SearchBrowseAboutContactDonate
Page Preview
Page 819
Loading...
Download File
Download File
Page Text
________________ पवेसणय अाभधानराजेन्छः । पवेससाय पूर्व न्यस्ताः, अधस्तु नवाऽऽदयो महान्त एवमिहाप्येकाऽऽदय गो। अहवा-असंखेज्जा रयणप्पभाए असंखजा सकरप्पभाउपरि संख्यातराशिश्चाधस्तत्र च संख्यातराशेरधनस्तनस्यै ए जाव असंखज्जा अहे सत्तमाए होज्जा ६। ७ । काऽऽद्याकर्षणेऽपि संख्यातत्वमवस्थितमेव, प्रचुरत्वान्न पु ३६ ५८ । नः पूर्वसूत्रेषु नवाऽदीनामिवैकाऽऽदितया तस्यावस्थानमित्यतो नेहाध एकादिभावोऽपि तु संख्यातसम्भव एवेति " असंखेजा भंते !” इत्यादि । संख्यातप्रवेशनकवदेवैतनाधिकविकल्पविवक्षेति, तत्र रत्नप्रभा एकादिभिः संख्या. दसंख्यातप्रवेशनकं वाच्यं, नवरमिहासंख्यातपदं द्वादशमः तान्तरेकादशभिः पदैः क्रमेण विशेषिताः संख्यातपदविशे धीयते तत्र चैकत्वे सप्तव, द्विकयोगाऽऽदौ तु विकल्पप्रमापिताभिः शपाभिः सह क्रमेण चारिताः षट्पष्टिभङ्गकान् णवृद्धिर्भवति। सा चैवम्-द्विकसंयोगे द्वे शते द्विपञ्चाशद. धिके २५२. त्रिकसंयोगऽप्टौ शतानि पञ्चोत्तराणि ८०५, लभन्ते । एवमेव शर्कराप्रभा पञ्चपञ्चाशतं. वालुकाप्रभा च चतुष्कसंयोगे त्वेकादशशतानि नवत्यधिकानि ११६०, पञ्चतुश्चत्वारिंशतं, पङ्कप्रभा त्रयस्त्रिंशतं,धूमप्रभा द्वाविंशति. त कसंयोगे पुनर्नवशतानि पञ्चबत्वारिंशदधिकानि ६४५, षमा-प्रभा त्वेकादशेति । एवं च द्विकसंयोगविकल्पानां शतद्वयमेकत्रिंशदधिकं भवति, त्रिकयोगं तु विकल्पपरिमाणमात्रमे टूसंयोगे तु त्रीणि शतानि द्विनवत्यधिकानि ३६२. सप्त संयोगे पुनः सप्तषष्टिः ६७ । एतेषां मीलने पशिच्छताघ दर्श्यते । रत्नप्रभाशर्कराप्रभावालुकाप्रभाश्चेति प्रथमस्त्रिकयोगः,तत्र च एक एकः सङ्ख्याताश्चेति प्रथमविकल्पः ततःप्रथ नि अष्टपञ्चाशदधिकानि भवन्ति ३६५८ ॥ मायामकस्मिन्नेव तृतीयायांतु सङ्ख्यात पद एव स्थितं, द्विती अथ प्रकारान्तरेण नारकप्रवेशनकमेवाऽऽहयायां क्रमणाक्षविन्यासे द्याद्यक्षभावेन दशमचारे सहयातपदं उक्कोसेणं भंते ! णेरड्या गरइयपवसणएणं पवेसमाणा भवति । एवमेते पूर्वेण सह एकादश, ततो द्वितीयायां तृ- पुच्छा। गंगेया! सव्वे वि ताव रयणप्पभाए होजा। अह - तीयायां संख्यातपद एव स्थिते प्रथमायां तथैव च्याद्यक्ष वा-रयणप्पभाए सक्करप्पभाए य होजा । अहवा- रयणप्पभाभावेन दशमचारे सङ्ख्यातपदं भवति । एवं चैतं दश समाप्य. ते, चेतोतविम्यासोऽन्त्यपदस्य प्राप्तत्वात् । एवं चैते सर्वेऽप्ये ए य वालुयप्पभाए य होज्जा जाव अहवा-रयणप्पभाग य कत्र त्रिकसंयोग एकविंशतिः। अनया च पञ्चत्रिंशतः सप्त- अहे सत्तमाए य होज्जा ।६। अहवा-यणप्पभाए य पदत्रिकसंयोगानां गुणने सप्तशतानि पञ्चत्रिशदधिकानि सक्करप्पभाए य वालुयप्पभाए य होजा । एवं० जाव अहवाभवन्ति । चतुष्कसंयोगे तु पुनराद्याभिश्चतसृभिः प्रथमः च. रयणप्पभाए य सक्करप्पभाए य अहे सत्तमाए य होज्जा तुषकसंयोगः, तत्र चाद्यासु तिसृप्वेकैकश्चतुझं तु सख्याता इत्येको विकल्पः । ततः पूर्वोतक्रमेण तृतीयायां दशमचारे । ५ । अहवा-श्यणप्पभाए य वालुयप्पभाए य पंकप्पसंख्यातपदमेवं द्वितीयायां प्रथमायां च तत एते सर्वेप्येक भाए य होज्जा।१। जाव अहवा-रयणप्पभाए य वात्र चतुष्कयोगे एकत्रिंशत् । अनया च सप्तपदचतुष्कसंयो-| लुयप्पभाए य अहे सत्तमाए होज्जा । अहवा--रयणप्पगानां पञ्चत्रिंशतो गुणने सहस्रं पञ्चाशीत्यधिकं भवति । प भाए य पंकप्पभाए य धूमाए य होज्जा ।१। एवं रयचकसंयोगे त्वाद्याभिः पञ्चभिः प्रथमः पञ्चकयोगः। तत्र चा. णप्पभं अमुयंतेसु जहा तिएह तियसंजोगो भणियो तहा द्यासु सतसप्वकैकः पञ्चम्यां तु सख्याता इत्येको विकल्पः। ततः पूर्वोत्तक्रमेण चतुर्थी दशमचारे संख्यातपदमेवं शे भाणियबंजाव अहवा-रयणप्पभाए य तमाए य अहे सत्तपास्वपि । तत एते सर्वेऽप्येकत्र पञ्चकयोगे एकचत्वारिंशन्। माए य होज्जा।१॥ अहवा-रयणप्पभाए य सकरप्पभाए य अस्याश्च प्रत्येक सप्तपदपञ्चकसंयोगानामेकाशितौ ला- वालुयप्पभाए य पंकप्पभाए य होजा अहवा-रयणप्पभाए य भादएशतान्येक षष्टयधिकानि भवन्ति । षटूसंयोगेषु तु पूर्वो. सक्करप्पभाए य वायुयप्पभाए य धूमप्पभाए य होज्जा०जाव लक्रमेणैकत्र षटुयोगे एकपश्चाशद्विकल्पा भवन्ति । अस्याश्व प्रत्येक सप्तपदपटूसंयोगसप्तके लाभात्रीणि शतानि स अहवा-रयणप्पभाए य सक्करप्पभाए य वालुयप्पभाए य अहे सपञ्चाशदधिकानि भवन्ति । सप्तकसंयोगेषु पूर्वोक्नभावन सत्तमाए य होज्जा । ४ । अहवा- रयणप्पभाए य सकरप्पयैकपतिर्विकल्पा भवन्ति । सर्वेषां चैषां मीलन प्रयस्त्रिंश- भार य पंकप्पभाए य धूमप्पभाए य होज्जा । एवं रयणच्छतानि सप्तत्रिशदधिकानि भवन्ति । प्पमं मुयंतेसु जहा चउएहं चउक्कसंजोगो तहा भाणियअसंख्ययाः ब्बं० जाव अहवा-रयणप्पभाए य धूमप्पभाए य तमाए असंखेचा भंते ! णरइया गरइयपवेसणएणं पवेसमाणा य अहे सत्तमाए य होज्जा । २० । अहवा-रयणप्पभाए पुच्छा? । गंगेया ! रयणप्पभाए वा होजा. जाव अहे स- य सकरप्पभाए य वालु यप्पभाए य पंकप्पभाए य धूमतमाए वा होजा |७| अहवा-एगे रयणप्पभाए असंखे- प्पभाए य होज्जा । अहवा-रयणप्पभाए य० जाव पंकजा सकरप्पभाए होज्जा एवं दुयसंजोगोजाव सत्तगसं- प्पभाए य तमाए य होज्जा । अहवा -रयणप्पभाए य. जोगो य । जहा संखजाणं भणियो तहा असंखजाण वि जाव पंकप्पभाए य अहे सत्तमाए य होज्जा।३। अहवाभाणियन्चो, णवरं असंखेज्जाओ अब्भहिओ भाणियचो, रयणप्पभाए य सक्करप्पभाए य वालुयप्पभाए य धूमप्पसेसं तं चेव०जाव सत्तगसंजोगस्स पच्छिमग्रो पालाव- भाए य तमाए य होज्जा । एवं रयणप्पमं अमुयंतेमु ज Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy