SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ पक्खानास अनिधानराजेन्धः। पक्खाभास गार्हतानां प्रतीतमेवार्थ प्रकाशयति। ते हि सर्व जीवाऽऽदि- चेत्, प्रत्यकाऽऽधतिरिक्तं, तदन्यतरता । न तावदाद्यः पक्का, प्र. वस्त्वनेकान्ताऽऽत्मक प्रतिपन्नाः, ततस्तेषामवधारणरहितं प्रमा- त्यक्षाऽऽद्यतिरिक्तप्रमाणस्यासंजवात्। अन्यथा-"प्रत्यकंच परोकं णवाक्य, सुनयवाक्य वा प्रयुज्यमानं प्रसिम्मेवार्थमुद्भावयती- च।" इत्यादिविभागस्याऽऽसमजस्याऽऽपत्तेः। द्वितीयपक्षे तु ति व्यर्थस्तत्प्रयोगः । सिद्धसाधनः, प्रसिद्धसंबन्ध इत्यपि सं. प्रत्यक्तनिराकृतसाध्यधर्मविशेषणाऽऽदिपवाभासेष्वेवास्यान्तर्भू. झाद्वयमस्याविरुकम् ॥ ३६॥ तत्वात् न वाच्यः प्रकृतः पकानास इति चेत् । सत्यमेतत्, द्वितीयपक्का ऽऽभासं नेदतो नियमयन्ति किं तु लोकप्रतीतिरत्रोस्कलितत्वेन प्रतिजातीति नियमनीपो. निराकृतमाध्यधर्मविशेषाणः प्रत्यवानुमानाऽऽगमलोकस्वब- न्मीलनार्थमस्य पार्थक्येन निर्देशः। एवं शुचि नरशिरःकपाचनाऽऽदिनिः साध्यधर्मस्य निराकरणादनेकप्रकारः||४|| सप्रमुखं, प्राण्यत्वातू, शङ्खशुक्तिवदित्याद्यपि दृश्यम ॥ ४॥ पञ्चमप्रकार कीर्तयन्तिप्रत्यकनिराकृतसाध्यधर्मविशेषणः, अनुमाननिराकृतसाध. मविशेषणः, आगमनिराकृतसाध्यधर्मविशेषणः, लोकनिराकृत स्ववचननिराकृतसाध्यधर्मविशेषणो यथा-नास्ति प्रमेय. साध्यधर्मविशेषणः,स्ववचननिराकृतसाध्यधर्मविशेषणः श्रादि परिच्छेदकं प्रमाणम् ।। ४५ ॥ शब्दात स्मरणनिराकृतसाध्यधर्मविशेषणः, प्रत्यभिज्ञाननिराक सर्वप्रमाणाभावमन्युपगच्छतः स्वमपि वचनं स्वाभिप्रायप्र. तसाध्यधर्मविशेषणः,म निराकृतसाध्यधर्मविपाश्चेति ॥४०॥ तिपादनपरं नास्तीति वाचंयमत्वमेव तस्य श्रेयः, धाणम्तु नास्ति प्रमाण प्रमेयपरिच्छेदकमिति स्ववचनं प्रमाणीकुर्वन् एषु प्रथम प्रकार प्रकाशयन्ति द्यूत ति स्ववचनेनेवासी दयाहन्यते; एवं निरन्तरमहं मौनीप्रत्यक्षनिराकृतमाध्यधर्मविशेषणो यथा-नास्ति नूतविल त्याद्यपि दृश्यम् । ननु स्ववचनस्य शब्दरूपत्वात्तन्निराकृतक्षण आत्मा ॥ ११॥ साध्यधर्मविशेषणः पकाभासः प्राग्गदिताऽऽगमनिराकृतसाध्य. स्वसंवेदनप्रत्यक्केण दि पृथिव्यप्तेजोवायुभ्यः शरीरत्वेन परि- धर्मविशेषण एव पक्षाभासेऽन्तर्भवतीति किमर्थमस्य भेदन णतेभ्यो भूतेभ्यो बिलकणोऽन्य अात्मापरिच्छिद्यत इति । त- कथनमिति चेत् । एवमेतत्, तथापि शिष्यशमुषीविकाशाद्विलकणाऽऽत्मनिराकरणप्रतिक्षाऽनेन वाध्यते । यथाऽनुष्णो. र्थमस्यापि पार्थक्येन कथनमिति न दोषः । आदिशब्दसूचिऽग्निः, इति प्रतिज्ञा वाटेन्जियप्रत्यकेण ॥ ४२ ॥ तास्तु पक्काभासात्रयः स्मरणश्यभिज्ञानतकनिराकृतसाध्यध. द्वितीयप्रकार प्रकाशयन्ति मर्मविशेषणाः। तत्र स्मरणनिराकृतसाध्यधर्मविशेषण। यथा,स अनुमाननिराकृतसाध्यधर्मविशेषणो यथा-नास्ति सर्व सहकारतरुः फल शून्य इति, अयं पक्कः कस्यचित्सहकारझो, वीतरागो बा || ॥ तर फलभरभ्राजिष्णुं सम्यक् स्मर्तुः स्मरणेन बाध्यते । प्र. त्यभिज्ञाननिराकृतसाध्यधर्मविशेषणो यथा, सदृशेऽपि क्वच. अत्र हि यः कश्चिनिहासातिशयवान् स क्वचित्स्वकारणजनि न वस्तुनि कश्चन कश्चनाधिकृत्योर्चतासामान्यच्चान्त्या पक्कीतनिर्मूल कयो यथा-कनकाऽऽदिमलो, निहींसातिशयचती च दो. करुते, तदेवेदमिति । तस्याऽयं पक्रस्तिय सामान्यावापाऽऽवरणे इत्यनेनानुमानेन सुव्यक्त्यैव, बाधा एतस्मात्सल्वनुमा. म्बिना तेन सशमिदमिति प्रत्यभिज्ञानेन निराक्रियते । तनाद्यत्र बबन पुरुषधौरेये दोषाऽऽवरणयोः सर्वथा प्रकृयप्रसि. कनिराकृते साध्यधर्मविशेषणो यथा, यो यस्तत्पुत्रः, स द्धिः, स एव सर्वज्ञो वीतरागश्चेति। एवमपरिणामी शब्द श्याम इति व्याप्तिः समीचीनेति। अस्याऽयं पक्षो यो जनइत्यादिरपि प्रतिज्ञा परिणामी शब्दः कृतकत्वान्यथानुपपत्तेरि. न्युपनुक्तशाकाऽऽद्याहारपरिणामपूर्वकस्तत्पुत्रः, स श्याम इति त्यायनुमानेन बाध्यमानाऽत्रोदाहरणीया ॥ ४२ ॥ व्याप्तिग्राहिणा घम्यक् तर्केण निराक्रियते ॥ ४५ ॥ अथ तृतीयं नेदमा हुः द्वितीय पक्षानासं सभेदमुपदश्य तृतीयमुपदर्शयन्तिआगमनिराकृतसाध्यधर्मविशेषणो यथा-जैनेन रजनिभोज- अननीप्सितसाध्यधर्मविशेषागो यथा-स्याद्वादिनः शाश्वनं जजनीयम् ॥४३॥ तिक एव कलशाऽऽदिरशाश्वतिक एव वेति बदतः ॥४६॥ "अत्थं गयम्मि आइथे, पुरत्था य अणुग्गए । आहारमाइयं __ स्याद्वादिनो हि सर्वत्रापि वस्तुनि नित्यत्वैकान्तः, अनि. सवं, मणसाऽवि न पत्थर ॥१॥" इत्यादिना दि प्रसिहप्रा- त्यत्वैकान्तो वा नाभीप्सितः, तथाऽपि कदाचिदसौ सभामाण्येन परमागमवाक्येन वपाभत्तणपक्कः प्रतिक्षिप्यमाण- क्षोनाऽऽदिनैवमपि वदेत् । एवं नित्यः शब्द इति ताथागतस्य स्वान्न साधुत्वमास्कन्दति । एवं जैनेन परकत्रमजिन्नपणीयाम- वदतः प्रकृतः पक्वाभासः । ये त्वलिरुविशेषणाप्रसिहवित्याशुदाहरणीयम् ॥ ४३ ॥ शष्याप्रतिकोभयाः पक्षानासाः परःप्रोचिरे, नामी समीचीचतुर्थ प्रकारं प्रथयन्ति चीनाः । अप्रसिद्धस्यैव विशेषणस्य साध्यमानत्वात, अन्य था सिद्धसाध्यताऽवतारात। अथाऽत्र सार्वत्रिका प्रसिध्यभा. लोकनिराकृतमाध्यधर्मविशेपानो यथा-न पारमार्थिक वो विवक्तितो न तु तत्रैव धर्मिणि, यथा साइख्यस्य बिनाशि. प्रमाणप्रमेयव्यवहारः॥४४॥ त्वं क्वापि धर्मिणि न प्रसि, तिरोभावमा त्रस्येव सर्वत्र तेना. लोकशब्देनात्र लोकतातिरुच्यते । ततो लोकप्रतीतिनिराक- भिधानात् । तदयुक्तम । एवं सति कणिकतां साधयतो भवतः तसाध्यधर्मविशेषण इत्यर्थः । सर्वाऽपि हि लोकस्य प्रतीतिरी. कथ नाप्रतिकविशेषणत्वं दोषो भवेत् ? , कणिकतायाः सपके दृशी यत्वारमार्थिक प्रमाणं,तेन च तस्यातत्व विवेकः पारमार्थि- क्वाप्यसिद्धेः । विशेष्यस्य तु धर्मिणः सिद्धिर्षिकरूपादपि क एव कियते । ननु लोकप्रतीतिरप्रमाणे प्रमाण चा? - प्रतिपादितेति कथमप्रसिकताऽस्य ?। एतेनाप्रतिकोभयोऽपि प्रमाणं चेत, कथं तया बाधः कस्यापि कर्तुं शक्यः ?। प्रमाण परास्तः ॥ ४६ ॥ रत्ना ६ परि० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy