SearchBrowseAboutContactDonate
Page Preview
Page 832
Loading...
Download File
Download File
Page Text
________________ पसंत पसंसा - । च्या । शर्मग कप १ अधि०१ क्षण औ० विफलीकृत पसा- प्रशंसा श्री० प्रशंसनं प्रशंसा स्तुती भाव० ६ षायोदये, शा० १० ५ श्र० । श्र० । श्रा० । नि० चू० श्लाघायाम्, प्रव० १४ द्वार । उस० । श्राव० । ध० | साधुकारे, श्रा० म० १ ० | आव० । पार्श्वस्थrssदीनां वंदनप्रशंसा (tol) अभिधानराजेन्द्रः । पसंतगंभीरासय - प्रशान्तगम्भीराऽऽशय-पुं० । प्रशान्ताः क्षावियोगात् गम्भीरोगाचतया आशयथितपरिणाम येषां ते प्रशान्त गम्भीराऽऽशयाः । क्षमाप्रधानगम्भीरमतिकेषु, पं० सू० १ सूत्र । पसंतचितमाणस - प्रशान्तचित्रमानस त्रि०। प्रशान्तानि शर्म गतानि चित्राणि रामश्चाऽऽद्यनेकविध विकारयुक्ताविविधानि मानसान्यन्तःकरणानि यस्य स तथा । स० ३४ सम० । पसंतडिंबडमर - प्रशान्तडिम्बडमर - त्रि० । अनुदितडिम्बडमरे, यत्र राष्ट्रे विघ्ना डमराणि राजकुमाराऽऽदिकृतानि दू रा वा प्रशान्ताः । रा० । पसंतमय मशान्तमनस् वि० घरविष्टान्त करणे, नं० । पसंतरस - प्रशान्तरस- पुं० काव्यरसभेदे अनु० | । अथ हेतुलक्षणद्वारेणैव प्रशान्तरसमुदाहरतिनिदोसमयसमाहा संभवो जो पसंतभावेयं । अविकार लक्खणो सो, रसो पसंतो त्तिणायव्वो ॥ १८ ॥ पर्मतो रसो जहा सम्भावनिव्विगारं, उवसंत पसंत सोम्मदिट्ठी । ही जह मुखियो सोहर, मुहकमलं पीचरसिरीयं ॥ १६ ॥ निर्दोषं हिंसाsssददोषरहितं यन्मनस्तस्य यत्समाधानं - वि. ययाऽऽत्सुक्यनिवृत्तिलक्षणं स्वास्थ्यं तस्मात्संभवो यस्य स तथा प्रशान्तभावेन-कोचादिपरित्यागेन यो भवतीति गम्यते, स प्रशान्तो रसो ज्ञातव्य इति घटना, स चाविकारलक्षण निर्विकारताविह इत्यर्थः ॥ १० ॥ "स भाव" इत्यायुदाहरणगाथा - प्रशान्तवदनं कचित्खामव लोक्य रिलीस्थितं कञ्चिदाश्रित्य प्राह-दीति प्रशा न्तभावातिशयद्योतकः, पश्य भोः ! यथा मुनेर्मुखकमलं शोभते, कथं भूतं ?, सद्भावतो न मातृस्थानतो निर्विकारं विभूषाअक्षेपाऽऽदिविकाररहितम् उपशान्ता रूपा:लोकनाs 1 Jain Education International सुक्यत्यागतः प्रशान्ता क्रोधाऽऽदिदोषपरिहारतोऽत एव सौम्यदृष्टिर्यत तत्तथा अस्मादेव च पीवरश्रीकम् - उपचि तोपलक्ष्मीकमिति ॥ १६॥ अनु पसंतवाहिया प्रशान्तवाहिता स्त्री० प्रशान्तं बोर्ड शीलं य स्य तत्प्रशान्तवादि तद्भावस्तत्ता । षो० । प्रशमैकवृत्तिसस्ताने, द्वा० प्रशस्तवाहिता सारण्यां सयो बजानां शिवचा शेवानां याच्या महावतिकानां म्. अखाडाने जैनानाम् ३० २४ द्वार। पसंघण प्रसन्धन - न० । सातत्येन प्रवर्तने, पिं० । पसंस- प्रशस्य पुं० । प्रशस्यते सर्वैरिन्द्रियैरिति प्रशस्यः । नि० चू० १ उ० । पसंसंत - प्रशंसत् - त्रि० । वर्णयति, समर्थयति सूत्र० १ ४० १ ० २० । स्तुवति सूत्र० २ ० ६ श्र० । श्लाघमाने, सूत्र० १ ० ११ अ० । श्रब० । पसंसण - प्रशंसन- न २०३ श्लाघायाम्, जी० २३ अधि० । जे भिक्खू पासरथं बंदर, दतं वा साइना । एवं कुशलमवल संसकं नित्यकाधिकं पश्यतिकं मनाकं संप्रसारकं वा वन्दते प्रशंसति वा । नि० चू० १३ उ० ।" पसंत्ति वा समाजणण ति वा सलाघणं ति वा गाणि । श्रा० चू० १३० । पासाथाऽऽदिवाण सम्देसि इमं सामयं भवतिसामपतरं, जे भिक्खू पसंसए व बंदे | सो आया अवस्था, मिच्छत्तविराहसं पावे ।। १०३ ॥ पच्छित्तं जणेति, संजमविराहणं च पावति । इमाणि पसंसणकारणाणि भवंति - महाविणीयवित्ती, दाणरुई चेतिताण अतिसत्तो । लोगपगतो पत्रको पियवाईऽपुब्वभासी य ॥ १०४ ॥ अजमंतस्स एते सच्चे अगुणा दन्या तम्हा मेहादिहिं पसंसवय रोहिं ण पसंसियब्वा, असेसु वि सत्तेसु पाखथाऽऽदिवाण बंद पडिसिद्धं । जतो भवतिठिपकरणे पढिसेहो सुहसीलज्जा चेन कितिकमं । णवगस्स या पसंसा, पडिसिद्ध पकप्पमज्झषणे ॥ १०५ ॥ इमो ठियकप्पो - " श्राचेलकुद्देसिय- सेजातरराय पिंडकितिकम्मे पयपत्रिकम मासं पचरूप्ये ॥ १ ॥ " एत्थ पडिसिद्धं वंदणयं, पसंसा य सुहसीलाणं पासत्थादीअज्जाण य कितिकम्मं पडिसिद्धं कितिकम्मं वंदणयं (णवगस्स त्ति ) पासत्थादी पंच. काहिकादि चउरो, एते सव्वे राव पगप्पा, इमं चेव गिसीद्दज्झयणं, एत्थ एवगस्स पसंसा पडिखदा । इदाणिं सामघेणं सीयंतेसु बंदणपडिसेहो कज्जतिमूलगुण उत्तरगुणे, संधरमाणा चि जे पमाणंति । से होति बंदणिजा, सद्वाणावया चउरो ॥ १०६ ।। जो संथरंतो मूलुत्तरगुणेसु सीदति, सो श्रदणिजो, जंच पासल्यादि सेवति, तेहि वा सह संसर्ग करेति चतो लद्वाणायण भारोवणा से चल महा अहा संदेश पुण गुरुं । गाहा वितिय पदमणप्पज्झे, पसंसते अविकोविते च अप्पम् । जाते वा चि पुणो, भयसातव्यादिगच्छा ॥ १०७॥ खाऽऽदियितां पराधीन अव कविता सो या दो अजाती पसे सत्यचित्तां वि । श्रधवा-जाणतो वि दोसे भया पसंसे, राया सातव्वा दिति, कोइ परवादी इमेरिसं पक्खे करेज - पास थादयो ण पसंसणिजा इति प्रतिशा अस्य प्रतिघातत्वं पसंसियव्वं, दोस्रो ए, गच्छस्स वा उचग्गहकारी सो पासत्यादिपुरि तापसंसति । For Private & Personal Use Only 1 www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy