SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ ( ७७७) अनिधानराजेन्छः। पवजा पवम अग्रपूरकमात्रकरणे उत्तिष्ठति,निधिसति,सत्करणादौ च य. (२७) पराडक-वातिक-क्लीयप्रवज्यानिषेधः । स्मात्मज्ञानाशो भवति तस्मानक संयत विविधमपि शिकां (२८) पण्डकादीनां प्रव्राजने प्रायश्चित्तम् । ग्राहयति,सकटीपट्टकं सन्त कटीपट्टकपरिधानोपेतं सन्तभ । (२६ ) नायकम्, अनायकं वा अनलं वा प्रवाजयति । तत्र आयरिऍ उवज्झाओ, तइया य पवत्तिणी उ समणीणं । प्रायश्चित्तम् । अमेसि अट्ठाए, त्ति होइ एएसि तिएहपि ।११। । ( ३०) निर्ग्रन्थी निर्ग्रन्धरात्मार्थ न प्रधाजनीया । श्रमणीनामाचार्य उपाध्यायस्तृतीया च प्रवर्तिनी नति, पवज्जियन-प्रतिपत्तव्य-त्रि० । स्वीकर्तव्ये, “एया पउिजधमणानां त्वाचार्योपाध्यायो। ततोऽन्येषामा यति यदुक्तं सत्र. | यम्वा, पयासि जोगयं उवगर ।" पश्चा० १६ विव० । दयेऽपि व्याख्यातम् । व्य०७० । "कपाया यस्य नोकिन्नाः पवट्ट-प्रवृत्त-त्रि० । "वृत्त प्रवृत्त-मृत्तिका पत्तन-कदर्थिते टः" यस्य नामवरां मनः । इन्द्रियाणि न गुप्तानि, प्रवज्या तस्य ॥८।२।२६ ॥ इति तस्य टः। उपक्रान्ते, प्रा०२ पान । जीवनम् ॥१॥" सूत्र० १ श्रु० अ० । येन प्रवज्यायाः पूर्व लघु. पट्टण-प्रवर्तन-न० । प्ररूपणे, विशेः । पुनःपुनर्देहमान ने, धान्यानि प्रत्याख्यातानि जवन्ति,तस्य तद्ग्रहणे तानि कपन्त, नि. ० ३ उ० । न वेति ? प्रश, उत्तरम्-भत्र पूर्व येन लघुधान्यानि प्रत्या पवय-प्रवर्तक-पुं० । प्रवर्तयतीति प्रवर्तकः । वर्तमानस्य स्थातानि तस्य प्रवज्याग्रहणे सति अन्यानाप्राप्ती तानि कल्पम्ते प्रति॥ ११ ॥ ही०३ प्रका०। ('मूलगुणपमिसेवणा' शब्दे क. प्रेरक प्रथ०२ द्वार। पिकापरिप्रतिषेवणाप्रस्ताव कुष्ठप्रधाजनाविचारः) (पर्यु। पद-प्रकोष्ठ-पुं० । “ोतोऽद्वाऽन्योऽन्य-प्रकोष्ठाऽतीयषणायां दीक्षादानम् 'पज्जुसवणाकप्प' शब्देऽस्मिन्नेव भागे | शिरोषेदना-मनोहर-सरोरुहे तोच वः" । १५६ ॥ २५० पृष्ठे गतम)। इति सूपेण को इति भागस्य वः। गृहद्वारपिरहे.प्रा०१पाद । विषयसूची पवडत -प्रपतत-त्रि० । प्रकर्षणाधः पतिते, "पवते व से (१) भेदतः प्रव्रज्याव्याख्यानम् । तत्थ, पक्खलते व संजए।" दश० ५ ० १ उ.। (२) प्रवज्यापर्यायाः। पवडण-प्रपतन-न । भूमौ पाते, स्था० ५ ठा० २ उ०॥ (३) त्रिविधा प्रव्रज्या। "पवरण भूमीए गत्तेहिं ।” भूमौ प्राप्तं सर्वगात्रैश्च यत् (४) धर्मश्रवणतोऽभिसमागमतश्च दीक्षाया एवं स्वरू- पतनम् । ०६० पतो निरूपणम्। पवडणया-भपतनता-स्त्री० । प्रपतनशब्दप्रवृत्तिनिमित, प्र. (५) योग्यन गुरुणा। शा०१६ पद । श्रा० म०। (६) केभ्यः प्रव्रज्या दातव्या, के पुनस्तदर्हा इति निरूपण-प्रपतना-स्त्री०। भूमौ पाते, स्था० ५ ठा०२ उ० । पणम् । (७) कस्मिन् क्षेत्राऽऽदी प्रव्रज्या दातव्या । | पपडमाण-प्रपतत-त्रि० । प्रकर्षेण भूमौ सर्वैरपि गात्रः पत(2) व्यतिरेकप्राधान्यतः कालनिरूपणम् । ति, वृ. ६ उ०। () चरमपुद्गलपरावर्ते विशुद्धश्चमानस्थ च दीक्षा भ- पवडण-प्रवर्धन-म० । प्रकर्षेण वर्धनं प्रवर्धनम् । सूत्र० १ वतीत्येवमस्याः सामान्यतो विशेषतश्चाधिकारि थु०२ अ.१ उ० । विवर्धन, सूत्र० १ श्रु० ६ अ०। निरूपणम् । पवण-पवन-पुं। पवते पुनातीति वा पवनः । पिं० । वा(१०) समवसरणान्तःपुष्पपाते योग्यतानिर्णयाहीयतेऽ. यो, श्राव.४० प्रश्न० । स्वातीनक्षत्रदेवतायाम् , स्था० सौ, बहिस्तत्वाते तु यो विधिस्तन्निरूपणम् । २ ठा०३ उ. । श्रा०म० ।" अमिलो गंधवहीं मा-कश्री (११) कथं केन प्रकारेण दातव्या। समीरो पहजणो पवणो।" पाइ० ना. २५ गाथा। (१२) कथामधिकृत्य । सवन-न। तरणे शा०१ श्रु०१४ अ०। जलापरि गमने.सूत्र. (१३) परीक्षा। (१७) सामायिका ऽऽदिसूत्रदानम् । १२०१४ प० । उत्प्लवने, उत्त०२. " लंधणजवणपम(१५) शेषविधिः । द्दण समत्थे।" जी० ३ प्रति०१ अधि०२ उ०। (१६) वन्दनविधिः । पवणकिच्च-प्लवनकृत्य-न । सबने तर कृत्यं कार्य यस्यति । (१७) लिङ्गदान एव विधिः। तरकाण्डे, शा०१ श्रु०१४ श्रा। (१८) अप्रमार्जनदोषाः । पवणकुमार-पवनयार-पुं । वायुकुमारे भवनपतिविंशपे. । १६) साधुधमें परिभाविते यत्कर्तव्यं तन्निरूपणम् । स्था०१०टा०1 (२०) पालनासूत्रम्। (२१) प्रव्रज्याविधिः। पत्रणवलसमाहय-पवनवलसमाहन-त्रि० । वानवसामान(२२) गुरवे आत्मनिवेदनम्। रिते. ज्ञा०१श्रु.८ अ०।। (२३) प्रवज्याफलम् । पवणाहय-पवनाऽऽहत-त्रि० । वायुप्रेरिते, और। (२४ प्रवजितस्याऽऽर्यिकाभिर्वन्दनम् । पवण-प्रपन्न-त्रि० । अभ्युपगते, प्रश्न०३ श्राध० द्वार । उ(२५) परीक्ष्य प्रवाजनम् । त।"अबेलगो य जो धम्मो. जो इमी संतरुसरो । एकक(२६) एकादशप्रतिमाप्रतिपन्नस्य धावकस्य प्रवज्या। जपवनाणं, विससे किनुकारण ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy