SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ पवज्जा . अभिधानराजेन्जः। पवज्जा अत्रोत्तरमाह प्रकृत्या स्वभावेन सावा सपापं सदवयं यद्यस्मात्सर्वथा एयं पि न जुत्तिखमं, विमेनं मुद्धविम्हयकरं तु । सर्वैः प्रकारैर्विरुद्धमेव दुष्टमेव ध्वनिभेदेऽपि शब्दभेदेऽपि अविवेगपरिचागा, चाई जं निच्छयनयस्स ॥१४॥ सति, किं तदित्याह-मधुरकशीतलिकाऽऽदिवल्लोक इति । न हि विषं मधुरकमित्युक्तं न व्यापादयति,स्फोटिका वा शीतएतदपि न युक्तिक्षम विज्ञेयं न युक्तिसमर्थ ज्ञातव्यं, यदु. लिकेत्युपता न तद दुनोतीति गाथाऽर्थः । तं पूर्वपक्षवादिना,मुग्धविस्मयकरं तु मन्दमतिचेनोहारि त्वे. अनाऽऽहतत्। कथमित्याह-अविवेकपरित्यागाद्भावतोऽशानपरित्यागे ता कीस अणुमोसो,उवएसाइम्मि कूवणाएणं । न, त्यागी यद्यस्मान्निश्चयनयस्याभिप्रेत इति गाथाऽर्थः । किमित्येतदेवमत पाह गिहिजोगो उ जइस्स उ, साविक्खस्सा परवाए ॥१०१॥ यद्येवं तत्किमित्यनुमतोऽसावारम्भः । क्वेत्याह-उपदेशाऽऽदासंसारहेउभूओ. पवत्तगो एस पावपक्खम्मि । विति-उपदेशे श्रावकाणामादिशब्दात्वचिदात्मनापि लूताएअम्मि अपरिचत्ते, किं कीरइ बज्झचागेण ॥६॥ ऽऽद्यपनयनमाप्यत इति । अत्रोत्तरमाह-कूपज्ञातेन प्रवचनप्रसंसारहेतुभूतः संसारकारणभूतः प्रवर्तकः एषोऽविवेकः सिद्धकूपोदाहरणेन गृहयोग्यस्तु श्रावकयोग्य एवेति,मध्यस्थपापपक्षे कुशलव्यापार, यतश्चैवमतः-एतस्मिन्नविवेके अ. स्य शास्त्रार्थकथने नानुमतिः, यतेः प्रवजितस्य सापेक्षस्य गपरित्यक्ते किं क्रियते बाह्यत्यागेन स्वजनाऽऽदित्यागेनेति च्छवासिनः परार्थ सवाईगुणमाश्रित्य निरीहस्य यतनया गाथाऽर्थः। विहितानुष्ठानत्वान्नानुमतिरिति गाथाऽर्थः। तथा चाऽऽहपालेइ साहुकिरिअं, सो सम्मं तम्मि चेव चत्तम्मिः। अमाभावे जयणा-ऍ मम्गणासो हविज मा तेण। तब्भावम्मि अविहलो, इअरस्स को विचाउ ति ॥१६॥ पुन्चकया जइणाइसु. ईसिं गुणसंभवे इहरा ॥१०२ ।। पालयति साधुक्रियां यतिसामाचारी स प्रव्रजितः सम्य- अन्याभावे श्रावकाऽऽद्यभावे,यतनया अागमोक्तया क्रियया, गविपरीतेन मार्गेण तस्मिन्नेवाविवेके त्य के इति तद्भावे चा. मार्गनाशस्तीर्थनाशो मा भूदित्यर्थः । तेन कारणेन पूर्व विवेकसत्तायां च सत्यां विफलः परलोकमकीकृत्य,इत्तरस्य कृतायतनाऽऽदिषु महति सन्निवेशे सञ्चारतलोकाऽऽकुले - स्वजनाऽऽदेः कृतोऽपि त्यागो विवेक इति गाथाऽर्थः। र्द्धपतितायतनाऽऽदिषु ईषद् गुणसंभवे च कस्यचित्प्रतिपण्याएतदेव दर्शयति दिस्तोकगुणसंभषे च सति एतदुक्तम्, इतरथाऽन्यथा । दीसंति अकेइ इह, सइ तम्मी बज्झचायजुत्ता वि। चेइअकुलगणसंघे, आयरियाणं च पवयणसुए य । तुच्छपवित्ती अफलं, दुहा वि जीवं करेमाणा।। ६७॥ । सव्वेसु वि तेण कयं, तवसंजममुज्जमंतणं । १०३ ।। दृश्यन्ते केचिदिहलोके सति तस्मिन्नविवेके बाद्यत्यान- चैत्यकुलगणसंघेषु-चैत्यान्यर्हत्प्रतिमाः,कुलं चन्द्राभदः परयु का अपि स्वजनाऽऽदित्यागसमन्विता अपि तुच्छप्रवृत्त्या स्परसापेक्षोऽनेककुलसमुदायो गणः, वालुकापर्यन्तः सः,त. अधिकात्तथाविधरसाऽऽद्यसारप्रवृत्त्या अफलं द्विधाऽपि था प्राचार्याणां प्रसिद्धतत्वानां, प्रवचनश्रुतयोश्च-प्रवचनइहलोकपरलोकापेक्षया जीवितं कुर्वन्तःसन्त इति गाथाऽर्थः।। मर्थः, श्रुतं तु सूत्रमेव, एतेषु सर्वेष्वपि, तेन साधुना कृतं यतथाच कर्तव्यं, केनेत्याह-तपःसंयमयोरुधुक्तेन तपसि संयमे चो. .. चइकण घरावासं, आरंभपरिग्गहेसु वति। . धर्म कुर्वता, इति गाथाऽर्थः।। जं समाभएणं,एअं अविवेगसामत्यं । ६८।। एत्थ अविवेगचागा, पवत्तई जेण तम्ह सो पवरो। त्यस्त्वाऽपि गृहवासं प्रव्रज्याङ्गीकरणेनाऽऽरम्भपरिग्रहयो तस्सेव फलं एसो. जो सम्म बज्झचाउ त्ति ।। १०४॥ रुक्तलक्षणयोर्वर्तन्ते यद्यस्मात्संशाभेदेन एवं स्यक्त्वा देवा55. अत्र च तपादौ, अविवेकत्यागात्प्रवर्तते, येन कारणेन, द्योऽयमित्येवंशब्दभेदेन एतदित्थंभूतमविवेकसामर्थ्यमझा. तस्मादसावविवेकत्यागः प्रवरः, तस्यैवाविवेकत्यागस्य फनशक्तिरिति गाथाऽर्थः। लमेषः, कः?, यः सम्यग्बाह्यत्याग इति गाथाऽर्थः। एतदेव दृष्टान्तद्वारेणाऽऽह यतश्चैवम्मंसनिवित्ति काउं, सेवइ दंभिक्कयं ति धणिभेया। ता कसिणमिश्र कजं, सयणाइजुओ न वेति सइ तम्मि । इअ चइऊणाऽऽरंभ, पर ववरसा कुणइ बालो || | एत्तो चेव य दोसा, ण हुंति सेसा धुवं तस्स ॥१०॥ मांसनिवृत्ति कृत्वा कश्चिदविवेकात्सेवते दाम्भकमिति ध्वः । ततः कृत्स्नो लोको भुवनमिदं कार्य स्वजनाऽदियुक्तो न वेति निभेदाच्छन्दोदेन (इय) एवं त्यक्त्वाऽऽरम्भम् "एकग्रहणे । सति तस्मिन्नविवेकत्यागेअत एव चाविवेकत्यागात् दोषा न तज्जातीयग्रहणम्" इति न्यायास्परिग्रहं च, परव्यपदेशात् प. भवन्ति,शेषा 5वं तस्य अगम्भीरमदाऽऽदय इति गाथार्थः । रवादिव्यपदेशन करोति बालोऽक्ष इति गाथाऽर्थः । यतस्तत्र उक्तम्-" जय कंते पिए" इत्यादी "से हुचाइत्ति किमित्येतदेवामेत्यत आह घुश्चति ।" तत्कथं नीयत इति चेतसि निधायाऽऽहपयईए सावजं, संत ज सव्वहा विरुद्धं तु । सुतं पुण ववहारे, साहीणत्ता तबाइभावणं ।। धणिभेअम्मि वि महुरग-सीअलिगाइब तोगम्मि १००। वह अवि सहत्थम्मी, अन्नो वि तो हवइ चाई। १०६॥ १८६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy