SearchBrowseAboutContactDonate
Page Preview
Page 893
Loading...
Download File
Download File
Page Text
________________ (530) अभिधानराजेन्द्रः । पारिहाणिया नस्यापभ्राजना- अहो अभी वराका अदत्तदाना मृता अपि शोभां न लभन्ते इति । " " संभमादिसुं होजा" इत्यादिकमेव व्याख्यानयतितेऽग्गिसंभमादिसु तप्पडित्रेण दाहों हरणं या । मलेहि छड़ती, गरिहा य अथंडिले वावि || ४२६॥ स्तेनाग्निसंभ्रमात्, श्रादिशब्दात्परचक्रसंभ्रमाऽऽदिपरिग्रहः। तस्यतिबन्धेन कालाग्निदाहः स्तेनेव हरणं स्वात् अथ स्थगिडलं न प्रत्युपेक्षितमिति प्रभाते प रिठापयति तदा मतिं यति गर्दा स्थात् अथैतद्दोषमया स्थरिडलेऽपि परिष्ठापयन्ति । तथा अस्थण्डिले परितापनादोष:एए दोस अहि, यह पुरण पुत्रं तु पेहितं होतं । तो ताहि विष निता, एते दोसा न होता य ||४३०|| पते अनन्तरोदिता दोपा अमेतेि स्थण्डिले भवन्ति । श्रथ पुनः पूर्व प्रत्युपपेक्षितमभविष्यत्ततस्तदैव यदि अनायि प्यतस्तदा एते अनन्तरोदिता दोषा नाभविष्यन् । हिए वि पुत्रि, दिया व रातो व होज्ज बाघातो । सापयते भयावा. पि किया तारे अस्थावे ||४३१|| अथ पूर्वप्रेचितेऽपि स्थरिडले दिवा वा रात्री वा भवेत् व्याघातः । कथमित्याह-स्वापद्भयात्, स्तेनभयाद्वा । यदि वारात्री द्वाराणि तानि पिहितानि तदा स्थापयन्ति पर न्ति न परिष्ठापयन्तीत्यर्थः । तथा बन्धनछेदन जागरमाणादिका पक्का बननाऽपि स्थडिलस्य व्यापा तेनाऽऽदिभयापगमो भवति स्थलं या किमपि कालीचितं प्राप्यते तावत्सैव प्राक्तनी यतना कर्तव्या । असता सुकिला, दिकालगये निसिं विचिंति । पडिहारियं च पच्छा-कडादि कोडीदुगेणं वा ||४३२॥ अथ दिवसे कालगतः परं शुक्लानि वस्त्राणि न विद्यन्ते तीन बाणामभावे दिनकालगतं बन्धनाऽऽदियत नाविषयं कृत्वा निशि रात्री (विविचंति) परिपन्ति अथ रानी पूर्वेककार पावस्तर्हि यदन्यतएव या वत् शुक्लं वस्त्रं न लभ्यते तदा पश्चात्कृताऽऽदिषु प्रातिहारिकं शुक्रं वस्त्रं याच्यते । अथ तदपि न लभ्यते हि फोडीदि नाप्युत्पादयेत् । किमुक्कं भवति ? पूर्वे निशोधिकोटपापीति । असतीए रोड निसिं तु सागारि थंडिलं पेहे। पंडितवापासम्म वि, जया सेव कायया ॥४२३॥ कोटीकप्रकारेणापि शुक्रखाणामभावे निशि रात्री सा गारिकं शय्यातरं कालगतस्य समीपे स्थापयित्वा स्वयं साधवः स्थारडलं तथाविधं प्रत्युपेक्षन्ते । श्रथ स्थरिडल व्याघा तस्तदा एषैवानन्तरोदिता यतना कर्तव्या । रात्रिद्वारं गतम् । अथ दिग्द्वारमाह मल्ल पुर गामे वो, वस्सा वाडग साधियो । हरा दुत्रिभागाओ, कुग्णामे सुविभाविया ॥ ४३४ ॥ यन महापुरस्य महानगरस्य, महाप्रामस्य वा महत्वेन दिविभागो दुःखेन विभाव्यते, तत उपायाद्, वाटकातू, सा Jain Education International पारिहाणिया हेर्षा दिग्विभागः परिभावनीयः, इतरथा दुर्विभागा भवेयुः, कुप्रामे तु सुविभागा दिशः । ताः पुनरिमा दिशः दिस वर खाद - क्खिणाय वराय दक्खिणापुषा अवरुतरा व पुण्या, उत्तर पुव्युत्तरा चेव ।। ४३५ ।। दिक प्रथमतोऽपरदक्षिणा नैर्ऋती निरीक्षणीया, तदभा वे दक्षिणा, तस्या श्रभावे अपरा पश्चिमा, तस्या अप्य भावे दक्षिणपूर्वा, आग्नेयी इत्यर्थः । तस्या अभाव अप त्तरा वायव्यीति भावः । तस्या अलाभे पूर्वा, तस्या अ प्यभावे उत्तरपूर्वा । संप्रति प्रथमायां दिशि सत्यां शेषदिक्षु परिष्ठापने दोषमाहसमाही अभत्तपाणे, उवगरणज्झायमेव कलहो उ । भेदो गेला या, चरिमा पुख फड़ते अर्थ ।। ४३६ ।। अथ प्राप्तायामपरदक्षिणायां परिष्ठापने प्रचुरानपानलाभ तः समाधिरुपजायते, तस्यां सत्यां द्वितीयस्यां दक्षिणायां परिष्ठापने श्रमपानं भवानाऽलाभः तुतीस्वामनुपकरणसुपरभावः चतुथ्वी दक्षिणपूर्वस्यां स्वाध्यायाभाषः, पञ्चम्यामपरोत्तरस्यां कलह: पठ्यां पूर्वस्यां गच्छता सप्त म्यामुत्तरस्यां ग्लानत्वं, चरमा अष्टमी पूर्वोत्तरा कृतमृतकपरिष्ठापना अन्तकं कर्षपति, मरणमापादयतीत्यर्थः । एतदेव स्पष्टतरमाह परपाण पढमा वितियार भत्तपाणे न लभति । ततियाएँ उपहिमादी, नऽस्थित्व सम्झाओ।४३७| पंचमिया असंखड, छट्ठीऍ गणस्स भेवणं नियमा । सत्तमिए गेलं, मरणं पुरा अट्ठमी वेंति ।। ४३८ ॥ गाथद्वयमपि व्याख्यातार्थत्वात्सुगमं नवरं "परलपाख पढमा " इत्यत्र प्राकृतत्वात्सप्तम्या लोपः । ततः प्रथमायामिति द्रष्टव्यम् । अष्टमीति श्रम्यामिति । साम्प्रतमुक्रानुक्रद्वारसंग्रहार्थमाह रतिदिसा थंडिल्ले, सिल किंवा झामिए य उसमे । विभचे सीमा, सीसा चैव वबहारो ।। ४३६ ।। प्रथमं राजद्वारं तथ प्रागेव समम् द्वितीयं दिग्वारं तब्ध भयमानमाते तृतीयं स्थलद्वारे विधा शिलारूपं विम्बाऽऽदि वृक्षाऽऽदीनामथा ध्यामितम्। चतुर्थमुत्सन्नद्वारे, पञ्चभिभूमिमा हाम्रो सीमायां परिष्ठापनीयमित्येवंलक्षणं. पष्ठं श्मशाने इति द्वारम् । तत्र च व्यवहारोपयः । एष द्वारगाथासंक्षेपार्थः । साम्प्रतमेनामेव पिपरीकामी शनिद्वारं किल प्रांगेय समपञ्चमुक्रमतो दिज्ञारस्य वक्तव्यशेषमाहलभमाणे पढमाए, तीए असतीऍ वावि वाघाते । ताहे अभावी दिसाऍ पेहेज जवणाए ॥ ४४० ॥ लभ्यमानायां गाधायां स्वं प्राकृतत्वात् प्रथमायां परिष्ठापनम् प्रथमाया अधर दक्षिणस्या श्रभावे व्याघाते वा सति तत For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy