SearchBrowseAboutContactDonate
Page Preview
Page 791
Loading...
Download File
Download File
Page Text
________________ परम्जा अनिधानगजेन्डः। पवज्जा स्सर्गः । स इति श्रावकः । पश्चात्प्रतिमाऽनुष्ठानानन्तरम् । सुद्धासयस्स एसा, आहेण वि वलिया समए ॥४३॥ अधति प्रकारान्तरद्योतनार्थः । गृहस्थभाषं गृहित्वमेवी- भवनिदात्संसारविरागाधतो यस्मात्कारणात्तथा मोक्ष पैतीति वर्तते । कि कृत्वेत्याह-उचितत्वं योग्यतां पाहिभाषा निर्धाणे रागादभिलाषात् । किं भूतात् ?, शानपूर्वात् सम्यकस्यै वामनः स्वस्य ज्ञात्वाऽवगम्येति गाथाऽर्थः। झानपुरस्सरात् न तु मिथ्याज्ञानपूर्वकात् शुद्धाशयस्य नि. अध कस्मान्प्रतिमाभिर्भावयित्वैवाऽऽत्मानमुपैति प्रवज्या. मलाध्यवसायस्य जीवस्य एपा प्रव्रज्या ओघेनाऽपि सामान्य मित्याशङ्कयाह नोपि सामायिकमात्रप्रतिपश्यपक्षयाऽप्यास्तां विशेषतोऽप्र. गहण पव्वग्जाए, जो अजोग्गाण णियमतोऽपत्यो। मनाउदिसामायिकप्रतिपत्तितो वर्णिता भणिता समये सितो तुलिऊर्णपाणं, धीरा एयं पवति ॥४०॥ द्वान्ते, अतः कथमस्थामयथोक्तार्था चेष्टा । इति गाथाऽर्थः । येन धबन समये ला तथा वर्णिता तहर्शयन्नाहग्रहणं स्वीकरणं प्रवज्यायाः श्रामण्यस्य यस्मादयोग्थामा। तो समणो जइ सुमणो, भावेण य जइ ण होइ पावमणो । मनुचितानां नियमतो:वश्यमेवानर्थोऽपायस्तस्मासुलयित्वा भावनया परीक्षण, पौग्यता निश्चित्येत्यर्थः । श्रात्मानं खं धीरा सयणे य जणे य समो, समो य माणावमाणेसु ॥४४॥ भीमन्तः पता प्रतिपद्यतनीकुर्वन्तीति गाथाऽर्थः । यह प्राकृतशैल्यपेक्षया भ्रमणशब्दं व्युत्पादयति-(तो इति) ततस्तस्माद्धेतोः “सह मणेण चित्तेण वट्टा ति" समणो,न तुलयित्वाऽऽत्माममित्युक्तमथ तुलनैव कथमित्यत आह-- वह मनीमानास्तित्वं विवक्षितशब्दस्य सामायिकविशवप्रतुलणा इमेण विहिणा, एतीए हंदि नियमतो गया। तिपादनार्थस्य व्युत्पत्तिनिमित्ततया विवक्षितं सकलसंक्षिसाणो देसविरकंडय-पतीए विणा जमेस सि ॥ ४१ ।। धारणत्वात् तस्येस्यतस्तविशेषणार्थमाह यदीत्यभ्युपगमे, तुलना प्रात्मनो योग्यता परीक्षाऽनेनानन्तरोक्नेन विधिना शोभनं धर्मध्यानाऽऽदिप्रवृत्ततया मनश्चित्तं यस्य स सुमनाः। विधामेन प्रतिमाऽनुष्यानेलक्षणेन एतस्याः प्रवज्यायाः, हन्दी अनेन सद्गुणान्वितमनस्कत्वं विधक्षितशब्दव्युत्पत्तिनिमिस्युपप्रदर्शने,नियमतो नियोगेन विज्ञेया अवसया। अथ कस्म। नत्वेनीलम्। श्रय दोषरहितमनस्कतामाह-भावेनाऽऽत्मपदेवमित्याह-(नो) नैव देशविरतिरणुव्रताऽऽदिप्रतिपत्तिपनि शिमेल तश्वनी वा निम्पचरितत्वेन, चशब्दः समुचये, यणामस्तस्य कराडकान्यध्वचलायस्थानानि, तेषां या प्रातिलो दीरयम्य पाने में भवति नैव स्यात् पापं प्राणातिपाताभः सा तथा तया देशविरतिकराडकप्राप्त्या, विना तदनावे, 3ऽदिमन्सनिदानं वा मनो यस्य स पापमनाः, तथा स्वजनेच पद्यस्मात्कारणादेषा प्रत्रज्या भवति । इतिशब्दो वाक्यार्थस. पुषादिक जने चाम्यस्मिन् समस्तुल्यः प्रेमाप्रेमवर्जनेन । भाप्तौ । प्रायिकं चैतत्-यतोऽसंख्यातनमो भागः सिद्धानाम- नया सम सुरुष एवं मानापमानयोः पूजेतरयोरिति उत्तप्राप्तदेशविरतिकोऽपि सिम्यमुपगतोऽभिर्धायो । यदाह राहाक्षया देवध्युत्पत्तिः-समः सन् सम्यग् वा श्रणति "भानेहि असंखेजहि फामिया देसविराई ति" तथा तु. वर्तते योनी निमाविधिना 'समण इति' स्यादित्येवं शु. लनाऽनेन विधिनेत्यपि प्राधिकम् । एतच्च स्वयमेवा दर्श डाशयस्यैषा पणिनेति गाथाऽर्थः । यिष्यतीति गाथाऽर्थः। अथ कस्याऽपि प्रतिमाऽनुष्ठानं विनाऽपि प्रव्रज्या यथोदि. एवं तुलानापूर्वकं प्रवज्यायां सत्यां यद्भवति तदर्शयितुमाह तैय स्यादिति दर्शयन्नाहसीए य अविगलाए, बझा चेटा जहोदिया पाय । सा कम्मरपोवसमा, जो एयपगारमंतरेणावि । होति णवरं विसेसा, कत्थति लक्खिजए ण तहा। ४२।। जायति जहाइयगुणो, तस्स वि एसा तहा णेया ॥४॥ तस्यामुक्ततुलनापुरस्सरप्रवज्यायो नमः पुनरर्थः। श्रवि. (ता इति ) यस्माद्भवनिर्वेदादेः सकाशाद्विशुद्धाऽऽशय कलायां परिपूर्णायां तद्योग्यतानिश्चयपूर्वक धन प्रतिपन्नत्या. स्यैषा वर्णिता तस्मात्कारणान् क्षयोपशमात् शानाऽऽवरस, बाह्या बहिर्वतिनी, चेष्टा प्रत्युपक्षण(55दिसामाचार्यनुपा णाऽऽदिकर्मविगमविशेषात् कारणाद्या प्राण्यतत्प्रकारमन्त. लनारूपा, यथोदितागमोक्ता, प्रायो बाहुल्यन, प्रायोमहणं रेगाऽपि बालत्याउऽदिकारणात्प्रतिमाऽऽनुष्ठानव्यतिरेकेणाचोक्तविपरीतकारिभिर्गुरुकर्मप्राणिभिव्यभिचारोऽभिहितार्थ ऽपि एतत्प्रकारेण ताबजायत एयेत्यपिशब्दार्थः, जायते संस्य मा भूदिति कृतमिति भवति स्यात् नेनु कदाचिन ग्लान पद्यते यधोदितगुणः प्रवज्योचितगुणस्तस्याऽपि प्राणिनी, न स्वाऽऽदो तथा प्रवज्यायामप्यसो न दृश्यते इन्याशयाह केवलं प्रतिमाकारिण एष, एषा प्रवज्या, तथा तद्वन् प्रतिमानवर केवल भवत्यपि सामान्यन सा विशेषतो विशेषण कारिग इव शेयाऽवशेया, कर्मक्षयोपशमांदयेति गाथाऽर्थः । कचिद्देशे काल पुरुषे वा पुटाऽऽलम्बनानाविनापवाने ल प्रतिमाप्रतिपतिव्यतिरेकेणाऽपि प्रनया जायते इत्येतक्ष्यते निश्चीयते स्थूलदृष्टिभिन नैव तथा तथा स्वस्था स्यैव समर्थनार्थमाहवस्थायां बाह्यवेष्टेनि प्रकृतमिति गभिल्लराजगृहीत- एशोखिय पुष्टाऽऽदिन, हंदि विसुद्धस्स सति पयत्तेणं। सावीविमाचनार्थमुज्जयिन्यामानीतपस्वतिमामन्नकटक--- दायच्चा गीतेणं, भणियामणं सम्बदसीहि ॥४६॥ कालिकाऽऽचार्यश्चेहोदाहरणमिति गाथा:र्धः । (कालि (एनाश्चिय ति। यत एतत्प्रकारमन्तरेणाऽपि उचिनगुणस्य काचार्यवृत्तम् 'कालगन्ज ' शब्दे तृतीयभागे ५६० पृष्ट प्रवज्याप्रतिमाकरिव यधाला भवति, अत एव कारणान्। विस्तरतो गतम्) पृच्छाऽऽदिए पृच्छाकथनापरीक्षाम् । तत्र पृच्छा-"कोऽमि __ अथ कस्मादिह यथोक्नैव घेष्टा स्यादित्याह । तुमं, कत्ती वा, पबसि वा किंनिमित्तं ति।" एवमादिरूपा। भवगिब्बयार जतो. मोक्खे रागाउ गाणपुवायो। कथना पुनः प्रविजिपी प्रव्रज्याम्पस पकथनम् । यथा-"अह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy