SearchBrowseAboutContactDonate
Page Preview
Page 879
Loading...
Download File
Download File
Page Text
________________ (५६) पायच्छित्त अभिधानराजन्छः। पायलेहणिया डिकमणारिहे, तवुभयारिहे, विवेगारिहे, विउस्सगारिहे, पायण-पायन-न० । लोहकारेण तापितकुहिततीक्षणधारीकतवारिहे, छेयारिहे, मूलारिहे । स्था० ठा० । तपुनस्तापितानां जले निधोलने, हा०१ शु०७०। भण्डे, नवविहे पायच्छित्ते पाते । तं जहा-भालायणा० जाव नं0 1 महणे, दे. ना० ६ वर्ग ४. गाथा। मूलारिहे प्रणवठ्ठप्पारिहे। स्था०६ठा। पायणिजोग-पात्रनिर्योग-पुं०। पादणिज्जोग' शब्दार्थे, पृ० दसविहे पायच्छित्ते परमत्ते । तं जहा-आलोयणरिहे प ३ उ.। पायददरय-पाददर्दरक-न० । 'पावदहरय' शब्दार्थे, जी. ३ डिकमणारिहे, तदुभयारिहे, विवेगारिहे,विउस्सग्गारिहे, त- ५ प्रति०४ अधिक। वारिहे, छेदारिहे, मूलारिहे, अणवठ्ठप्परिहे, पारंचियारिहे। पायत्ताणीय-पादात्यनीक-न । पादत्ताणाय' शब्दार्थे,उत्त बह व प्रायच्छित्तशब्दः अपराधे, तच्छुद्धौ च रश्यते, त १८ मा दिहापराधे श्यः । अत्र (मालोयणारिहेति) मालोचना पायत्ताणाहिवा-पादत्राणाधिपति-पुं०। पादत्राणाधिपति' निवेदना, तहलणां शुचिं यदई त्यतिचारजातं तदालोचनाई शब्दार्थ, कल्प०१ अधि०२क्षण । मेवमन्यान्यपि केवलं प्रतिक्रमणं मिथ्यादुष्कृतं, तदुभयमालोचनामिथ्यादुष्कृते विधेकोऽशुभकाऽऽविस्यागः, व्युत्स पायपडिमा-पात्रपतिमा-स्त्री० । पात्रमतिमा उद्दिष्टवारपात्रार्गः कायोत्सर्गः, तपो निर्विकृतिकाऽऽविछेदः प्रवज्यापर्या. ऽदि याचिष्ये, तथा प्रेक्षितं,तथा दातुः स्वाङ्गिकंपरिभुक्तप्रायं यहस्वीकरणं मूलं महावतारोपणम् अनवस्थाप्यम् - वित्रिषु वा पात्रेषु पर्यायेण परिभुज्यमानं पात्रं याचिष्य इति ततपसी प्रतारोपणं पाराश्चिकम् लिङ्गाऽऽविभेदमिति । उज्झितधर्मिकमिति चतुर्थी । स्था०४ ठा०३ उ०। प्रायश्चितं च तपः उक्तम् । भ० २५ श० ७ उ । स्था। पायपमजण-पादप्रमार्जन-न० । 'पादपमजण' शब्याथै, आप० । आ० चू । दुःस्वप्नाऽऽदिविघातार्थ करणीये कर्मः | नि० चू. १५ उ०। विशेषे, भ.। पायपष्फोडण-पादपस्फोटन-न० । 'पादपप्फोडण' शब्दापादच्छत-न० । पादेन वा छुप्तश्चक्षुर्दोषपरिहारार्थ पादच्छुप्तः । भ०२श०५ उ० । पादे पादेन षा छुप्ते, दशा०१०अ०। यरियावास-पादपर्यापन-त्रि०। 'पादपरियावम' शब्दा"कयकोउयमंगलपायच्छित्ता।" विपा०१ ०२०। थे, आचा०२ श्रु०१ चू० १० ११ उ०। पायच्छित्तकरण-प्रायश्चित्तकरण-न० । प्रायो बाहुल्येन चित्तं | पायपलंब-पादपलम्ब-न। 'पादपलंब' शब्दार्थे, मा० १ जीवं मनो वा शोधयति पापं विनन्दयति वा पश्चात् प्राय. श्रु०१०। श्चित्तम् । तत्करणम्: प्रायश्चित्तकरणम् । प्रायश्चित्ताऽऽचरणे, पायपास-पादपाश-पुं० । 'पादपास' शब्दार्थे, सूत्र० १ ध०२ अधि। प्रायश्चित्तकरणफलम् - श्रु०११०२ उ०। पायपंछण-पादमोच्छन-न।' पादपुंछण' शब्दार्थे, औ०। पायच्छित्तकरणेणं भंते ! जीवे किंजणयह पायच्छित्तकरणणं पावकम्मविसोहिं जणयइ, निरहयारे प्रावि भवि- पायप्पहड-देशी कुछुटे, दे० ना०६ वर्ग ४५ गाथा। स्सइ, सम्मं च णं पायच्छित्तं पडिवजमाणे मगं च मग्ग- पाय पायबंधण-पादबन्धन--न। 'पादबंधण 'शब्दार्थे, प्रश्न०५ फलं च विसोहेइ आयारं च आयारफलं च आराहेइ ।१६। संव० द्वार। हेभदन्त ! प्रायश्चितकरणेन पापशुद्धिकरणेन आलोचना पायबद्ध-पात्रबद्ध-न।' पादबद्ध' शब्दार्थे, जं०१वक्षः। दिकेन जीवः किं जनयाते?,गुरुर्वदति-हे शिष्य ! प्रायश्चित्त पायय-पात्रक-न० अल्पे पात्रे,स भिक्षुः स्वकीयं परकीयं वा करणेन पापकर्मविशोधिं जनयति, ततश्च निरतीचारोऽ. पात्रकं समाधिस्थानं गृहीत्वा । श्राचा०२ शु०२ चू०३ अ०। तिचाररहितो भवति, सम्यक् प्रायश्चित्तं प्रतिपद्यमानः स. प्राकत-न० । प्रकृती भवं प्राकृतम् । वृ० १ उ०१ प्रक० । न्मार्ग सम्यक्त्वं च पुनर्मार्गफलं मार्गस्य सम्यक्त्वस्य फल संस्कृतविकृतिरूपे भाषाभेदे.वृ०१ उ०१ प्रक० । “बालस्त्रीज्ञानं तत् विशोधयति च पुनराचारं पाराधयति, प्राचा- मूढमूर्खाणां, नृणां चारित्रकाइक्षिणाम् । अनुग्रहाय तवः, रशब्देन चारित्रमाराधयति-पुनराचारस्य फलं मोक्षमारा- सिद्धान्तः प्राकृतः स्मृतः॥१॥" दश ३ अ।।। धयति साधयति । उत्त० २६ अ आव० । पापक-पुं०। नीचे, "श्रहमा इयरा य पायया नीया।"पाइक पायजालग-पादजालक-न। 'पादजालक' शब्दार्थ,प्रश्न ना० १०३ गाथा। ५संब० द्वार। पायल-देशी-चक्षुषि, दे० ना.६ वर्ग ३ गाथा। पायजालघंटिया-पादजालपण्टिका-स्त्री०। पाद्जालघंटिया' शब्दार्थे, औ०। पायलम्ग-पादलग्न--त्रि०ा पादलग्ग' शब्दार्थे.पश्चा०१८विधा पायट्ठवण-पात्रस्थापन-न । 'पादट्ठवण' शब्दार्थे, वृ०३ उ०॥ | पायलित-पादलिप्त-पुं०। पायलित्त' शब्दार्थे, श्रा० क०। पायड-प्रकट-त्रि० । आकाशीभूते, विशे। साक्षात्परिस्फुर-पायलेहणिया-पादलेखनिका-स्त्री० । 'पादलेहणिया' श. ति, चं० प्र० १ पाहु०१ पाहु. पाहु। | ब्दार्थे, वृ० ३ उ०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy