SearchBrowseAboutContactDonate
Page Preview
Page 803
Loading...
Download File
Download File
Page Text
________________ (७८०) पवत्तिगी प्रन्निधानराजेन्डः। पत्तिणी पणरवि अवरद्धम्मी. मासो चिय तेसि दिजते दंडो । ययणगसिसि।" प्रणाययणं तु वट्टमाझाए सुविइ, तहा य जंतगुणसालादि वा, जा तु गुज्जदेमाई पलोपः । एवमा पाणो सो संवुत्तो, अतिरुविय कुंकुमं ततियं ॥ अणरिदा पवत्तिणित्तणस्त । गाहा-" आहारे उवहि त्ति ।" तेण परं णिच्छुभेणं, कुलगणरादि तस्स कुव्बंति । श्राहारोबहि एपसु जाव सत्त दुयायो माहारसे जाबहीअपमत्तो वी णियमा. भमति तू जस्सिमे दोसा ।। सु अणणुएणाय साणपच्छितं. भासापाउलियाण चगु. अप्पच्छंदियं लुद्धं, गिलाणं दुप्पडिजग्गगं । रुप्राइविभासा । गाढा-"अबहुम्सुए सि" अब हुस्सुया. वामं सगन्वितं णचा, संवासो विण कप्पति ।। तस्स गणे पारोवणा तहिवसमेव तसच उगुरुपं अहिकि. चिरतस्स चनगुरुयं । गाहा-"सत्तरत्तं नयो सि"ससदिच. उम्मग्गदेसणाए, संतस्स य छायणाए मग्गस्स। साई दिणे २ चउगुरुयं, अटुमे दिवसे तवा गुरूवो चउगुमग्गधर उवालंभे,मासा चत्तारि भारीया ।। रुभो,केनो जान सत्तदिणा. पहारसमे दिणे म अणबद्रपायरियाणं छंदे -ण वडती अप्पछंदिओ सो तु । पारंच।। एवं दोएई विदेतधरताण कम्हा अगीयस्थो दाय. श्राहारादुक्कोसं, लद्धं अत्त? लुद्धो उ ।। बस्स धरेयव्यस्स वा अकपिरो ?। उच्यते-नर्तकीरष्टान्ते. न गाहा-"जह नहत्ति।" जहा नट्टिया भयाणनिया विश्वनासं जोत गिलाणों अपत्थं, मग्गति सोहोति दपडिजग्गो त । केरे गिजमाणे नहे य गरहिया य भव । एवमगीयस्थो ठायसु भाणतो वञ्चति, वञ्चति य ठाति वामो उ॥ अगीयस्थ) य न सके समायरिङ पडिलेहणार नवदिलि. जच्चादिमादिएहिं, करेति गव्वं तु परिभवति अमं । उ वा परेसुं । इयाणि गोयत्या जहा नट्टो तं चेव नटुं गेयं वा णाणादीया मग्गे, परूवणा अण्हहा तेसिं ॥ अधिवाचासं करेति, जसो कित्ति च पावा, एवं चेव जाणतो करेह सुहं, उदिसा य किं पुण न पाणइ मासो वा संज. णाणादिसु सीदंतो, ण सुद्धमग्गं तु जो परूवेइ। श्री। गाहा-"arण ति" ठाणनिसीयणाईणि संजमाइन यारण एसो मग्गच्छादो, वड्डयती दीहसंसारं ॥ न उवदिसिउं पायच्छितं वा गायत्यो पुण जाण । गाढाएतेसिं तु विवेगो, मग्गधरा खलु कुलादिया थेरा। "गणित्ति।"ताणि चेव वाणाणि संजमतबोवहाणाईमबदिसा एहि उवालद्धाणं; उवहिताणं गुरू चउरो॥ करेइ य गायत्थो । किं च एपसु तवनियमासु संजुत्तो गीय त्यो आराहो भवद । गाढा-"अप्पच्छद ति।" अज्जावग्गो पुण बालाणं वुड्डाणं, भिक्खूमादीण चेव सब्बेसि । इमेदि कारणेहिं परियट्टिभो पाएमा प्रयच्छंदिनो मुद्धो संखेवेण महत्थो, उवदेसो कीरए इणमो॥ य जेरण केणइ सोभाचियाओ अकिस्चमवि आयरंति । ग. कप्पे मुत्तत्थविसा-रएण थामावहारविजटेण । नियवम्गो विव परिभूयारो पाणिज्जाओ य अंब पेसियादिभत्तादिलंभऽलंभे, सक्कारजढेण होयध्वं ।। सेण वा बहुमोह मोहमन्नाइसु धिज्जा इयाम एएण कारणेग दुपरिहियात्री । गाहा-"मज्जाय ति।" एवं मर्यादासप्रयुक्तस्य कप्पेति थेरकप्पो, सुत्तत्थविसारएण साहूण । भणुपालाणाकप्यो अणुमायो, श्यरस्स पझिसे दो, उहियम्म सव्वत्थामबलेणं, ण गहियवं समत्थणं ।। चजगुरु । एता परियट्टी भणिया परियायब पि संजईओ आहारमादिएहिं, दटुं धीयारमादि पुज्जंते (?) । संजया बा चेति मज्जादासंपत्ता परियट्टिजति । इयरसिं साहू अपुज्जमाणे, ण एव मणसा वि चिंतेज्जा । पहिसेहो, उहियाणं चउगुरुय,जे पुण मनायं सिदिलं करेंति पूइज्जती अ जया, वयं तु सबहुग्गमोदिया । तम्सुवढे सो, एक्कस्सि सारणा, ठिो पिपुब्बनिहोमिओ सि, सध्या पडिसारणा उदे अबहुमाणस्म विगिरणा । गाहा-गणश्रा कहणु ण पुजामो, ण करे मण दुक्कडं एवं ।। हारिवा थेरा साति,अहवा मस्स अमम्स विवेत्रो, अपचंसकारपुरकारे, परीसहो तु अहिासिओ एवं । दियस्स लुब्स्स य जहा वा सो गिनाणो हवा, तया उपरियजूरंतेगडहियासिओं, तम्हा सुमणेण होयच ।। ट्टिी होइवत्धदब्वाणि मगह घामो गधियो यविगिच। पं० भा०४ कल्प ॥ गाहा-"म्मम्मति।" उम्मग्ग जो देसे तम्स विधिगिनणा । केरिसा पुण अजाण कप्प परियट्टियं । गाहा-"बासम्गाम गाहा-"मगधरत्ति" मगधरा नाम कुत्रथेरा पारिया वा सि।" एकिया वसइ गामे, पक्किया गामाणु गाम दुइज्जइ,वि. एए उवलंभिकण गुरुयं पायच्छिनंदति।वं बेरकप्पो सुहारं वा विचार.वा पकिया, पगागीवादीहभिवायरियं क. ताविसारपण वनमगृहमाणेण भत्ते चा चिरश्वमाणे उहिरह दोश्चगाणिवा मग । "अजुतावहि त्ति ।" चित्तलगाईणि मिया मम न लब्मति मम सकारोन कीर सि अप्पम्सए कंचुगाई धरे। प्रणा नुत्ता इरियासु, अयच्छदिया य घो घरे न होयच, कि कारण ?, जो माणणामाह को माणहि ति वा कति कहिया । गाहा-"पमिणीय ति।" पहिणी या प्रत्यनीका, कित्तिया जीवा । पं. ०४ कल्प। अन्यदनाक प्रत्यनीकत्वं या करोति, थद्धा दुटुसी ला गिहिवे. अयोध्यप्रवर्तिन। स्थापनमयावरचकारिया,गिहियेयावरचाई करे। सिध्यणादि । संसत्ता! "जो पुण गुणहीणाए, महत्तरत्तं पवत्तणित्तं वा । पाउरणादि, वियभसा य । पाउसिया चविहा। गई स देइ पडिच्छइ तं वा, सो पावइ आणमाईणि ॥ " विज्ञासगई, सयणपाउसिया चिप्पोयणानु, भासाए स. विद्यारनामा, हाय धीवर, तिलियाईणि क. विहिगंधाइक्खेवो, सव्यो उज्झायमेव णायव्वो। एसा सम्बईणं, वंदणि जाति से मिक्वा ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy