SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ पवाजा अभिधानराजेन्द्रः। पवज्जा सेहो भणाइ इच्छा-कारेणं पव्ययावेह ।। १२६ ॥ गमन भोम्यं सिकथाऽऽदि, एतीवरहस्तु भवत्येवेत्युपधातः । पन्दित्वा द्वितीयप्रणिपातदण्डकावसानपन्दनेन पुनरुत्थि- | तथा रजोदरिखगनसंसर्जनाऽऽदिना भवत्युपधात इति । संज. तेभ्यः प्रणिपाताभिषमोत्थानेन गुरुभ्यः प्राचार्येभ्यस्तते मति च प्रमार्जने सति रजसा परिवगन, तत्संसर्जन बसलो. स्तदनन्तरं धन्दनं समं देवाऽऽद्यभिमुखमेव दया शिक्षको पघात ति गाथाऽर्थः । एप पूर्वपकः। भणति । किमिति तदाह-इच्छाकारेण प्रवाजयत, भस्मानि . अत्रोत्सरमाहति गम्यते । एष गाथाऽर्थः । पडिलेहिउँ पमअण-मुपायाभो कह णु तत्थ होजा उ। इच्छामो त्ति भाणत्ता, उढे कड्डिऊण मंगलयं ।। अपमज्जउं च दोसा, वजाऽऽदागाढवोसिरणे ॥१३६।। प्रत्युपेत्य चक्षुषा पिपीलिकाऽऽयनुपलब्धौ सत्यामुपलब्धाबपि अप्पेड़ रोहरणं, नियापन गुरू लिंगं ॥ १३०॥ प्रयोजमविशेष बतनमा प्रमार्जनस्त्रे उलंबितवमत उपचातः इछाम इति भणित्वा विश्वमा उत्थातुमूर्खस्थानेन मा. कथं तु तत्र नवेतर नैव भवतीत्यर्थः। सचानुपलम्ची किमर्यप्र. कृष्ण मालकं पठित्वा पञ्चनमस्कारमपंथति रजोहर जि माजनामिति चेत्,उच्यते-सूत्रोक्तशापिसावसंरक्षणार्थमुपनप्राप्तं गुरुः लिमिति गाथाऽर्थः। सम्धावपि प्रयोजनं तभप्रमार्जने तु दोषः । तथा चाऽऽह(१७) लिङ्गदान एव विधिमाह अप्रमृज्य च दोषाः वा भादावागाढव्युत्तर्ग, आविशनानि पुव्वाभिमुहो उत्तर-मुहो व देज्जाऽहवा पहिच्छिा । श्यकालिकाऽऽविपरिग्रह इति गाथाऽर्थः। जाए जिणाऽऽदभो वा,दिसाए जिणचेइआई वा ।१३१॥ (१८) अप्रमार्जनदोषमाहपूर्वानिमुख उत्तराभिमुखो वा दद्याद गुरुः। अपधा-प्रती- आयपरपरिच्चाओ, दुहा वि सत्थस्सऽकोसलं नूणं । चियः,यस्यां जिमाऽऽदयो वा विशि.जिनाः मनःपर्यायशानिनः संसजणाइदोसा, देहे व्व विहीऍ यो हुंति ॥१३७॥ अवधिसंपन्नाश्चतुर्दशपूर्वधराश्व, जिनचैत्यानि वा यस्यां दिशि यो हि कथञ्चिपुरीपोत्सर्गमङ्गीकृत्व असहिष्णुः, संसक्तं च प्रासनानि तदनिमुखो दद्यात अथवा-प्रतीच्छेदिति गाथाऽर्थः । स्थापकसं तेन दयानुना स तत्र २ कार्यः, कार्यों वेति द्वयी रजोहरण लिङ्गमुक्तम् । गतिः। किं चात उभयवादीच दोषः। तथा चाऽऽह-धात्मपरसाम्प्रतं तच्छदार्थमाह परित्यागोऽकरणे प्रारमपरित्यागः, करण परपरित्याग इति । हरइ रयं जीवाणं, बझ अभंतरं च जं तेणं । किंचात इस्याह-द्विधाऽपि शासितुः स्वदभिमततीर्थकरस्यारयहरणं ति पवुच्चइ, कारणकज्जोवयाराओ ॥१३२॥ कौशसं नूनमवश्यं, कुशलस्य चाकुशलताऽऽदने अाशातनहरत्यपनयति रजो जीवानां बाह्यं पृथिवारजःप्रभृति, अत्य- ति। पकान्तरपरिजिहोर्ष याऽऽह-संसज्जनाऽऽविदोषाः पूर्वपकन्तरं च वध्यमानकर्मरूपं यद्यस्मात्तेन कारमेन रजोहरणभि. बाजिहिता भविधिना रिजोगेन (?) भवन्ति देव व शरीर ति प्रोच्यत, रजो डरतीति रजोहरणम् । अत्यन्तररजोहरण- श्व,प्रविधिना स्वसमंजसाहारस्य देहेऽपि भवस्येवेति गामाशक्याऽऽह-कारण कार्वोपचारात्संयमयोगा रजोहरास्ता। थाऽर्थः । रजोदरणमिति व्याश्यातम् । त्कारणं चेदमिति गाथाऽर्थः। अशा इति म्याचिल्यासुराहएतदेव प्रकटबति मह बंदिरं पुणो सो, भणइ गुरुं परमभात्तिसंजुसो । संजमजोगा एत्थं, रयहरणा तेसि कारणं जेणं । इच्छाकारेणऽम्हे, मुंडावेहि ति सपणामं ॥ १३८ ॥ रयहरणं उवयारो, भमइ तेणं रओकम्मं ॥१३३।। अपानम्तरं पग्इित्या पुनरपि स शिष्यको भणति गुरुमासंयमयोगाः प्रत्युपतिप्रमृएभूभागस्थानाऽदिव्यापारा,अ-चार्य परमभक्तिमयुक्तः सन् । किमित्याह-इब्याकारणास्मन् त्राधिकारे,रजोदरणा बध्यमानकमहरा इत्यथः । तेषां संयमयो- मरमयति सप्रणाम भगतीति गाथाऽर्थः। गानां कारणं बेन कारणेन रजोहरणमित्युपधारस्तेन हेतुनेति। इच्छामो त्ति भणित्ता, मंगलगं कङ्गिऊण तिक्खुत्तो। रजःस्वरूपमाह भएयते रजःकर्म बध्यमानकमिति गाथाऽर्थः । गिएहइ गुरु उपउत्तो,अट्ठा से तिनि अच्छिन्ना ॥१३६।। केई भणंति मूढा, संजमजोगाण कारणं नेवं । काम ति प्रणिस्वा गुरुमंडल कमाकृष्य पवित्वा निःरयहरणं ति पमज्जण-माइहुवघायभावाभो ॥१३४॥ स्वातिम्रो धारा प्रत्यर्थः । गृह्णाति गुरुः, उपयुक्तः तस्य भष्टाः केचन मन्ति मृदा दिगम्बरविशेषाः संयमयोगानां युक्त. स्तोकके शप्रहणरूपास्तिस्रः मच्छिमा मस्खलिता इति गाथालकणानां कारणं नैवं वक्ष्यमाणेन प्रकारंण जोहरणमिति । ऽर्थः । मश इति व्याख्यातम ! यथा न कारणं तदाह-प्रमार्जनाऽऽदिभिःप्रमार्जनेन संमानेन मधुना सामायिककायोत्सर्ग ति स्वास्थामयमाहच उपधातनावात्प्राणिमामिति गाथा उधः। एतदेवाऽऽह वंदित्त पुणो सेहो, मझाऽऽरोवेह नवरमायरियं । मृइंगलिपाईणं, विणाससंताणभोगविरहाई । इइ भणई संविग्गो, सामाइयमिच्छकारेणं ॥१४॥ रयदरिथगणसंस-जणाऽऽइणा होइ उवधाओ॥१३॥ इलाकारेण सामायिक ममत्यारोपयतेति भणति संचिन्नः प्रमाऊन सात शान्ति का 5ऽदीनां पिपीलिकामकोटकप्रभृ. सन्नचरमाचार्यमिति गाथाऽर्थः। तीनां विनाशसन्तानभाग्यविरहाऽऽदयो,भवन्तीति वाक्यशेषः। इच्छामो त्ति भणित्ता, सो वि अ सामईअरोवणनिमित्तं । रजाहरणसंस्पर्शनादलपकायानां विनाश एक, सन्तानः प्रबन्धः सेहेण समं सुत्, कत्तिा कुणइ उस्सग्गं ।। १४१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy