SearchBrowseAboutContactDonate
Page Preview
Page 762
Loading...
Download File
Download File
Page Text
________________ ( ७३६) अनिधानराजेन्डः। पवजा पवज्जा अन्नं च जीविअं जं, विज्जुलयाऽऽडोअचंचलमसारं । दुपजीवन्ति तेभ्यो धान्यलाभेन तान् हलाऽदीस्तेऽपि गृहपिअजणसंबंधो वि अ, सया तो धम्ममाराहे ।। ६६ ।। स्था अपीति गाथाऽर्थः। सिय णो ते उवगारं, करेम एतसि धम्मनिरयाणं । अन्यच्च जीवितं यद्यस्मात् विद्युल्लताऽऽटोपचञ्चलं स्थितितः असारं, स्वरूपतः प्रियजनसंबन्धोऽपि च एवंभूत एव, य एवं मम्मति तो, कह पाहवं हवइ तेसि ?।। ७६ ।। तश्चैवं सदा ततो धर्ममाराधयेद्धर्म कुर्यादिति गाथाऽर्थः। स्यादित्याशङ्कायामथैवं मन्यसे-नो ते हलाऽऽदयः एवं मन्यकिंच न्त इति योगः । मन्यन्ते जानन्ति । कथं न मन्यन्त इत्याह मोक्खो वि तप्फलं चिय, नेत्रो परमत्थो तयत्यं पि । उपकारं कुर्मो धन्यप्रदानेन एतेषां धर्मनिरतानां गृहस्थाधम्मो चित्र कायव्यो, जिणभणिओ अप्पमत्तेण ॥७॥ नामिति । यतश्चैवं ततः कथं प्राधान्यं भवति तेषां इलाssमोक्षोऽपि तत्फलमेव धर्मफलमेव शेयः परमार्थतः,यतश्चैव दीनां, नैव प्राधान्यं, तथा मननाभावादिति गाथाऽर्थः । अत्रोत्तरमाहमतस्तदर्थमपि मोक्षार्थमपि धर्म एव कर्तव्यो जिनभणितः चारित्रधर्मः अप्रमत्तेनेति गाथाऽर्थः।। ते चेव तेहि अहिया, किरियाए मंतिएण किं तत्थ । अन्यदप्युच्चार्य तिरस्कुर्वन्नाह णाणाइविरहिया अह, इइ एतसि होइ पाहामं ॥७७।। तहऽमुत्तभोगदोसा, इच्चा जमुत्तरत्तिपित्तमिदं । त एव हलादयस्तेभ्यो गृहस्थेस्योऽधिकाः क्रियया,प्राधानाः इअरेसिं दुट्ठयरा, सइमाईया जो दोसा ॥ ७१॥ करणेनैव,यतस्तेभ्यो धान्याऽदिलाभतस्तु उपजीव्यते गृहस्थ रतो मन्त्रितेन ज्ञातेन किं तत्र । क्रिययाएव प्राधान्ये सति, शा. तथा अभुक्तभोगदोषा इत्यादि यदुक्तं पूर्वपक्षवादिना, उक्ति नाऽऽदिविरहिता अथ ते हलाऽऽदय इति मन्यसे एतदाशमात्रमिदं वचनमात्रमिदमित्यर्थः। किमित्यत आह-इतरेषांतु याह-(इति)एवमेतेषां शानाऽऽदीनां भवति प्राधान्यं, भुक्तभोगानां दुष्टतराः स्मृत्यादयो यतो दोषा इति गाथाऽर्थः । नोपजीव्यस्येति गाथाऽर्थः । स्वपत्तोपचयमाहइअरेसिँ बालभाव-प्पभिई जिणवयणभाविप्रमईणं। ततः किमिति चेदुच्यते - अणभिमाणं पाय, विसएसु न हुँति ते दोसा ।। ७२ ।। ताणि य जईण तम्हा, हुंति विसुद्धाणि तोस तु । इतरेषामभुक्तभोगानां बालभावप्रभृति बालादारभ्य जिन तं जुत्तं आरंभो, अ होइ जं पावहेउ त्ति ॥७॥ वचनभावितमतीनां सतां वैराग्यसंभवादनभिज्ञानां च वि तानि च ज्ञानादीनि यतीनां प्रवजितानां यस्माद्भवन्ति वि. पयेषु प्रायो न भवन्ति, ते दोषाः कौतुकाऽऽदय इति शुद्धानि निर्मलानि, तेन हेतुना तेषामेव यतीनां तत्प्राधान्य. गाथार्थः। युक्तम् , प्रारम्भश्च भवति यद्यस्मात्पापहेतुरित्यतोआप तन्निउपसंहरन्नाह वृत्त्यैकत्वात्तेषामेव प्राधान्यं युक्तमिति गाथाऽर्थः । तम्हा उ सिद्धमअं, जहलो भणियवयजुआ जोग्गा । अमे सयणविरहिआ, इमाएँ जोग ति एत्थ मम्मति । उक्कोस अणवगल्लो, भयणा संथारसाममे ।। ७३ ॥ सो पालणीयगो किल,तचाए होइ पावं तु ॥ ७९ ॥ यस्मादेवं तस्मात् सिद्धमेतजघन्यतो भणितधयोयुक्ताः अ. अम्ये वादिनः स्वजनविरहिता भ्रात्रादिवन्धुर्जिताअस्याः वर्षा योग्याः प्रवज्याया उत्कृष्टतोऽनवकल्पो योग्यः। अवक- प्रव्रज्याया योग्याः इत्येवमन लोके मन्यन्त्ये । कया युक्त्येति ल्पमधिकृत्याऽऽह-भजना संस्तारकश्रामण्ये, कदाचिद्भावि- तां युक्तिमुपन्यस्यति–स पालनीयो रक्षणीयः किल, ततमतिरवकल्पोऽपि संस्तारकश्रमणः क्रियत इति गाथार्थः। स्यागे स्वजनत्यागे भवति पापमेवेति गाथाऽर्थः । अन्ने गिहासमं चिय, वुच्चंति पहाण मंदबुद्धीओ।। सोगं अकंदणविल-वणं च जं दुक्खिओ तो कुणइ । जं उवजीवंती तं, नियमा सच्चे वि आसमिणो ॥७४।। सेवइ जं च अकजं, तेण विणा तस्स सो दोसो।।८०॥ अन्ये वादिनो गृहाऽऽश्रममेव गृहस्थमेव युवते प्रधानमि- __ शोकमाक्रन्देन विलपनं, चशब्दादन्यञ्च ताडनाय दुःखिति अभिदधति श्लाध्यतरमिति मन्दवुद्धयः अल्पमतय इ- तस्तक इत्यसौ स्वजनः करोति, सेवते यश्चाकार्य शीलखण्डति। उपपत्ति चाभिदधति-यद्यस्मादुपजीवन्ति तं, कं ?,गृह नाऽऽदि तेन विमा तेनेति पालकेन प्रवज्याभिमुखन,तस्यासो स्थम् अन्नलाभाऊऽदिना नियमानियमेन सर्वेऽप्याश्रमिणो लि- दोष इति यः स्वजनं विहाय प्रव्रज्यां प्रतिपद्यत इति गाथाजिन इति गाथाऽर्थः। ऽर्थः । एष पूर्वपक्षः। अत्रोत्तरमाह अत्रोत्सरमाहउवजीवणाकयं जइ, पाहम तो तो पहाणयरा । इन पाणवहाईआ, ण पावहउ ति अह मयं ते चि । इलकरिसगपुढवाई, जं उवजीवंति तो ते वि ।। ७५ । । णणु तस्स पालणे तह,ण होति ते चिंतणीयमिणं ।।१।। उपजीवनाकृतं यदि प्राधान्यमुपजीव्यं प्रधानमुपजीवक- इति एवं स्वजनत्यागादोषे सति प्राणिवधाऽऽद्या न पापहेतव स्त्वप्रधानमित्याश्रीयते (तो इति) ततस्तस्मात्तत इति गृ. इति । प्रादिशब्दाद् मृषावादादिपरिग्रहः; स्व जनत्यागादेव हाश्रमात्प्रधानतराः श्लाध्यतराः हलकर्षकपृथिव्यादयः पदा. पापभावादित्यभिप्रायः। अथ मतं तेऽपि प्राणिवधाऽऽदयः पाप• इति । श्रादिशब्दाजलपरिग्रहः किमित्यत्राऽऽह-यद्यस्मा- हेतव एव । एतदाशङ्कयाऽऽह-ननु तस्य स्व जनस्य पालने त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy