SearchBrowseAboutContactDonate
Page Preview
Page 900
Loading...
Download File
Download File
Page Text
________________ पाव (८७७) अभिधानराजेन्ः | आगमनिषिद्धे कर्मणि०११ वि० सम्यक्त्वाऽऽविगुणविघाती ज्ञानाऽऽवरणीयाऽऽदिमतिदम्बे पो० ३ विव० । प्रय० । पापनिक्षेपा पावेकं दब्बे, सचित्ताचित मीसगं चैव । चम्म निरयमाई, कालो श्रइदुस्समाईश्रो || ३८७ ॥ भावे पावं इमो, हिंसा मुसा चोरियं च अन्यंभं । 1 तत्तो परिग्नहो चिय, अगुणा भणिया य जे सुत्ते ||३८८ || पापे पापविषयः ( छक्कं ति ) षट्कः षट्परिमाणो नामस्थापनाद्रव्यक्षेत्र कालभावभेदानिक्षेप इति गम्यते । तत्र च नामस्थापने सुशाने, द्रव्ये विचार्ये आगमतो शातानुपयुक्त नो भागमतस्तु व्यतिरिक्रमा-(सात मीस वेब सि ) इह व पापमिति योज्यते । प्राकृतत्वाचोभयत्र बिदुलोपः । तत्र सचित्तद्रव्यपापं यद् द्विपदचतुष्पदापदेषु म दुष्यपशुवृताऽऽदिव्यसुन्दरम् अचिराद्रव्यपापं तदेव जीवविप्रयुक्तं चतुरशीतिपापकृतयोवा या मिश्रव्यपापं तथाविधद्विपदाऽऽद्येचाऽशुभचारित शिवा जीववियुक्रेकदेशतानि सन्ति हि जीवशरीरेष्वपि जीववियुका नशा उदयस्तदेकदेशाः । उ हि "तस्सेव देसे चिए, तस्सेव देसे श्रणवचित् ति।" जीवप्रदेशापेक्ष मेव हि तत्र वितत्वमनुपचितत्वं वा विवक्षितं पापम कृतियु को वा जन्तुरेव मिश्रद्रव्यपापमुच्यते । ( चेवेति ) प्राग्वत्वचायें पापं नरकाऽऽदिपापप्रकृत्यविषयभूतं यत्र तदुदयोऽस्ति । काल इति कालपापम् दुष्पमाऽऽदिको, यत्र कालाऽनुभावतः प्रायः पापोदय एव जन्तूनां जायते । श्रादिशब्दादन्यत्र वा काले यत्र कस्यचिन्तास्तदुदयः । भाष विचारवितुमुपक्रान्ते पापम् इदमनन्तरमेव पदमा हिंस ति ) हिंसा प्रमत्तयेोगात्प्राणव्यपरोपणं, सृषाऽसदभिधानं, चौर्य च । सैन्यम् अमैथुनं ततः परिग्रह मूहांत्मकः श्रपिः समुच्चये, चः पूरणे, गुणाः सम्यग्दर्शनाऽऽदयः, तद्विपक्षभूता अगुवा मिथ्यात्वादयो दोषाः नम्रो चिप अप दर्शना मित्राऽऽदियत्। भणिता उक्ातुः समुच्चये व्यतिक्रम श्व, अगुणाश्च ये सूत्रे आगमे अन्यत्र इहैव वा प्रस्तुताऽध्ययने उत०१७म० । (पापतत्त्वम् 'नाणंतराय' इत्यादिगाथाभिः 'तत्त' शब्दे चतुर्थभागे२१८१ पृष्ठे प्रकटीकृतम्) इह पापं द्विधा गोल् स्फुटं च । गोप्यमपि द्विधा-लघु महच्च । तत्र लघु-कूटतुलामाना. दि. मह विश्वासघाताऽऽदि। स्फुटमपि द्विधा कुलाचार निर्लज्जत्वादिना च । कुलाऽऽचारेण गृहिणामारम्भाऽऽदि. म्ले. । दीनां हिंसादि च, निर्लज्जत्याऽऽदिना तु यतिवेपस्य हिंसाssव तत्र निर्लजत्वाऽऽदिना स्फुटेऽनन्त संसारित्वाऽऽथ पिनातुस्यात् कुला53 वारे पुनः स्फुटेस्तो तु तीतरोलस्यमयत्वात्। ०२ अि पापमेवापवीयमानमुपचीयमानं च सुखदुःखहेतुर्न पुण्यं कर्माऽस्ति पुण्यमेव त्रोपचीयमानमपचीयमानं व सुखदुःखहेतुर्म पापमस्तीति एवंविधवा निरस्वती भगवता पुणे श्रत्थि पावे।" श्री० ( श्रत्र समप्रो नवमगणधरवादः 'कम्म' शब्दे तृतीयभागे २५१ पृष्ठादारभ्य दर्शितः ) "संभाव्यमानपापोऽहं-मपापेनाऽपि किं मया । निर्विषस्यापि सर्पस्य भृशमु विजते मनः ॥ १ ॥ सूत्र० १ ० ४ ० १ ३० । “घावं का २२० Jain Education International पावकम्म ऊण सर्व अप्पाणं सुमेष पर करे पार्थ, वी बालस्स मंदन्तं ॥ १ ॥ " सू० १ ० ४ ० १ ० । दीयो जणपरिभूम असमत्यो उपरभग्यमिते णि पावकारी, तह वि हु पापप्फलं एवं ।। १६२ ।। । | दीनः कृपणः, जनपरिभूतो लोकगर्हिता, असमर्थ उदरभरणमात्रोऽपि आत्मानं भरिरपि न भवति विलेन पापकारी तथापि तु एवंभूतोऽपि सच सदिच्छा पापचित - त्यर्थः, पापफलमेतदिति जन्मान्तरकृतस्य कार्य, भाविनश्च कारणमिति गाथाऽर्थः पं० व०१ द्वार । पापमस्यास्तीति पापः । पापकारिणि, शा० १ ० ४ ० पापाऽऽत्मनि, प्रश्न ०१ श्रा श्रo द्वार । दशा० । हिंस्त्रे, स्था० ४ ठा० ४ ० । पापकर्मणि सूत्र० १० ५ ० १ ० । ० । पापिष्ठे, प्रश्न० १ - भ० द्वार। विशे । जीवानां पापं सर्व दुःखम् नेरइयां भंते! पात्रे कम्मे जे य कडे, जे य कज्जइ, जे यक जिस्सर, सच्चे से दुक्खे, जे निजि से सुहे हंता गोयमा ! नेरइयाणं पावे कम्मे जाव सुद्दे एवं० जाव बेमाणियाणं । ( नेरयाणमित्यादि ) ( सब्बे से दुक्खे ति) दुःखहेतुसंसारनिवन्धनत्वाद् दुःखम् । (जे निजिले से सुद्दे ति ) सुखस्वरूपमोक्ष हेतुत्वाद्यन्निजं कर्म तत्सुखंमुच्यते । भ०७०८ उ० नववा पावसाssaयया पष्मत्ता । तं जहा-पाणाइवाए० जान परिगड़े कोडे माथे माया लोभे । ( नवविद्या पावस्त्यादि) कव्यम् नवरं पापस्याशुभम तिरूपस्याऽऽयतनानि बन्धहेतव इति । स्था०६ ठा०| "दुरिनं अम्मी यम्मसे पायें मिच्छा मोहं विहलं. अलिमसच्चं श्रसम्भूयं ॥ ५३ ॥ पाइना ०५३ गाथा । । " पावय-पावक-५० अग्नी धूम पायओ सिद्दी परडी असलो जलगो हो, आसो ह व्यवाहोय ॥ ६ ॥ " पाइः ना० ६ गाथा । हो पिहा 1 पावस पापीयसमितिशयेन पापे, स्था० ४ डा० ४ ४० पावकम्य-पापकर्मन् - न० । अशुभ कर्मणि भ० २६ श० १ ४० | चारित्रप्रतिबन्धमोहीयकृती २० भशाना 33वरणाऽऽद्विकर्मकृतिषु श्र० विपास नापादिकर्मणि सू० १० २०२० प्रश्न० १ ० द्वार | पापत्र्यापारे, आ० चू० ३ ० । पा पोपादाने, अनुष्ठाने, श्राचा० १ ० ३ ० ३ उ० । विषयार्थ साबधानुष्ठाने, आचा० १ ० ५ ० १ ३० । संसारार्णवपरि भ्रमती, पा०१००२४० पापती हिंसाच झाने उत६० प्राचा०] सूत्र मैथुना 33 चना 55 १ ० ४ ०१ उ० । घातिकर्मणि स्था०२ ठा०४ उ । उत्तol ( " से वसुमं०" (१५५) सूवं 'धम्म' शब्दे चतुर्थभाग २६७५) पार्थ कामग अगंथे।" पाये पापपादानं कर्माइसमेत माचरन्। एवं अहं निर्मन्थः। श्राम्रा० १ ० ८ ०३३० "पाकम् असि तं परि महावी" पापं कर्मथ पतनकारित्वात्पापं, क्रियतइति कर्म्म, तथाऽष्टादशविधं मात्रःतिपातमुपाधादादन्तादामथुमपरिचयानमापाली- - For Private & Personal Use Only . www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy