SearchBrowseAboutContactDonate
Page Preview
Page 827
Loading...
Download File
Download File
Page Text
________________ ( ८०४ ) अभिधानराजेन् पच्च 1 तेभ्यः सप्तविंशतिशतान्यष्टाविंशत्यधिकानि पुष्यसत्कानि शोध्यन्ते स्थितानि पानाधिका नि ६४२२, छेदराशिष्टिरूपः समष्ट्या गुण्यते. जातायेक स्थानानि चनुःपञ्चाशदविकानि ४२२५र्भागो हियते, लब्धमेकं नक्षत्रं तच्चाश्लेषारूपमश्लेषानक्षयं चार्द्धक्षेत्रमत एतद्वताः पञ्चदश सूर्यमुद्धर्ता अधिका बेतिया गवानितिज्ञाविंशतिश कानि २२१० तती महतो नयनार्थमेतानिन् जानाम्यष्टसिबियारिंशदधिकशते राशिना ४१५४ भागो हियते लग्या पोरा सूर्यम १३.पानिपतत्यधि कानि १५७६, तानि द्वाषष्टिभागाऽऽनयनार्थ द्वापष्ट्या गुणयितव्यानीति गुणकारच्छेदराश्योपिष्ट्वाऽपवर्तना, जातो गुणकारशशिरेकरूपः शिपिि नो राशिरेकेन गुणितस्तावानेव जातः, तस्य सप्त भांग हुने प्यापोनिक व द्वापरमागस्य पञ्चत्रिंशत्सप्तषष्टिभागाः ३५, तत्र ये लग्याः पोडश मुहर्त्ता ये वोइरिताः पश्चात्याः पञ्चदश मुङ्कर्तास्ते एकत्र मील्यन्ते जाता एकत्रिंशत् ३१, तत्र त्रिंश मथाशुद्ध पधारयेः सूत जागी पर्व श्रावणमास भाविप पूर्वफाल्कं स्वस्य प्रयोवियति शपरिभागानेकस्य द्वापरिभागरूप पञ्चपिभावाना पति तथा तराई बच्छरा पढमं पुरणमासी चंदे केणं नक्ख तें जोइ ? | नाहिं तिन्नि मुहुत्ता एगुणवीसंत्र वासि भागा मुद्दन्तस्स वासडिभागं समडिहा तापसी खुसिया भागा सेना । तं समयं च सूरेकेणं नवणं जोए ?। ता वादी मुता भावी व पानावाना वसन डिहा देता बतीलं दुणिया भागा सेसा ।" इति । तथा यदि शनि पर्वतेन पञ्च सूर्यन पाल भ्यन्ते ततस्त्रिभिः किं लभामहे ।। राशिय थापना - १२४३ अत्रान्त्येन राशिना त्रिकलक्षणेन मध्यो राशिः पञ्चकरूपो गुरपते जानाः पञ्चदश १५. तेयामायेन राशिना भागह तराशेः स्तोकत्वाद्भागी न लभ्यते ततो नक्षत्राऽऽनयता मराः समाविध्यान इनि गुणकार वार्ता जाती गुणकार यशानितराणि २१५. रा६ि२ नत्र निःशर पारा तपस्ते जातानि जयादश सहस्राणि सप्तशतानि पञ्चविंशत्यधिकानि १३७२५, तेभ्यः सतविशतिशतान्यधिकारने पुण्यसत्कानि शोध्यन्ते स्थितानि पश्चादशसहस्राणि नवशतानि सप्तनयत्यधिकानि १०६६७, छंदराशिद्वरूपः पट्या जातान्यनि aria ४९५४ नैर्भागो हिवते. लक्ष्ये हे नक्षत्रे २ । नेपा सूर्यगुती उदारता तव्याः । शेषाणि निपुन्ति विशत्यधिकति 1 सुह Jain Education International पव्व २६२ ssनयनार्थ शिता गुण्यन्ते. जातान्यशीतिसहस्राणि पश तानि सस्यधिकानि तेषां राशिना ४१५४ भागोन्दियते लब्धा एकोनविंशतिमुहूर्त्ताः १६ | शेपाराय पतिष्ठन्ते सप्तदशतानि चतुः चत्वारिंशदधिकानि ९७४४ पतानि द्वापट्टिभागानयनार्थ पष्ट्रा नीति कारवार्ता जाती - रेकरूपः, छेदराशिः सप्तपष्टिः ६७, तत्रीपरितनो राशिरेकेन गुणितस्तावानेव जातः १७४४ । तस्य सतपष्टया भा गोव्हियते लब्धाः पट्टिशतिषष्टिभागा एकस्य च द्वाप ष्टिभागस्य द्वौ सप्तषष्टिभागी देई । तब ये लब्धा एकोनविंशतिर्मुहूर्ताः ये चोङरिताः पाश्चात्या पञ्चदश मुहर्ता: ते एकत्र जाता शासनफाल्गुनी शुद्धा, शेवास्तिष्ठन्ति चत्वारो मुलीस्तत श्रागतं तृतीयं पर्व भाद्रपदगतममावास्यारूपम् उत्तराफाल्गुनी नक्षत्रस्य चत्वारो मुहर्त्तानिकस्य व मुहूर्त्तस्य पडिशतं परिभा गानेर चापभागस्य ही समष्टिभागी मु परिसमापयति । तथा च वदति-" ता एस से पंचरहे संवछराणं दोघं श्रमावासं वंदे केणं नक्ते ओपता उत्तरा फम्द उत्तरकरगुणीं बता मुहत्ता पणतीसं बावट्टिभागा मुहुत्तस्स चाभागं च सट्टा देता परासी भागा सेला तं स मयं च णं सूरे एवं केलं नक्वते जोएइ ? ता उत्तरादिचैव फग्गुणीहि उत्तरा फग्गुणी मु ता पणती व पावहिनागा मुडुत्तस्य पाया च महिंदा ऐसा पट्टी भागा सेना" इति ए यं समापकाम्यपि सूर्यनारायानेनि । अथ चेदं पर्वसु सूर्यनक्षत्र परिज्ञानार्थं पूर्वाऽऽवापदर्शितं करणम् तिली मुस्ि दुसरा भागा परि ॥ १ ॥ इच्छापणार्थ, वरासीओ व सह कृण साई फमसी जमिनी२॥ उगवीसंच मुहुत्ता, तेयालीसं विसट्टिभागा य । तेतीसचुरिणयाओं, पूलस्स य सोहणं एयं ॥ ३ ॥ उपास उत्तर-परंतु दो विसासु चत्तारि तवोनर उतरा साढाग सांझाणि ॥ ४ ॥ सरप चावडी छागा, बत्तीसं दुरिया भागा । ५ ॥ उगुणतरं पंचसया, उत्तरभवय सन उगुवीसा । रोहिगि अनयोर मानि ॥ १ ॥ असा उबीसासट्टिभागा योति चडवी । छावडी सत्तड्डी, भागा पुस्तस्त सोही ॥ ७ । " एतासां क्रमेण व्याख्या-वयस्त्रिंशही एकस्य व मुहर्त्त स्पी द्वाष्टभावकस्वाभाि चूर्णिका भागाः ३३०२२३४ एवं सर्वे केन पणा वादन. यराशिः पर्वषुपए पतिति यदि नविन पशन सूर्यनक्षत्र पर्याया लभ्यतन एक पर्वा किं लभामह । ग. शिव्यस्थापना- १२४|४|१| अन्त्येन राशिना म For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy