० । 1 अथ जयन्यमच्यमोस्टवाचनाभिः श्रीपार्श्वदेवचरित्रमाहते फालेणं तेणं समर्पणं पाने अरहा पुरिसादाणीए पंचविसाहे हुत्था से जहा बिसाहाहिं जुए पहला गर्भ वर्क विसाहाहिं जाए, विसाहाहिं मुंडे भवित्ता अगाराओ गरि पइए, बिसाहाहिं असंते अणुत्तरे निव्वाare निरावरणे कसि पडिपुत्रे केवलवरनाणंसणे समुपमे विसाहाहिं परिनिच्युडे || १४६ || (ते काले इत्यादि) तस्मिन्काले (समर्थ) त मिन् समये (पांच अरहा पुरिसाहासी) पार्श्वनामा अ ईन् पुरुषश्वास आदानीयथ आयवाक्यतया आनामतया च पुरुषादनीयः पुरुषप्रधान इत्यर्थः (पंचविसा होत्था ) पञ्च कल्याणकानि विशाखायां (पञ्चविशाख) अभवत् ( तं जहा ) तद्यथा - ( विसाहाहिं चुए, बहता गर्भ घते) विशाखायां च्युतः, च्युत्वा गर्भे उत्पन्नः १ ( विसा . www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy