________________
(३) अभिधानराजेन्ः |
पवय ग
पचयण प्रवचन न०
प्रोप्यतेऽनेनास्मादस्मिन् या जीवाssदयः पदार्थ इति प्रवचनम्। श्रथवा प्रशब्दस्याव्ययत्वेनानेकार्थयोतकत्वात तं जीवादिपदार्थध्यापक प्रशस्तमा दी या वचनं वचनम्। द्वादशाने गणिपिटके दिवास्व विवक्षिततीर्थकरापेक्षया द्रष्टव्यम् ।" नमस्तीर्थाय " इति व चनात् तीर्थकरेणाऽपि तन्नमस्कर णादिति । श्रथवा जीवादिवं प्रीति व्युत्पत्ते गडिपिकानन्यत्वाद्वा चतुर्विधभ्रमण सङ्के च । विशे० पा० उत्त० । पञ्चा० । ० म० | स्था० | शा० | अनु० । व्य० ॥ श्र० स० । नि०चु० । प्रकर्षे
,
परसमयापधावस्थित भूरिभेदप्रमेवैरुच्यन्ते जीवाजीवा ssar पदार्था अनेनास्मिन्निति वा प्रवचनम् । जीत० । प्रशस्तं गतमवगाई वा वचनं धनं या च षाऽऽगमापेक्षया प्रवचनं सूत्रतोऽतथ०१६ विष० | पं० ष० । विशे० । शासने, औ० । विशे० । उत्त० । तं नागकुसुमबुद्धि, घेतुं बीयाबुद्धश्र सव्वं । गति पचपणा माला इव चितकुसुमायं ॥ ११११।। पगतं वय पत्रयण - मिह सुयनाणं कहं तयं होजा ? । पवयणमहासंघ, गंधेति तयन्हद्वार ।। १११२ ।। तां तीर्थ करमुक्त ज्ञानकुसुमवृष्टि गृहीत्वा बीजाऽऽदिबुद्धयो गएराः पायनेकानि पदानि प्रालि अबीजयुत्कोदिपरिग्रहः कोटकप्रशि धान्यमिय यस्य सुत्रार्थी सुचिरमपि तिष्ठतः स को
1 सर्वे तीर्थकर भाषितं चित्रकुसुममालामिय प्रवचनार्थ प्रनन्ति । प्रचचनशब्दार्थमेव कथयति प्रगतं प्रधानं प्रश स्तमादौ वा वचनम्, अत्र श्रुतज्ञानं द्वादशाङ्गम् तत् कथं नु नाम भवेद् निष्पद्यते ? ' इत्येवं संप्रधारयन्तस्त. दर्थे प्रति अथवा प्रवक्रीति प्रवचनं संघः तदनुप्रहार्थ प्रध्नन्ति । विशे० । आगमे, भ० ।
प
-
प्रवचनम् -
पवयणं भंते! पवयणं, पावयणी पवयणं । गोयमा ' - रहा ताव यिमं पात्रयणी । पवयणं पुण दुबालसंगे गणिपिडगे । तं जहा - यारो० जाव दिडिवाओ |
Jain Education International
प्रकर्षेणच्यते अभिधेयमनेनेति प्रवचनमागमस्तत् भए मत ! प्रचचनं प्रचचनशब्दवाच्यं काका अध्येतव्यम् उत प्रथ चनी प्रवचनप्रणेता जिनः प्रवचनं १, दीर्घता व प्राकृतत्वात् भ० २० श०८ उ० सू० प्र० । विशे० । दर्श० । प्रवचननिक्षेपाऽभिधानायाऽऽह निर्युक्लिकृत्निक्खेषो पत्रयणम्मी. चन्त्रिहो दुविहो य होइ दव्त्रम्मि | आगम नोचागमतो, नोश्रागमतो य सो तिविहो ||४५५ || जाणगसरीर भनिए तथ्य रिले कुतिस्वमायुं । भावे दुयालसंगे, गणिपिगं होइ नायव्यं ।। ४५६ ।। निक्षेपः प्रवचने चतुर्विधो नामाऽऽदिः। तत्र नामस्थापने तुले एवेत्यनादृत्य द्रव्यनिक्षेपमाह-द्विविधो भवति द्रव्ये विचार्यै, निक्षेप इति गम्यते वैविध्य मेवाऽऽ६ - आगमतो. नोश्रागमतश्च । तत्राऽऽगमतो ज्ञाता, तत्र चानुपयोगवान् नोआगमतस्तुः स त्रिविधः । कथमित्याह - ( जाएगसरीरभविए तव्व
पवयण
हरिशरीरभरी
माचनेरिकम् (नित्यमासु) कुतीर्थ्यादिषु प्रवचनम् आदिशब्दा त् सुतीर्थेषु च ऋषभा 35 दिसंबन्धि पुस्तका 3 दिग्यस्तं भा ष्यमाणं वा । भावे द्वादशाङ्गम् आचाराऽऽदि दृष्टिबादपर्यन्तम गणित आचार्याय पिकमिव पिकं साचारी गणिपिटकं भवति ज्ञातव्यं प्रवचनम् । नन्वेवं दृष्टिवादान्तर्ग तत्वात्सकलकुदीनामपि भावप्रययन प्राप्त उच्यते-स्त्येतत् किं त्वेकपक्षावधारणपरतयाऽसदृष्टित्वात् द्रव्यम वचनतैवाऽऽसामिति नोक्तदोषाऽऽपत्तिः । उत्त० २४ अ० । प्रवचनैकार्थिकानि
"
गट्टियाणि तिपि उ, पवयण सुत्तं तत्र एकेकस्स य एतो नामा एगडिया पंच। कोऽथ येषां तान्याधिकानि श्रथ कानि पुनस्तानि है, प्रवचनमुक्तार्थं वश्यमाणार्थ व सामान्येन शानम् सूच नात्सूत्रं तद्विशेष एव । श्रर्यत इत्यर्थः श्रयमपि तद्विशेष एव । एषां च प्रचचनसुषार्थानां मध्ये एकैकस्य प्रत्येकमेकार्थका नि पञ्च पञ्च नामानि भवन्तीति निर्बुकिगाथा ऽर्थः ॥१३६६।। भाग्यम्जमिह पग पसर्थ, पहाणवणं च पत्रयणं तं च । साम सुचना, बिसेस सुमत्थोय ।। १३६७ ।। गतार्था । विशे०।
सूत्रार्थयोः प्रमथनेन सहैकार्थता युक्ता तयोस्तयित्वा त्। स्वार्थी तु परस्परं विभिन्न तथाहि सूत्रं पापेयम् अर्थस्तु तद्वयाख्यानमिति । अथवा-त्रयाणामप्येषां भिन्नार्थतैव युक्त्युपपन्ना प्रत्येकमेकाfर्थक विभागसद्भावात्, घटपटशकटवत्। अन्यथा एकार्थतायां सत्यां भेदेनैकार्थिका ऽभिधानमयुक्रम्. घटकुम्भयोरिति । अत्रोच्यते इह यथा मुकुल विकसितयोः पद्मविशेषयोः संकोच विकाशरूपपर्यायभेदेऽपि कमल सामान्यरूपत्वेनाभेदः तथा सूत्रार्थयोरपि प्रयच नाsपेक्षया परस्परतश्चाभेदः । तथाहि श्रविवृतं मुकुलतुल्यं सूत्रं तदेव विवृतं प्रयेोधितं विमर्थः प्रच यमपि यथा च तेषां संकोचविकाशाना मे कार्थिकवि भाग उपलभ्यते, कमलम् अरविन्दं पङ्कजम् इत्यादि पकाचिकामि यथा मुकुलं नृपं संकुचितमित्यानि मुकुल कार्थिकानि तथा विकथं कुठं विषुवमित्यादीनि विकसि कार्थिकानि तथा प्रवचनसूत्रार्थानामपि पद्ममुकुलविक सितकल्पानामेकार्थकविभागो न विरुद्ध इति । अथवा श्र न्यथा व्याख्यायते - एकार्थिकानि त्रीण्येवाऽश्रित्य वक्तव्यानि तद्यथा प्रचचनमे फार्थिकगोचरः, तथा सूत्र, शे पूर्ववत् यद्येवं शारगाथायां प्रवचनैकार्यिकानि इति तद्व्याहन्यते स्वार्थयोरप्ये कार्यिका भिधानात्। नेप दोषः प्रचचनस्य सामान्यविशेषरूपतया सूत्रार्थवापि प्रय चनविशेषरूपत्वेन प्रकोपपत्तेः आह-ययेवं तहिं विभागश्चेति पृथग्द्वाराऽभिधानमनर्थकम् । तदसम्यक् । वि. भागधेति किमु भवति सामान्यविशेषरू पस्य प्रवचनस्य पञ्चदशैकार्थिकानीति किं तर्हि विभागश्च कल्यः विशेषवराऽभिधानपर्याषाणां सामान्यगोचरा:भिधानपर्यायत्वानुपपतेः न हि चूतसहकारादयो वृक्षा दिपा भवन्ति लोक तथाव्यवहारानावादिति ।
For Private & Personal Use Only
त्यो य । १२६६ ।।
www.jainelibrary.org