SearchBrowseAboutContactDonate
Page Preview
Page 886
Loading...
Download File
Download File
Page Text
________________ (६३) पारंचिय प्रनिधानराजेन्द्रः । पारचिय अथ तस्यैव गणनिर्गमनविधिमाह " उप्पन्ने कारणम्मि सन्चपयत्तेण कायव्वं" (१५६) ए तद्भाधयतिइत्तरिय णिक्खेवं, काउं असं गणं गमित्ताणं । आहरति भत्तपाणं, उबट्टणमाइयं पि सो कुणति । दव्वादिसुभे वियडण, निरुवसम्गट्ठ उस्सग्गो । १५६ ॥ सयमेव गणाहिबई,अह अगिलाणो सयं कुणति ।१६१॥ इह यः पाराश्चिकं प्रतिपद्यते स नियमादाचार्य एव भ. यदि पाराञ्चिको ग्लानो भवेत् ततस्तस्य गणाधिपतिराचाघति । तेन च स्वगणे पाराञ्चिकंन प्रतिपत्तव्यम् । श्रन्यस्मि यः स्वयमेव भक्तपाने चाऽऽहरति आनयति उद्वर्तनम् , न् गणे गन्तव्यम् । तत इत्वरं गणनिक्षेपमात्मतुल्ये शिष्ये कृ. आदिशब्दात् परावर्तनोद्धकरणोपवेशनाऽऽदिकं तस्य स्वा ततोऽन्यं गणं गत्वा द्रव्यक्षेत्रकालभावेषु शुभेषु प्रश स्वयं करोति । अथ जातोऽग्लानो नीरोगस्तत प्राचार्य न स्तेषु विकटनामालोचनां परगणाऽऽचार्यस्य प्रयच्छति, कमपि कारयति, किं च सर्व स्वयमेव कुरुते । उभावपि च निरुपसर्गप्रत्ययं कायोत्सर्ग कुरुतः । अथ किं कारणं वगणे न प्रतिपद्यते ? । उच्यते "अोलोयणं गयेसण ति” (१५६) ए तद् व्याख्यानार्थमाह उभयं पि दाऊण सपाडिपुच्छं, अप्पच्चय णिम्भयया, प्राणाभंगो अजंतणा सगणे । वाहुं सरीरस्स य वट्टमाणिं । परगणे न होंति एए, आणाथिरता भयं चेव ॥१५७।। आसासइत्ता य तवोकिलंतं, खगच्छ एव पाराश्चिकप्रतिपत्तौ अगीतार्थानामप्रत्ययो भवति-नुनमकृत्यमनेन प्रतिसेवितं येन पाराश्चिकः कृतः, त तमेव खत्तं समुति थेरा ।। १६२॥ तस्तेषां निर्भयता भवति, न गुरूणां बिभ्यति इत्यर्थः । अबि स्थविरा प्राचार्याः शिष्याणां प्रतीच्छकानां च. उभयमपि भ्यतश्चाऽऽशाभङ्गं कुर्वीरन्, अयन्त्रणा च स्वगणे भवति,शि सूत्रम च । किंविशिष्टमित्याह-सप्रतिपृच्छं पृच्छा प्र. प्यानुरोधाऽऽदिना स्वयमेव भक्तपानाऽऽनयनाऽऽदौ नि- श्नः, तस्याः प्रतिवचनं प्रतिपृच्छा, तया सहितं सप्रतिपृ. यन्त्रणे वक्ष्यमाणा न भवतीत्यर्थः । परगण च एते दोषा न च्छं, सूत्रविषयेऽर्थविषये यत् येन पृष्टं तत्र प्रतिवचनं भवन्ति । अपि च-तत्र गच्छता भगवतामाक्षाऽनुपालने स्थि- दच्या तत्सकाशमुपगम्य तदीयशरीरस्य (बट्टमाणि) व. रता स्थैर्य कृतं भवति, भयं चाऽऽत्मनः सञ्जायते । ततः पर. समाने काले भवा वार्तमानी, वार्तेत्यर्थः । तां वहन्ति, गणं गत्वा तत्र पाराश्चिकं प्रतिपद्य निरपेक्षा सक्रोशयोजनात् अल्पक्लाम्यतां पृच्छन्तीति भावः । सोऽपि चाऽऽनार्यमाक्षत्राद् बहिर्बजति । गतं मस्तकेन वन्दे इति फेटावन्दन केन वन्दते । शरीरस्य तस्य चेयं सामाचारी चोदन्तं पृष्ठा यदि तपसा क्लाम्यति, तत आश्वासयति । श्राश्वास्य च तदेव क्षेत्रं यत्र गच्छोऽवतिष्ठते तत्समुपजिणकप्पियपडिरूबी, बाहिं खेत्तस्स सो ठितो संतो । गच्छन्ति स्थविराः। विहरति वारस वासे, एगागी झाणसंजुत्तो ।।१५८॥ अथ द्वावपि सूत्रार्थ दत्वा तत्र गन्तुं न शक्नोति, ततः जिनकल्पिकप्रतिरूपी अलेपकृतं भैक्ष्यं प्रहीतव्यं, तृतीयस्यां को विधिरित्याहपौरुष्यां पर्यटनीयमित्यादिका यादृशी जिनकल्पिकस्य चर्या, असहू सुतं दातुं, दोवि अदाउं व गच्छति पगे वि। तां कुर्वन् क्षेत्राद् बहिः स्थितः सन् स पाराश्चिक एकाकी ध्यानसंयुक्तः श्रुतपरावर्तनैकचित्तो द्वादश वणि विहरति । संघाडन से भत्तं, पाणं चाऽऽणति मग्गणं ॥१६३ ॥ यस्याऽऽचार्यस्य सकाशे प्रतिपद्यते तेन यत्कर्तव्यं तदाह इहैकस्याऽपि कदाचिदेकवचनं कदाचिश्च बहुवचनं सर्व स्थाऽपि वस्तुन एकानेकरूपताऽऽख्यापभार्थमित्यदुष्टम् । ओलोयणं गवेसण, आयरिश्रो कुणति सबकालं पि। असहिष्णुराचार्यः सूत्रं दया गच्छति, अथ तथाऽपि न उप्परले कारणम्मी, सव्वपयत्तेण कायव्वं ॥ १५ ॥ शक्नोति, ततो द्वावपि सूत्रार्थावदत्त्वा (पगे) प्रगे प्रभात श्राचार्यः पाराञ्चिकस्य सर्वकालमपि, यावन्तं कालं त. पव गच्छति, तस्य च तत्र गतस्य एकः संघाटको भक्तं प्रायश्चित्तं वहति तावन्तं सकलमपि कालं यावत् प्रति- पानकं च मार्गेण पृच्छत श्रानयति। दिवसमवलोकनं करोति; तत्समीपं गत्वा तद्दर्शनं करोती- ___ कदाचित्तत्र गच्छदपि, तबैतानि कारणानित्यर्थः । तदनन्तरं गवेषणम्-गतोऽल्पक्लामतया भवतां दिव गेलम्मेण व पुट्ठो, अभिनवमुक्को ततो व रोगातो। सो रात्रिश्चेति पृच्छां करोति । उत्पन्ने पुनः कारणे ग्लानत्वलक्षणे सर्वप्रयत्नेन भनपानाऽऽहरणाऽऽदिकं स्वयमाचार्येण कालम्मि दुबले वा, कजे अप्ले य वाघातो ।। १६४ ।। तस्य कर्तव्यम् । स प्राचार्यो ग्लानेन वा पृष्टो भवेत् । अथवा-तस्माद् जो उ उवेहं कुजा, आयरिओ केणई पमाएणं । ग्लानत्वकारणात् रोगादभिनवमुक्तस्तत्काल मुक्तः स्यात् , ततो न गच्छेत् । यदि वा-काले दुर्बले न विद्यते बलं गमआरोवणा उ तस्सा, कायव्वा पुव्वनिविट्ठा ॥ ६०॥ नाय यस्मिन् गाढतपःसंभवाऽऽदिना स दुर्बलो ज्येष्ठायः पुनराचार्यः केनाऽपि प्रमादेन जनव्याक्षेपाऽऽदिना उपे- उपाढाऽऽदिकः, कालशब्दोऽभाववाची (?), तस्मिन्न गच्छेत, क्षां कुरुते, तस्य समीपं गत्वा तच्छरीरस्योदन्तं न वहति, शरीरक्लेशसंभवात् । “ कज्जे अन्ने च वाघातो” इति । तस्य श्रारोपणा पूर्वनिर्दिष्टा ग्लानद्वाराऽभिहिता कर्तव्या; अत्र सप्तमी तृतीयाथै, प्राकृतत्वात्। ततोऽयमर्थः-अन्येन चत्वारो गुरुकास्तस्य प्रायश्चित्तमारोपयितव्यमिति भावः । । वा कार्येण केनापि व्याघातो भवेत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy