SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ पंयिवी रिय ( ६० ) अभिधान राजेन्द्रः । तथा किश्चान्यत् करूं च कज्जमाणं च श्रागामिस्सं व पात्रगं । सव्यं तं जाति, आयगुता निशंदेया ॥ २१ ॥ कर्म यादि) सादेशेन परेक पापकं कर्म तथा वर्तमाने च काले क्रियमाणम्, तथा आगा मिमि च काले यत्करिष्यते, तत्सर्वं मनोवाक्कायकर्मभिर्नानु जानन्ति नानुमोदन्ति, तदुपभोगपरिहार खेति प्राषः । यद्यप्यारमा पापकं कर्म परैः कृतं क्रियते, करिष्यते च । तद्यथा-श भोःशिरानं तथा बीरो तो इन्यसेदनिध्यते वा इत्यादिकं परानुष्ठानं न जाननि डु मन्यन्ते । तथाहि यदि परः कश्चिदशुकेनाऽऽहारेणोपनिमत्रयेमपि मानुमन्यन्त इति क एवम्भूता जयन्तीति दर्शय ति आत्मा कुशल मनोवाक्कायनिरोधेन गुप्तो येषां ते तथा । जिलानि कृतानि इन्द्रियाणि श्रादीनि येते तथा प बम्भूताः पापकर्म नानुजानीति स्थितम् ॥ २१ ॥ अन्यच्च जे अबुका महानागा, बीरा असमत्तदंसियो । अमुषं तेसि परतं, सफलं दोइ सव्वसो ॥ २५ ॥ (जे अबुद्धा इत्यादि) ये के चमायुका धर्म प्रत्याितपर मार्थ व्याकरणशुष्कतदपरिज्ञानेन जाताभ्यमेाः परिम तमानिनोऽपि परमार्थवस्तुतश्वाऽनवबोधाद बुद्धा इत्युक्तम् । म व्याकरणपरिज्ञानमात्रेण सम्ययम्यतिरेकेण वस्तुवाच बोधो भवतीति । तथा चोक्तम्- " शास्त्रावगाह परिघट्टनपरोपमैवाऽबुधः समनिगच्छति वस्तुतस्य नामा प्रकाररसन्नावगताऽपि दव, स्वायं रस सुखिरादपि ने 39 ॥ १ ॥ यदि वा प्रबुद्धा इव बालवीर्यवन्तः । तथा महान्तका ते भागाश्च महाभागाः । भागशब्दः पूजाचचनः । ततश्च महापूज्या इत्यर्थः लोकविश्रुता इति । तथा वीराः परानीकमेदिनः सुना इति भवति स्वागादिभिपूज्याः अपि च तथासुभटवाई पह तोऽपि सम्यक तत्वपरिविकला केन भवन्तीति दर्श यति न सम्यगसम्यक सद्भावोऽसम्यक्त्वं स यां ते तथा मिया यात्रा परिक्रम पितानायययमनियमाऽऽदिषु पराक्रान्तमुद्यमस्तद युद्धविराम त्यात वैद्यकिय परतायां परा क्रान्तं, सह फलेन कर्मबन्धेन वर्तत इति सफलम् । सर्वश इति । सर्वाऽपि तत्क्रिया तपोमुष्ठानाऽऽदिका कर्मबन्धायैवेति ॥ २२ ॥ सम्पतिवाधित्याह जे प बुका महानागा, बीरा सम्मत्तदक्षिणो । सुद्धं तेर्सि परकंत, अफनं होइ सव्वसो ॥ २३ ॥ (जे बुद्धायादि) ये केचन स्वयंयुद्धास्तीकराचा बोध गरायो महानागा महापूजाभाजो धीराः कर्मविदारणसदियो हाना विराजन्त इति वीराः । तथा सम्यक्त्वदर्शिनः परमार्थतस्ववेदिनः । तेषां भगवतां यत्पराक्रान्तं तपोऽध्ययनयमनिय माऽदायनुष्ठितं तदा निरोध खासगीक Jain Education International परियवीरिय पायादिदोषाकमा कर्मप्रतिबन्धमभवत बन्धनिर्जरार्थमेव भवतीत्यर्थः । तथाहि सम्यग्दृष्टीनां स मपि संयमतपः प्रधानमनुष्ठानं नवति, संयमस्य चानाश्रयरूपत्वात् तपसश्च निज फलत्वादिति । तथा च पठ्यते"संयमेण फले तोति ॥ २३ ॥ किचान्यत्पितो, निक्खता ने महाकुक्षा | जमेषले विद्यायंति न मिलोगं पवेज्जर ॥ २४ ॥ ( तेखि पीत्यादि) महाकादिये ते महाकुला लोकविश्रुताः शौर्याऽऽदिभिर्गुणैर्विरुतीराय शसस्तेषामपि पूजासस्काराऽऽद्यर्थमुत्कीर्तनेन वा यत्तपस्तदशुद्धं भवति । यच्च क्रियमाणमपि तपो नैथाऽन्ये दानाकाऽऽदयो जानन्ति तत्त थाभूतमात्मार्थिना विधेयो नैषाऽऽमन्ामप्रवेदयेत् प्रकाशयेत् तद्यथा अमुलकुलीन इभ्यो या साम्यतं पु नस्तपोनिष्टतदेह इति एवं स्वयमाविष्करणेन न स्वकीयमनुष्ठानं फल्गुतामापादयेदिति ॥ २४ ॥ अपि च पास पाणामि, पंजाल सुम्ए । ते अनिनिष्के दंते, बीतगिकी सदा जय || २५ ॥ (अर्थिमा इत्यादि ) अल्पं स्तोकं पिरममशितुं शीलमस्थाsसावरूपपिएकाशी, यत्किञ्चनाशीति भावः । तथा चाऽऽगम:-" हे जंतव प्रालीय, जत्थ व तत्य व सुहोवगयनिदा । जे वणवा,धीर ! मुणिकसि ते अप्पा ॥ १ ॥ तथा-" | ६कुक्कुडिम सप्पमाथे कसे हमारे सकले अवलोमोपरिया सोलसेहि भाग च उबी भोमोदरियं संपमाणपते, ती कवला संपुष्टाहा रे।" केवलाम्यादिनोमोहता विधेया एवं पाने उपकरणे वाचनां वियादिति तथा चोकर "घो बाहारी थोव भणिश्रो अ जो दोष थोपनिहो । थोवो उपकरणे, तस्स दु देवा वि पणमति ॥ १ ॥ " सुवतः साधुरक्ष परिमितं हितं च भाषेत, सर्वदा विकथारहितो भवेरित्यर्थः । जावादौदर्यमधिकृत्याऽऽह - भावतः क्रोधाऽऽयुपशमात् चान्तः शान्तिप्रधान तथ तथा इन्द्रियजय तथा बो क्तम्- " कषाया यस्य न च्छिन्नाः यस्य नाऽऽत्मवशं मनः । ३प्रियाणि न गुप्तानि प्रव्रज्या तस्य जीवनम् ॥ १ ॥ एवं विगता गृद्धिर्विषयेषु यस्य स विगतगृद्धिराशंसादोषरहितः, सदा सर्वका संयमानुष्ठाने यते यज्ञं कुर्यादिति ॥ २५ ॥ अपि च 31 जाणजोगं समाइछु, कार्य विनसेज्ज सव्वसो । तितिक्तं परमं शमा, आमोक्खाय परिव्वर ॥ २६ ॥ ( झाणजोगमित्यादि ) ध्यानं चितरोधलक्षणं धर्मध्यानाssदिकं तत्र योगो विशिष्टमनकाकापण्यापास माहृत्य सम्यगुपादाय कार्य देहमकुशलयोगप्रवृत्तं युत्सृजे परित्यजेत् । सर्वतः सर्वेणापि प्रकारण, हस्तपादाऽऽदिकमपि परपीडाकारिन व्यापारयेत् । तथा तितिक्षां कान्ति परीष दोपसर्गसदनकषां परम प्रधान झाल्या ग्रामोकायाशेष For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy