SearchBrowseAboutContactDonate
Page Preview
Page 788
Loading...
Download File
Download File
Page Text
________________ पवज्जा अभिधानराजेन्द्रः। पवज्जा च्छाः केवलिनो भणिताः " श्रमनस्काः केवलिनः" इति वच- पालनं तस्थागारवासस्य; न च तस्मिन् सतीयं भवतीति नात् । इति गाथाऽर्थः। विरोधादिति गाथाऽर्थः। एवं तर्हि प्रथममपि प्रव्रज्याऽऽदौ तदिच्छाऽशोभना प्राप्नो एतदेवाऽऽहतीत्येतदाशङ्कयाऽऽह आरंभपरिग्गहो, दोसा न य धम्मसाहणे ते उ। पढमं वि जा इहेच्छा, सा वि पसत्थ त्ति नो पडिक्कुट्ठा।। तुच्छत्ताऽपडिबंधा, देहाहाराइतुल्लत्ता ॥२०॥ सा चेव तहा हेऊ, जायइ जमणिच्छभावस्स ॥२६॥ प्रारम्भपरिग्रहती दोषाः संक्लेशाऽऽदयः,अगारवासे चावप्रथममपि प्रव्रज्याऽऽदिकाल या इच्छा मुक्तिविषया साऽपि श्यंभावी प्रारम्भपरिग्रह इति। अत्रान्तरे लब्धावसरः परःक्ष. तस्यामवस्थायां प्रशस्तति कृत्वा नो प्रतिकुष्टा न प्रतिषिद्धा। पणकः कदाचिदेवं ब्रूयात्-उपकरणग्रहणेपि तुल्यमेतदित्याकिमित्यत पाह-सा चेच्छा तथा तेन प्रकारेण सामायिक- शड्याऽऽह-न च धर्मसाधने वनपात्रादौतएव दोषाः। संयताऽऽद्यनुष्ठानरूपेणाभ्यस्यमाना हेतुर्जायते यद्यस्मादनि कुतः?,तुच्छत्वादसारत्वात्तस्य। तथा अप्रतिबन्धात्प्रतिबन्धा च्छभावस्य केवलित्वस्येति गाथाऽर्थः।। भावात् देहाऽऽहाराऽऽदितुल्यत्वात्स्वल्पा भवन्तोऽपि दोषाः इतश्च प्रव्रजितस्यैव सुखमित्यावेदयन्नाह संमूर्छनजाऽऽदयो देहाऽऽहाराऽऽदितुल्यत्वात् बहुगुणा पवेति गाथाऽर्थः। भणि च परमसुणिहिं, मासाइदुवालसप्परीपाए । वंतरअणुत्तराणं, वाईवइ तेअलेस्सं ति ॥२०॥ तम्हा अगारवासं, पुनाउ परिचयंति धीमंता । सीओदगाइभोगं, विवागकडुअंतिन करिति ॥२०६॥ भणितं परममुनिभिः,किमित्यत्राऽऽह-महाश्रमणो महातपस्वी मासाऽऽविद्वादशपर्याय इति ।मासाऽऽदिकं कृत्वा द्वाद यस्मादेवं तस्मादगारवासं निगडबन्धबन्धधरपुण्यात्परित्यशमासपर्याय इत्यर्थः। व्यन्तराऽऽद्यनुत्तराणामिति ब्यन्तरा. जन्ति धृतिमन्तः । परित्वले तस्मिन् सुखभावाच्छीतोदका. दीनामनुसरोपपातिकपर्यन्तानां व्यतिक्रामति तेजोलेश्यां सु. 3ऽदिभोग विषान्नभोगवद्विपाककटुकमिति कृत्वा न कुर्वन्ति खप्रभावलक्षणामनुक्रमेणेति गौतमपृष्टेन यथोक्तं भगवता तपस्विन इति गाथाऽर्थः। . एतदेव समर्थयति"जे मे अनचाए समणा णिग्गंथा विहरंति जाव अंतं करे। है।" ( इति पाठोऽस्मिन्नेव शब्दे ७५२ पृष्ठे गतः) के अविजागहिआ, हिंसाईहिं सुहं पसाहिति । "जाव अंतं करेइ ।” एतदेवाऽऽह नो अन्ने ण य एए, पडुच्च जुत्ता अपुल त्ति ॥२०७॥ तेण परं सुक्केमु-कभिजाई तहा य होऊण । केचित्प्राणिनोविद्यागृहीता अक्षानेनाभिभूता हिंसाऽविभिः करणभूतः, श्रादिशब्दादनृतसंभाषणाऽदिपरिग्रहः। विपच्छा सिज्झइ भयवं, पावइ सव्वुत्तमं ठाणं ।।२०१॥ षयोपभोगलक्षणं प्रसाधयन्त्यात्मन उपभोगतया माम्य इति।न तेन इति द्वादशभ्यो मासेभ्य ऊर्द्धमप्रतिपतितचरणप. पुनरन्ये प्रसाधयन्त्यपि तु तेन विनैव तिष्ठन्ति । न च त एवंरिणामः सन्नसौ शुक्लः कर्मणा शुक्लाभिजात्य प्राशयेन भूता विवेकिनः सुखभोगरहितांअपि तान् हिंसाऽदिभिः सु. तथा च भूत्वा समग्रप्रशमसुखसमन्वितः पश्चासिद्धयति खप्रसाधकान् प्रतीत्याऽश्रित्य युक्ता अपुण्या इति । तेषां हि भगवान् एकान्तनिष्ठितार्थो भवति प्राप्नोति सर्वोत्तम विपाकदारुणे प्रवृत्तत्वात्परस्यापि सिद्धमेतदिति गाथाऽर्थः । स्थानं. परमपद मिति गाथाऽर्थः। एतन बहुदुःखेत्याद्यपि परिगृह्यतां गृहवासस्य वस्तुतोऽनप्रकृतयोजनां कुर्वन्नाह र्थत्वादिदानीं त्यक्ते गृहवास इत्यादि परिहरनाहलेसा य सुप्पसत्था, जायइ सुहियस्स चेव सिद्धमिणं । चइऊणऽगारवासं, चरित्तिणो तस्स पालणाहे। इअ सुहनिबंधणं चित्र पावं कह पंडिओ भणइ ११।२०२॥ जं जं कुणंति चिटुं, मुत्ता सा सा जिणाणुमया ।२०८। लेश्या च सुप्रशस्ता जायते सुखितस्यैव नेतरस्येति सि त्यक्त्वा अगारवासं द्रव्यतो भावतश्व चारित्रिणः संयतस्य दमिदं विपश्चिताम् , इति एवं सुखनिबन्धनमेवागारवा- तस्य चारित्रस्य पालनहेतोः पालननिमित्तं यां यां कुर्वन्ति चे. सपरिवागं पापं कथं परिडतो विपश्चिद्भणति । अतोऽय प्रां देवकुलवासाऽऽदिलक्षणां सूत्रादागमानुसारेण सा सा क्लमुक्तम्-"अगारवासं पावाश्री परिचयंति।" इति गाथाऽर्थः। जिनानुमता, गुर्वनुमतपालने च सुखायवेति गाथाऽर्थः। तम्हा निरभिस्संगा, धम्मज्माणम्मि मुणितत्ताणं । किश्चतह कम्मक्खयहेऊ, विप्रणा पुन्ना उ निद्दिट्ठा ॥२०३॥ अवगासो आय चिय,जो वा सो व त्ति मुणिमतत्ताणं । तस्माभिरभिष्यताः सर्वप्रशंसाविप्रमुक्ता धर्मध्याने तथा निअकारिओ उ मझ. इमो त्ति दुक्खस्सुवायाणं ।।२०६॥ द्वादके सति शाततत्वानां मोहरहितानां तथा तेन प्रकारेणा- अवकाशोऽपि तवत श्रात्मैव 'जो वा सो व ति'शातन्यानुपादानलक्षणेन कर्मक्षयहेतुः वेदना तथाविधाऽऽ-मप- तत्त्वानां देवकुलाऽऽदिःनिजकारितस्तु ममायमिति जीवखा. रिगामरूपाऽऽपादिनी पुण्या निर्दिया तत्त्वतः पुरायफलमेवं भाव्याद दूःखस्योपादानमिति गाथाऽर्थः ।। विधामति गाथाऽर्थः । तवसा अपियासाई, संतो विण दुक्खरूवगा था। तह एसा संजायइ, अगावासम्मि अपरिचत्तम्मि। जं ते खयस्स हेऊ, निदिट्ठा कम्मवाहिस्स ॥२१०॥ नाभिस्संगण विणा, जम्हा परिपालणं तस्स ॥२०४॥ तपसश्च पिपासाऽऽदयः सन्तोऽपि भिक्षाटनादौन दुःखरूपा तथैषा वेदनोतलक्षणा संजायते अगारधासे गृहवासे उप- क्षेयाः । किमित्यत्राऽऽह-यद्यस्मात्ते पिपासाऽऽदयः क्षयस्य रित्यक्त भावतः । किमिनि ?, नालिबाग विना यस्मात्प्रति हेतवा निर्दिा भगवद्भिः कम्मेव्याधरिति गाथाऽर्थः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy