SearchBrowseAboutContactDonate
Page Preview
Page 896
Loading...
Download File
Download File
Page Text
________________ " पारिहाणिया सग्गामम्मिय पुवि, सग्गामऽसती परग्गामे ||४५६ ।। अप्पा सयं वा वि गच्छई तत्व डाविया अ । असती निरचर वा, काउं ताहे व वचेजा || ४५७ ॥ संविग्गाई ते चिय, असती ताहें इत्थवम्मेण । सिद्धी साविग संजति, किटि मज्झिम कायतुल्ला वा । ४५८ । यदि तस्मिन् ग्रामे अन्येऽपि संविना सांभोगिकाः सन्ति तदा तैः सह परिष्ठापयन्ति तेषामभावे असावेनैः पार्श्वस्थादिभिः समं तेषामध्यभावे सा यामयाः भावः समम् । एवं पूर्व स्वप्राने मा गंणा कर्तव्या, तत्र स्वप्नाने संहिनामप्यसति भावे यदि परप्रामे स्वपक्षोऽस्ति तत्र कञ्चित्प्रेषयति, अन्यस्य तथाविधस्य प्रेषणयोग्यस्याभावे (अप्याहेर ति ) अयं गच्छ न्तमादिशति, अन्यस्यापि गच्छतोऽसंभवे कालगतस्य पार्श्वे कश्चित् स्थापयित्वा स्वयमन्यग्रामं गच्छन्ति, गत्वा स्वपक्षमन्यमानयति । अथ स कोऽपि न विद्यते यः कालगतस्य पार्श्वे स्थाप्यते, तर्हि यत्र कीटिभिर्न भक्ष्यते तत्र नि रत्यये निरपाये स्थाने कालगतं कृत्वा ततोऽन्यग्रामं व्रजेत् गत्वा संविग्नाऽऽदीनानयति प्रथमतः संविशान् सांभोगिकानानीय तैः समं परिष्ठापयति । तेषामप्यप्राप्तौ श्रावकैः समं तेषामप्यभावे स्त्रीवर्गेण । तत्र क्रममाह-प्रथमतः सारूपिकीभिः सिद्धपुत्रीभिरतुल्यवयोभिः, तासामप्यलाभे धाविकाभिरनुवयोभिः तासामप्यलामे वृद्धा भिः संवतीभिः तासामप्यप्राप्ती मध्यमकायाभिः संयताभिः तासामप्यलाभे तुल्याभिपि तुल्यवयोभिरापे संयतीभिः । गण भोइए व जुंगिते, संवरमादी मुहा अणिच्छंतो । अस असादी, तेहि समं तो पिचिति तु ॥४५॥ 1 ( ८७३) अभिधानराजेन्द्रः | 1 Jain Education International सामी संपतीनामभावे महगणं वा हस्तिपालग या कुम्भकारगणं या समुपतिष्ठति ततो यान ते सहायान ददति तैः समं परिष्ठापयति, गणानामभावे भोजिकं ग्रामम हत्तरमुपतिष्ठते ततो यावत्सहायान् ददाति तैः सह परिष्ठापयति, तत्रापि सहायानामलाभे ये जुङ्गिका हीनजातयो हीनकर्माणम संवयक्ष संवराः कवयरोत्सारका आदिश खरोधिकास्नान कारकक्षाचालकाविपरिग्रहः । ते षामनुशिष्टिं ददाति, ततस्तैः सहायैः परिष्ठापयति । श्रथ ते मु धा नेच्छन्ति तदा ये अन्ये जातिजुङ्गिका वरुडाऽऽदयस्तेषामशिष्ट ददाति प्रथतेापे सुधा ति तदा तेषामदशा नि वखाणि मूल्यं दीयते, अदशानामनिच्छायां ततस्तैः स मंत्ि अब भिन्न दारो, मूलं दाऊया नीखहा । सद्वादी तु तहियं असो वा भाती जती ||४६०॥ तस्मिन्कालगते कदाचित रात्री नीयमाने द्वारस्यो द्वारं रु यदि किञ्चित्प्रयच्छ ततो निष्काशं ददामि कचिदेशे पुनरवमाचारो दिवसेऽपि सृतं द्वारपालस्य किञ्चित् दवा निष्काश्यते तस्य तनुशिषि कर्त्तव्या आदिशब्दात् धर्मकथाsपि । तभ यदि नेच्छति ततो यद्यन्यः कोऽपि ध मैकधामनु वा त्याह मुंच दाहामदं मुखं उबेहं तत्य कुब्बती । २१६ पारिहाणिया अदसा देती बस्थे, असती साहरणं वदे ||४६१॥ अइ लभामो आमो, अल तं वियागयो । सो वि लोगरवा भीतो, मुंचते दारवालओ ।। ४६२ ।। मुञ्चामुं साधुमहं ते मूल्यं दास्यामि तत्रापेक्षां साधुः कुरुते, न तं मूल्यं प्रयच्छन्तं वारयति । अथान्यः कोऽपि नैवं भणति, तदा श्रदशानि वस्त्राणि ददाति तेषामनिच्छायां स. दशान्यपि । अथ पत्राणि सदशाम्पदशानि वा न सन्नि तदा तेषाभावे साधारणं वदेत् । तथाहि यदि लभ्यामहे तत आनेष्यामो श्रलाभे त्वमेतस्य कलेवरस्य विज्ञायकः, एवं साधारणे उक्ते सोऽपि द्वारस्थो लोकरवभीतो निय मात् मुञ्चति अमोचने तत्तत्रैव मुक्त्वा वत्पादनाव मच्छन्ति गत्वा तं प्रान्तं वा यमानस्यन्ति अलामे खो उप द्वारपालो सुतकेन दील्यते, ततो मुहसीनन्तरं स्वयमे चति । " शाविषये ऽपवादमाह असा वाद परं, लिंग जवणाएँ फार वर्षति । उवोगट्ठ नाऊणं, एस विही असहायए ।। ४६३ ॥ अथवा अशा श्रपरिचये ग्रामरूपे यतना कालगतस्य प रलिङ्गं कृत्वा व्रजति । कया यतनयेत्याह-उपयोगार्थ ज्ञात्वा एतावता कालेन तस्य कालगतस्य उपयोगलक्षणोऽर्थोऽभूत्, नातः परं परलिङ्गकरणेऽपि कश्चिद्दोष इति शा. स्वा एप विधिरसहायेध्यसहायस्य एकाकिनी इज्यो न तुतीनामपीति । ए सुन न गयं सुतनिवातो उ पंथगामे पा एगो व अखेगा वा हवेज वीसुंभिया भिक्खू ।। ४६४ ।। यदेतत् व्याख्यातमेतेन न सूत्रं गतं. किं तु सामाचारीप्रकाशनिमित्तं सर्वमेतत् व्याख्यातम् । संप्रति यदधः प्रतिपा दिवः सूत्रनिपातः पथि प्रमेवेति तदिदानीं व्याख्यायते एको वा श्रनेके वा भयेयुर्विष्वग्भूताः भिक्षवः । इयमत्र भावना । अत्र चत्वारो भङ्गाः - एकेन साधुना एकः कालगतो दृष्टः । १ । एकेन अनेके २, अनेकैरेकः ३ अने कैरनेके । ४ तत्र प्रथमभङ्गमधिकृत्य विधिमाहगागियं तु गामे, दहुं सोउं विगंचण तहेव । जो दाररुंभणं तू, एसो गामे विही बुत्तो ।। ४६५ ॥ ग्राम एकाकी एकाकिनं फालगत विवाहवा श्रुत्वा विवेचनं परिष्ठापनं तथा कुर्यात् यथेोक्तमनस्तरं तावत् द्वारे निरोधनम्। एवं शेषेच्यपि मङ्गेषु संवि शरीरं वा श्रसंविग्नशरीरम् वा " एगो एगं पास, एगो रोगे, ते पुण संविग्गियरे वा जे वा " प्रागुक्रेन कि चिना परिपतन्याः । पप प्रविधिका । संप्रति पथि विधिमभिधित्सुराहएमेव य पंम्मि वि. एगमगे विचिणा विहिणा । एत्थं जो उ विगेसो, तमहं वुच्छं समासेयं ॥ ४६६ ॥ (यमेव) अनेनैव प्रागुक्रेन प्रकारेण पथ्यपि एकस्थानेकस्य च विवेचना परिष्ठापना द्रष्टव्या नवरमत्र यो विशेषपतमहं समासेन वच्ये । For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy