SearchBrowseAboutContactDonate
Page Preview
Page 870
Loading...
Download File
Download File
Page Text
________________ (८४७) अभिधानराजेन्द्रः । पायावायवेरमण भरांति - हम्ममाणा अम्हे खेमसंगता, तेरा चैव खेमेण निउता । खेमो गहितो भणइ अहं सव्वसत्ताण खेमं करेमि किं पुरा रनो सरीरस्स सि ? तहा वि बज्मी रो य असोगणियाए अगाडा पोषखरिणी संपतभिसमुणाला उप्पलपदमेोषसोहिया। सा च मगरगादि दु· रवगाहा, न य ताणि उप्पलादीणि कोइ उश्विणिउं समरथो, जो य वज्भो रक्षा श्रइस्सर सो वुञ्चर इत्तो पोक्ख रणी पडमाथि आदि ति ताहे मी उडेऊण "न मो अरिहंताणं ति " भवितु जर हं निरवराही तो मे देवया सानिज्भं दैतु, सागारं भक्तं पञ्चकखाइउं श्रोगाढो, देवयासानिज्मे मगरपुट्ठिट्ठियो बहूणि उप्पल कमलाणि गेरिहसि। रक्षा हरसितेय वामिश्री उचढीय, पडि चलनिगम काऊ कि ते परं निरंभमाणेण वि पव्वज्जा चरिया पवइओ, एए गुणा पाणाइवायविरमणे" हवं चातिवाररहितमनुपालनीयम् आ०६०। अतिचाराः तदाऽतरं च संप्रलयस्स पायाइवायपेरमणस्स समणोवाम एवं पंच अइयारा पेयाला जाणियन्त्रा, न समायरियग्वा तं जहा बहे, बधे, खविच्छेए, अइमारे। भचपाणवोच्छेए । उपा० १ ० । 1 - ( एषां पदानामर्थः स्वस्वस्थाने द्रष्टव्यः ) " सव्वत्थ वि जयथा, जहा धूलगपाणाश्चायपेरमएस अतिया न भ यह तहा पवत्तियच्वं निरवेषखवहधादिसु योगा गा दोसा भाणियव्वा । " उकं सातिचारं प्रथमाणुव्रतम् । उपा० (पतदाश्रित्य भावकाणां भड़ाः पच्चक्वाय' शब्देऽस्मिन्नेव भागे ६० पृष्ठे गताः ) अधुना प्रकृतमाह परिवजिऊण य वयं तस्सइवारे जहाविहिं खातं । संपुन पालगडा, परिहरियच्या पयते ।। २५७ ।। प्रतिपद्य चाङ्गीकृत्य च व्रतं तस्य व्रतस्थाऽतिचारा अतिकमलहेतवो यथाविधि यथाप्रकारं ज्ञात्वा परिहर्त्तव्याः, सर्वैः प्रकारैर्वर्जनीयाः, प्रयत्नेनेति योगः । किमर्थम् ?, संपूपालनार्थ न तिवारयतः संपूर्ण तत्पात खराडनादिप्रसङ्गादिति । तथा चाऽऽह बं यह छवि, अहमारे भत्तपाणयोच्छेए । कोहाइदूसियमणो, गोमयादी यो कुजा ।। २५० ।। तल बन्धनं बन्धः, संयमनं रज्जुदामनका ऽऽदिभिः १ । इनयस्ता केशाऽऽदिभिः २ हृषिः शरीरं तस्य वेदः पाटनं करपचाऽऽदिभिः ३ भरणं भारः प्रतिभरणम् अ तिभारः प्रभूतस्य पूगफलाऽऽदे: स्कन्धपृष्ठारोपणमित्यर्थः ४ । भक्तमशन मोदनाऽऽदि पानं पेयमुदकाऽऽदि तस्य व्ययछेरो निरोध प्रदानमित्यर्थः । एतान्समाचरअतिचरति प्रथमत्सुतम् । एतान् कोचाऽऽदितिमना न कुर्यादि ति । अनेनाऽपवादमाह, अन्यथाकरणेऽप्रतिषेधावगमात् । तदत्रायं पूर्वाचार्योक्त विधिः "धाएं उप्पदा व श्रद्वा अणद्वार व Jain Education International पाणाश्वायरमा " अट्ठा न वह बंधेउं, श्रद्वा दुविहो निक्खेवो-सावेक्खो य निरवेक्खो य। निरवेक्खो निश्चलं धणियं जं बंधर, सावे खो जं दामगंठिणा जंत्र सक्केइ पलीवणगादिसुं मुंचि दिया ण संसरपालपण बंधेयव्वं, एयं ताव चउप्पयागं कुपया प दासो वा दासी वा चोरो वा पुन्तो वा ण पढंतगाइ जर बज्भंति तो साथि बंधितव्याणि रक्लिपचाणि य जहा अग्गि भवादिसु ण विस्संतिताणि किर पपउप्पयाणि साब गे गेरियव्वाणि जाणि श्रबद्धाणि चैव प्रत्यंति । वहो बि तह से यह नाम तालणं, अणद्वार किलो निर्य लेखा पुण्यामेव भीयपरिसेव होय माह करेजा, जइ करेज तो मम्मं मोत्तूण ताहे लयाए दोरेण वा एक्कं दो तिनि वारे तालेइ । छ विच्छेश्रो श्रण्ट्टाए तहेव णिरवेवो हत्याको विवाह स वा अरइयं वा छिंदेज वा, दहेज वा । श्रइभारो ण आरोवेय यो। पुवि चेव जाधाहरणाए जीविया सा मोत्तव्वा ण होज्ज अन्ना जीविया ताहे दुपदो जं सयं चैव उक्खिवर उत्तरेह था भारं एवं हाजिर हा जहा सामाविया विभाराधी ऊओ कीरह, इलसगडेसु वि वेलाए चेव मुयर, श्रासहत्थीसुं वि एस चैव विही, भन्तपाणवोच्छेदो ण कस्सर काययो तिब्बी मा मरेज, हेच अाए दोसा परिहरेजा, सावेक्खो पुरा रोगणिमित्तं वा वायाए वा भरोजा । अन ते या देमि ति संतिणिमितं वा उपवास कारवेज्जा सव्वत्थ वि जयणा जहा धूलगपाणाइवायस्स अहयारो न भवर तहा जश्यव्वं ति णिरवेक्खबंधाऽऽदिसु य लोगोधघातादिया दोसा भाणियत्र्वा । आह च.. परिसुद्धजलग्गहणं, दारुयधन्नाइप्राण तह चैव । गहियास विपरिभोगो, निही तसरक्खणडाए || २५६ ॥ परिशुद्धजलग्रहणं तवसरहित जलग्रहणमित्यर्थः । दा रुथान्यादीनां च तच परिशुद्ध महणम् अनिलाजी नामविशुद्धस्य धान्यस्य. आदिशम्यायावि धोपस्करपरिग्रहः । गृहीतानामपि परिभोगो विधिना कर्म परिमितमायुपे सिताऽऽदिना। किमर्थ, रक्षार्थी न्द्रियाविपालनार्थमिति भ्रा द्वितीयं पुनः सर्वस्मात् स्थापरमविराधमा रूपात् प्राणादिपातात् । ०३० संथा ० दश० सूत्र ० । (अत्र " तत्थ खलु पढमे भंते !" इत्या दि प्राणातिपातविरमविषये सूत्रम् ' परिक्रमण' शब्दे ऽस्मिन्नेव भागे २८४ पृष्ठे व्याख्यातम् ) पा० । सूत्र० । ध० । ( इवं च व्रतं सभावनाकम 'अहिंसा' शब्दे प्रथमभागे ८७५ पृष्ठादारभ्य व्याख्यातम् ) संयमे भ०२० श० २३० । गौणवृत्या धर्मास्तिकायें, इह धर्मचारिषलक्षण स प्राणातिपातविरमणाऽऽदिरूपः। ततब्ध धर्मशणसाम्योत् अस्तिकायरूपस्याऽपि धर्मस्य प्राणातिपातविरमणशब्दस्य पर्यायस्वात् । भ० २ ० १ ३० । पादाग्य प्रायापुप्-१० प्राणाः पश्चेन्द्रियाणि मनसा दीनि पलानि उष्ठासनिःभ्यास व काप्रती तत यत्र प्राणा आयुश्च सप्रभेदमुपवरायन्ते तदुपचारतः प्राणायुरिच्यते। द्वाद पूर्वे तस्य परिवामेका परकोटी पदपञ्चाशश्च पदलक्षाणि नं० । अत्र त्रिंशद् वस्तुनि । नं० । F For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy