SearchBrowseAboutContactDonate
Page Preview
Page 914
Loading...
Download File
Download File
Page Text
________________ (८६१ ) अभिधान राजेन्द्रः । पासवय उद्दिट्ठभंगसंखा, इअ कहिया धीरपुरिसेहिं ॥ २२ ॥ ( उद्दिट्ठत्ति ) उद्दिष्टे सति ये पूर्वे भगा अतीतास्त एकत्र करणीयाः, वर्त्तमाने संयोगे ये भङ्गास्तेऽपि तैः संयोगः कर्त्तव्याः । किमुक्कं भवति - वर्तमानाङ्ग गतास्ते भङ्गास्तत्सम्बन्धिभिःसंथेागगुणाः कर्तव्यावर्त माने भने ये संयोगास्तेऽपि ते त्रयोऽपि, ते त्रयोऽपि भेदा एकत्र करणीयाः, एवं कृते सति या संख्या भवति, तत्सख्यो भङ्ग इति उद्दिष्टभङ्गसङ्ख्या धीरपुरुषैः कथिता ॥ २२ ॥ जइ भंगयसाहारण - संजोगा जे अ तेहिं गुणिऊण | सेसे भंगे मेलि, एग्रीफाऊण सम्यगं ।। २३ ।। ( जर ति ) यदि भङ्गकसाधारण संयोगाः येऽतीताः गतास्तान् संयोगान्ते साधारण दि साधारण भयित्वा 'शेवान्' वर्तमान सम्बन्धिन उत्तरमेदान मेलबिया पश्चात्पूर्वमुत्पन्नान् भङ्गान् भा रणसंयोगांचैकीकृत्य वक्तव्यमेतावत्सख्याकोऽयं भङ्गः 1 प्रवेशमाश्रित्योदाहरणमाह- केनाऽपि पृष्टम् - ६ श्रमं भङ्गः कतिथः ?, तदा गणनीयं, गणने एकोनविंशतमोवर्तते। कथम् ? अथाविंशतिर्भङ्गा गतास्ते संयोगगुणाः कर्तव्याः पञ्चत्रिंशद् गुणाः कर्तव्याः, गुणनाज्जाताः २८० विश्वतितमः संयोग एकोनत्रिंशत्तमे भवर्तते ए कत्र करणे जातं सहस्रं पूर्व येऽतीताः प्रयोगे ७ द्विक्संयोगे १४७, त्रिसंयोगे ७३५, सर्व एकीकरणे जातानि भङ्गानां १ अाशनान्कोननवतिश्व वा कथनीय कोननवत्तमो भङ्गः यदा फेनचित् मशः कतिया ? तदाऽत्र भङ्गाः २० ग ताः, संयोगैर्गुणिताः ( ३५. गुणिताः ) जाताः ७००, एकविशति भने पोडश संयोगा अतीताना रणत्वात् त्रिभिर्गुणिता जाता: ४८, सप्तदशे संयोगे द्वितीयो भङ्गस्ताभ्यां सह जाताः ५०, सप्तशतैः सह जातानि साधन सप्तशतानि ७५० पूर्वमसंयोगे ७, द्विसंयोगे १४७, त्रिकसंयोगे ७३५, श्रतीतास्तेऽपि मध्ये क्षे. व्याः सबै जात्मनि सेकोनचत्वारिंशत्कानि पोडश शतानि तदा कथनीयम कोनत्तम भङ्गः । तृतीयमुदाहरणम् - केनचिरमयं भङ्गः कति ? तदा दृश्यते श्रत्र सप्तमसंयोगे चतुर्थो भङ्गोऽयम् अत्र पदसं योगा अतीताः ते पदसाधारणत्वात् षड्गुणाः क्रियन्ते, जाताः ३६, सप्तमे संयोगे चतुर्थो भङ्गो वर्तते श्रतस्तेऽपि मध्ये क्षेप्याः जाताः ४०, तदा कथनीयमयं चत्वारिंश तमो भङ्गः, एवं सर्वत्रोद्दिष्टभङ्गा श्रनेतव्याः । शेषं सुगमम् । एवं सख्येयानामसख्येयानां त्र संयोगा शातत्र्याः । यत्र यत्र ये ये उत्पद्यन्ते तत्र तत्र ते ते उत्पाद्याः सूत्रादनिविस्तारबाहुल्यान्न लिखिताः । श्रीभगवत्यङ्गनवमशते ३२ द्वात्रिशतमादेशकादयमधिकारोऽलेखि ॥ २३ ॥ इय विभवे नासंति अ पोररोगउवसग्गा । , पार्वति सुहसंपय, सिवं च देवत्तणं एई ।। २४ । सिरिमेहनामपंडिअ - सीसेरा सिरिविजयनामधे रण । Jain Education International पावेसण्य रइयं एयं सुतं, नियसरण परेतिं हिमहं ॥ २५ ॥ अनया सुगमा || २४ ॥ २५ ॥ इति गाङ्गेयपृष्टभङ्गका वचूरिः पन्यासश्रीविजयगणिना कृता समाप्ता । अथ गाङ्गेयभङ्ग प्रस्तारो लिख्यते एक एकसंयोगे भङ्गाः ७, प्र० १, द्वि० २ ० ३ च० ४, पं० ५, ५०६, स० ७ । द्विकसंयोगे भङ्गाः २१, प्र० द्वि० १, प्र० ० २, प्र० च० ३, प्र० पं० ४, प्र० प०५, प्र० स० ६, द्वि० तृ० ७, द्वि० ०८ द्वि० पं० ६, द्वि० प १०, द्वि० स२११, ० च० १२, तृ० पं० १३. तु प० १४, तु० स १५, च० पं० १६, च० ५० १७, ० स०१८ पं० ० १६, पं० स० २०, प० स० २१ । त्रिकसंयोगे भङ्गाः ३५ प्र० द्वि० तृ० १, प्र० द्वि० ० २, प्र० द्वि० पं० ३. प्र० द्विः प० ४, प्र० द्वि० स० ५ प्र० तृ० च० ६, प्र० तृ० पं० ७, प्र० तृ ०८, प्र० तृ० स० ६, प्र० च० पं० १० प्र० च १० १२. प्र० च० स०१२, प्र० पं० ० १३, प्र० पं० स० १४, प्र० प स० १५, द्वि० तृ० च० १६, द्वि० तृ० पं० १७, द्वि० तृ० प० १८, द्वि० तृ० स० १६, द्वि० च० पं० २०, द्वि० च० ० २२, द्वि० च० स० २२, द्वि० पं० प० २३ द्वि० पं० स० २४, द्वि ० स० २५, तृ० च० पं० २६, तृ० च० प० २७, तृ० च०स० २८, तृ० पं० ० २६, तृ० पं० स० ३०, तृ० प० स० ३१. च० पं० प० ३२, च० पं० स० ३३, ० प० स० ३४ पं० प्र० स० ३५ । चतुष्कसंयोगे भङ्गाः ३५, प्र० द्वि० ० ० १, प्र० हि० तृ० पं० २ प्र० द्वि० तृ० प०३, प्र० द्वि० तृ० स० ४, प्र. द्वि० च० पं० ५ प्र० द्वि० ० प० ६. प्र० द्वि० ० ० ७, प्र० द्वि० पं० प०८ प्र० द्वि० पं० स० ६, प्र० द्वि० प० स० १० प्र० ० ० पं० २२, ० ० ० प० १२, ० ० ० स० १३, प्र० तृ० पं० प० १४, प्र० तृ० पं० स० १५, प्र० तृ० [ष० स० १६, प्र० च० पं० ५० १७ प्र० च० पं० स०१८ प्र० च० ० ० १६, प्र० ० ० ० २०, द्वि० ०० ०२२ द्वि० तृ० च० ० २२, द्वि० ० च०स० २३, द्वि० ० पं०५० २४, द्वि० तृ० पं० स० २५ द्वि० तृ० प० स० २६, द्वि० च० पं० २७, द्वि० ० पं० स० २८ द्वि० ० ० ० २६, द्वि० ० ० ० ३०, ० ० ० प० ३१, ० च० पं०स० ३२, ० ० ० स० ३३. तृ० पं० प० स० ३४, ००० स० ३५ । पञ्चकसंयोगे भङ्गाः २१, प्र. द्वि० प्र० द्वि० तु ० च० प २ प्र० द्वि० तु सृ० पं० ० प० ४, प्र० द्वि० ० ० ० ५ ६, प्र द्वि० च० पं० प० ७, प्र० द्वि० द्वि० च० प्र० स० ६. प्र० द्वि० पं० प० स० १०, प्र० ० ६० पं० ५० ११, प्र० तु ० ० ० १२ प्र० ० ० ० ० १३, प्र० तु० पं० प० स० १४, प्र० च० ० ० ० १५० तृ० च० पं० ० १६. ० ० ० ० स० १७, द्वि० ० च० प्र० स० १८, द्वि० ० ० ० ० १६. द्वि०० ०५० स० [२०, ० ० पं प० स० २१ । पद्संयोगे भङ्गाः ७ द्वि० तृ० च० पं० प० १, प्र० द्वि० ० च० पं० स० २,५० द्वि० ० ० प० स० ३, प्र० द्वि० ० ० ० ० ४ प्र० द्वि० च० पं० प० स०५ प्र० ० ० ० ० ० ६ द्वि० तू च० पं० प्र० स० ७ । सप्तसंयोग भङ्गः १, ५० द्वि० ० च० पं० प्र० स० १ । ० च० पं० २, ० ० ३. प्र० द्वि० प्र० द्वि० तृ० प० स० " ० पं० स०प्र० , For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy