SearchBrowseAboutContactDonate
Page Preview
Page 796
Loading...
Download File
Download File
Page Text
________________ (७७३) अभिधानराजेन्डः। पवज्जा पवज्जा (पवर्षस्य अतिमुक्तककुमारस्य प्रव्रज्या 'श्रइमुत्तय ' गाहापच्छद्धं " दुपदनपुंस त्ति।” अस्य व्याख्याशब्दे प्रथमभागे ६ पृष्ठादवगन्तव्या) षड्वर्षजातस्य तस्य कारणमकारणे वा, जयणेतरा पुणो दुविहा । प्रनजितत्वम् । प्राह च-" छव्यरिसो पब्वहो, निग्गंथं रो. एस परूवण दुविहा, गयं तु दप्पेणिम सुत्तं ॥२२६।। चिऊण पावयणं ।” एतदेव चाऽऽश्चर्यमिहान्यथा वर्षाएकादाराज प्रव्रज्या स्यादिति । भ०५श०४ उ० । कारणे णिकारण वा पवावेति; कारणे जयणाए, अज. पवर्षप्रवज्या काराणिकी-यो देशोनपूर्वकोट्यायुश्चारित्रं प्र. यणाए वा जो दप्पेण पवावेति तस्त चउगुरुगं, प्राणा. तिपयते, तदोक्षामिति। ऊनता व पूर्वकोट्या अवाभिवषैरए- | दिया य दोसा । नि० चू० ११ उ० । (बालभेदान् 'बाल' वर्षस्यैव प्रव्रज्याईत्वात् । यच्च षड्वर्षस्थिवर्षो पा प्रव्रजितो. शब्दे वक्ष्यामि ) इयाणि नपुंसया दस,ते पुरिसेसु चेव वुत्ता ऽतिमुक्तको धैरस्वामी वा, तत्कादाचित्कमिति न सूत्रावता नपुंसगदारे जे जति पुरिसेसु वुत्ता ते चेव इहं पि। किं क. रीति । भ० १२श०१ उ०। तो भेदो?, भन्नति-तेहिं पुरिसाकिती इहं गहणं. सेसया ण (२६) नायकमनायकं वा प्रवाजयति, अनलं वा प्रवाजयति भवे । इयाणि वीसं इत्थीनो, तस्त बालादी अट्ठारस इ त्थीओ जहा पुरिसा। जे भिक्खू णायगं वा अणायगं वा उवासगं वा अणुवा इयाणि गुब्विणी बालवच्छा यसगं पवावेइ, पब्बावतं वा साइजइ ॥१६०॥ जे भि-| जे केइ अणलदोसा, पुव्वं भरिणता मए समासणं । बखू अणलं पव्वावेइ, पञ्चावंतं वा साइजइ ॥१६॥ ते घेव अपरिसेसा, गुम्विणि तह बालवच्छाए ।४४४॥ णायगो वजनः, अथवा नातगो प्रशायमानः, अनायगो श्र जे एते हेटा अनलाणं बालादी दोसा वन्निया ते गुव्विप्रज्ञायमानः, उपासकः श्रावकः, अनुपासकः मिथ्यादृष्टिःन रणी बालच्छाए भाणियब्वा । कहं ?, उच्यते-गुब्धिणीए वाअलं पर्याप्तः श्रनलं अपर्याप्तः, अयोग्य इत्यर्थः । पन्चा लदोसा भविस्सा, बालवन्छाए पुण वट्टमाणो चेव बालबेतस्स चउगुरु. प्राणादिया य दोसा। दोसो, नपुंसगा वि ते होजा, सेसा वि भइयव्वा । इमा निज्जुत्ती न सुत्तकमेण अणाणुपुचीए बक्खाणेति इमो मोत्तुंसाहू वा समणो वा, उवासो वती व अवती वा । मोत्तण णवरि वुई, सरीरजहुं च चोरमवगारिं । सो पुण णायग इतरो,एवष्णुवासे वि दो भंगा।।२२०॥ दोसमणत्तं च तहा, उव्यदाती य जे पंच ॥४४॥ कामं खलु अलसदो , तिविहो पञ्जत्तमत्तहिं पगतं । । उबदाई पंच इमे-उबद्दगी, सेहनिप्फेडिया, गविणी, बाअनलो अपञ्चलो त्ति य,होति अजोग्गो व एगटुं ॥२२१॥ लवच्छा थ । एतेसु सम्बेसु बालेसु न भवन्ति । उवासगो दुविहो-वती. अवती वा । अवती सो परदसण अवसेसा पुण अणला,भइअव्वा तह य गुविणाएँ भवे । संपन्नो । एक्केको पुणो दुविहो-णायगो, अणायगो वा । अणु कायभवत्यो विवं, विकितं पसवम्मि व मरजा ।।४४६॥ वासगे वि-नायगमनायगो य एते चेव दो वि । तथा अनल अविसेसा सिय अस्थि सिय नस्थि इमे गुपिणीए चे. मित्यपर्याप्तः । चोदकाऽऽह-ननु अलंशब्दः त्रियर्थेषु दृष्टः । व दोसा स्त्रीकाये न भवन्ति, अथवा कायभवस्थी उक्कोतद्यथा-पर्याप्त,भूषणे, वारणे । प्राचार्याह-यद्यपि त्रिवर्थेषु सेण द्वादशवर्षाणि गर्भत्वेन तिष्ठतीत्यर्थः । हस्तपादकर्मदृष्टः तथापि अर्थवशादत्र पर्याप्ते द्रष्टव्यः, न अलो अनलः, नासाक्षिविवर्जितं विवं मृगावतिपुत्रवत् . विकृतं सोडs. अपच्चल अयोग्य एकार्थाः । दिवद्भवेत् । प्रसवकाले वेदणाए वा मरेज। ते य पयजाए अजोग्गा इमे एतेसामान्यतरं, अणलं जो णाइगाइ पवावे । अट्ठारस पुरिसेसुं, वीसं इत्थीसु दस नपुंसेसु । सो आणा अणवत्थं, मिच्छत्तविराहणं पावे ।। ४४७ ।। पन्नावणा अपरिहा,इति अण्णलो इत्तिया भणिया||२२२॥ सब्बे अडयालीसं। श्रणलं पब्बावेतस्स इमं पन्छिजे ते अट्ठारस पुरिसेसु ते इमे तेणे की राया-वगारि दहे य जुगितादी य। बाले बुड़े णपुंसे य,जडे कीवे य वाइए । सेहे गुव्विणि मूलं, सेसे चउरो सवित्यारा ॥४४८।। तेणे रायावकारी य, उम्मत्ते य अदंसणे ॥२३॥ कंठा,नवरं सेहित्ति सेहणिप्केडियाइएसु जहुद्दिद्वेसु मूलं, सेसेस सव्वेलु चउगुरुगा सवित्थारा।। दोसे दुढे य मूढे य, अणभे जुंगिए इय । हवा अन्नपरिवाडीए इमं भनइउबद्धए तरुयए, सेहणिप्फडिया इन ॥२४॥ की 8 तेणे, विगुठियाण रायावगारि सेहे य । जो पुरिसणपुंसगो सो पडिसेवति पडिसेवायेति जातं वीसं। इसु ता इमा-बाला बुडी० जाव सहणिफडिया, एते मूलं तू पारंची.मूलं वा होति चउगुरुगा।।४४६।। अट्ठारस। कीवे मलं, दुट्ठादिरसु च उसु पारंचियं, अहवा दुट्टादिएसु इमानो य दो गाहा गुरुगा सब्धित्थारा। गुग्विणी बालवच्छा य, पन्चावेउं न कप्पती। अहया अन्नपरिवाडीए इमं भन्नएएसि तु परूवणा, कायया दुपयसंजुत्ता ।।२२५॥ बाले वुड्ढे कीवे, जहुंमते य जुंगियसरीरे । णपुंसदारे विससो-इत्थी णपुंसिया इत्थिवेदो वि से, नपुं. गच्छे पचाइयाणं, संवासी एगतो भणितो ॥ ४५० ।। सगवेदमपि वेदेति एतेसि । बालबूढा कारणे पयाचिया, कीयो अभिभूती शरीरज Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy