SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ पवज्जा प्रभिधानराजेन्डः। पवजा नामनिष्पने निक्षेपे नियुको पञ्चकल्प सप्रपञ्च वर्णिताः। इह ___ यथा स्त्रीपुरुषा ध्यानोपचासनियमैरुपयुक्तं चोदयं धारपुनत्रिभिरेबाधिकार:-पराडकेन क्लीवेन वातिकेन चेति यन्ति. एवं नपुंसकोऽपि यदि धारयेत्, ततः प्रवाजिते को गुरुतरा दोषदुष्टा अमी इति कृत्वा। दोषः स्यात् । अथ प्रजाजनाविधिमेव तावदाह अहवा ततिए दोसो, जायइ इयरेसु किं न सोभवति । एवं खु नत्यि दिक्खा,सवेययाणं न वा तित्थी ॥२८॥ गीपत्थे पवावण, गीयत्वेऽपुच्छिऊण चउगुरुगा । अथवा युष्माकमभिप्रायो भवेत्-तृतीये नपुंसके वेदोदये सम्हा गीयत्वस्स उ, कप्पइ पव्यावणा पुच्छा ॥२६०॥ चारित्रभङ्गलक्षणो दोषो भवेत्, ततः स उच्यते, इतरयोः गीतार्थेनैव प्रजाजना कर्तव्या नागीतार्थेन, यद्यगीतार्थः स्त्रीपुरुषयोरपि वेदोदये स दोषः किं न भवति । अपि प्रबाजयति तदा चतुर्गुरुकम् । गीतार्थोऽपि यदि अपृथा पृ. च-क्षीणमोहाऽऽदीन मुक्त्वा शेषाः सर्वेऽपि संसारस्था च्छामन्तरेण प्रवाजयति तदा तस्यापि चतुर्गुरुकाः । तस्मात् । जीवाः सवेदकास्तेषां च दोषदर्शनादेव भवदुक्लनीत्या नास्ति गीतार्थस्य पृच्छा शुद्धं कृत्वा प्रवाजना कर्तुं कल्पते । पृच्छा- दीक्षा, तदभावाच्च न तीथिनस्तीर्थस्य संततिर्न वेति । विधिमायम् कोऽसि त्वं को वा ते निर्वेदो येन प्रवजसि। सूरिराहएवं पृष्टे सति थीपुरिसा पत्तेयं, वसंति दोसरहिएसु ठाणेसु । सयमेव कोइ साहति, मित्तेहि व पुच्छिो उवाएणं । संवाने फासदिट्ठी, इयरे वच्छंबदिद्वतो ॥ २८१ ।। मावा वि लक्खणे हिं, इमेहि नाउं परिहरेजा ॥२६१॥ श्री प्रवाजितास्त्रीणांमध्ये निवसति, पुरुषः प्रवाजितः पुरु. स्वयमेव कोपि पण्डकः कथयति-यथा सदृशे मनुष्यत्वे षमध्ये वसति । एवं तौ प्रत्येकं दोषरहितेषु स्थानेषु वसतः । ममेरशस्वैराशिके वेदः समुदीर्म इति । यद्वा-मिस्तस्य नि। इतरस्तु पण्डको यदि स्त्रीणां मध्ये वसति तदा संवासे स्प. बेदकारणमभिधीयते । प्रब्राजकेन वा स एवोपायपूर्व पृष्टः र्शतो रष्टितश्च दोषा भवन्ति । एवं पुरुषेष्वपि संवसतस्तस्य कथयेत् । अथवा-लक्षणे महिलास्वभावाऽऽदिभिरेभिर्वक्ष्य. दोषा भवन्ति । वत्साऽऽम्रदृष्टान्तश्चात्र भवति-यथा बत्तो मामाणैारवा परिहरेत् । तर वा स्तन्यमभिलषति, माताऽपि पुत्रं रष्ट्रा प्रस्नोति । तत्र पृच्छां तावद्भावयति प्रानं वा खाद्यमानं दृष्ट्वा यथा मुखं क्लिन्ति, पवं तस्य संवानर्जतमणज्जते, निव्धेयमसढे पहमया पुच्छे । सादिना वेदोदयेनाभिलाष उत्पद्यते, भुक्ताभुक्तभोगिनः साधवस्तमभिलषेयुः। यत एवमतः पराडको न दीक्षणीयः । अमातो पुण भमा, पंढाइ न कप्पई अम्हं ।। २६२॥ द्वितीयपदे एतैः कारणः प्रवाजयेदपि-- यः प्रनजितुमुपस्थितः स झायमानो वा स्यावशायमानो असिवे प्रोमोयरिए, रायडुट्टे भए व आगाढे । वा हायमानो नाम अमुकोऽमुकपुत्रोऽयं तद्विपरीतोऽक्षापमानः स यदि श्राद्धः श्रावको न भवति, ततः प्रथमतस्तं गेलने उत्तमढे, नाणे तवदंसणचरित्ते ॥ २८२ ॥ निबेदं पूच्छेत् । यः पुनरहातः स समासेन भरयते-न कल्प स प्रवाजितः सन् अशियमुपशमयिष्यति, अशिवगृहीतानां ते प्रस्माकं पराडकाऽऽदिः प्रवाजयितुम् । षा प्रतितर्पणं करिष्यति । एवमयमौदर्ये राजशिष्ट घोधिकासब यदि पराकस्तत एवं चिन्तयति दिभये या भागाढे ग्लानरवे उत्तमार्थे वा ज्ञाने दर्शने चारित्रे नामो मितिपणासह,निम्बेयं पुच्छिया व मे मित्ता। घा सहायं करिष्यति । एतैः कारणैः पराडकं प्रधाजयेत् । अथैनामेव गायां व्याख्यातिसाईति एस पंडो, सयं व पंडो त्ति निब्बेयं ॥२६३।। रायडुट्ठभयेसुं, ताण निवस्स चेव गमणट्ठा । हातोऽस्म्यहममीभिरिति मत्वा प्रण स्यति । अथवा यानि तस्य भित्राणि तानि पृरुछ यन्ते एष तरुण ईश्वरो नीरोगश्च विज्जोव सयं तस्स उ,तप्पिस्सति वा गिलाणस्स ॥२८॥ वियते, ततः केन निदेन प्रव्रजति ? । एवं पृष्टानि तानि - गुरुखो व अप्पणो वा, नाणादी गिएहमाणे तप्पिहिति । बते-एष पराडक इति । स्वयं पा स पराडकोऽस्म्यहमिति चरणा देसावक्कमि, तप्पे ओमासिवेहि वा ।। २०४॥ नि कथयति । पू.४ उ• । दश०। राजशिष्टे बोधिकाऽऽविभये च त्राणार्थ, नृपस्य वा अभिग(२८) अथैतेषां प्रव्राजने प्रायश्चित्तमाह मनार्थम् । किमुकं भवति?-राजशिष्टे समापतिते देशान्तरंग. इसस वि मूलायरिए.वयमाणस्स वि ईवति चउगुरुगा। पछुतां तनिस्तारणक्षम भक्तपानाऽऽग्रुपरम्भ करिष्यति राज बल्लभो वा स पराडकस्ततो राजानमनुकूलयिष्यति, बोधि. सेसाणं छाई वी, पायरिए वदंति चउगुरुगा ॥२७८।। काऽऽविभये षा स बलवान् गच्छस्य परित्राणं विधापपडकाऽऽवीन मासिक्तांस्तान् दशापि नपुंसकान् यःप्रवाज स्यति । ग्लानवद्वारे स पराडकः स्वयमेष वैयो भवति, त. पति तस्यावार्यस्य दशस्वपि प्रत्येकं मूलम् । तेष्वेव वश तो ग्लानस्य चिकित्सां करिष्यति । यदा-स तस्य ग्लानस्य सुयो ववति प्रवाजयति तस्याऽपि चतुर्गुरुका भवन्ति शेिषा. षा घेतनमेषजाऽऽदिना प्रतिसर्पिष्यति उपकरिष्यति. याशणमर्थितादीनां पक्षामपि च प्रतिसकानां प्रमाजने भाचा दादुत्तमार्य प्रतिपात्रस्य वा मम साहाय्यं करिष्यति, स्व. पंप चतुर्गुरुकं. यो वा प्रमाजयति तस्याऽपि चतुर्गुरुकम् । यमेव पासाघुत्तमार्थ प्रतिपत्स्यति । तथा गुरोरात्मनो वा मथ शिष्यः प्रश्नयति-- मानम् प्रादिशब्दाइर्शनप्रभावकानि शास्त्राणि गृहतोऽसौ पीपुरिसा जह उदयं, धरति झाणोक्नासणियमेहिं । भक्तपानाऽऽविभिखाऽऽदिभिश्चोपकरिष्यति । बरणात्माएवमपुमं पिउदयं, परिज जति को तहि दोसो ॥३७६।।। रिपालयितुं न शक्यते तसी देशावपक्रमणं कुर्वतां मार्गा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy