SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ पत्रउजा (७३६) अभिधानराजन्यः | शतिजनपदेष्वित्यर्थः । जातिकुलाभ्यां विशिष्टाः मासमुत्था जातिः, पितृसमुत्थं कुलं तथा क्षीणप्रायकर्ममलाः, अल्पकर्मण इति गाथाऽर्थः । तत्तो विमलबुद्धी, दुल्लहमत्तणं भवसमुद्दे । जम्मो मरणनिमित्तं, चवलाओ संपयाओ अ ॥ ३३ ॥ ततश्च कर्मवाद्विमसबुद्धयः, विमलबुद्धित्वादेव च दु मे मनुजस्वं भवसमु संसारसमुद्रे तथा जन्म मरण निमित्तं चपलाः संपदश्चेति गाथाऽर्थः । 3 " पिसाय दुखऊ संजोगे नियम विद्योगां ति । पइसमयमेव मरणं एत्थ विवागो अ अरुहो ।। ३४ ।। विषयाश्च दुःखः तथा संयोग सति नियमतो वियो ग इति तथा प्रतिसमयमेव मरणमवीचिमाश्रित्य, अत्र विपाकस्यातिरौद्रः परभव इति माथाऽर्थः । ', एवं पवई चित्र, अवगयसंसार निरगुणसहावा । तत्तो अविरता पवसायापहासा व ।। ३५ ।। एवं प्रकृत्यैव स्वभावेनैव अवगत संसारनिर्गुणस्वभावाः ततश्च नैर्गुण्यावगमान्तद्विरक्काः संसारविरक्ताः प्रतनुकपाया अ उपहास्याच हास्यग्रहणं रत्यादुपलक्षयमिति गाथाऽर्थः । मुकच्या विडीया रायाणमविरुद्धकारी प कल्लागंगा सड़ा, घिरा तहासपणा ।। ३६ ।। सुकृतज्ञाः, विनीताः, राजऽऽदीनामविरुद्धकारिणश्व, श्र दिशब्दादमात्याऽऽदिपरिग्रहः, कल्याणाङ्गाः, श्राद्वाः, स्थिराः, तथा समुपपा इति गाथाऽर्थः । उत्सर्गत एवंभूता एवं अपवादतस्त्वाहकालपरिहालिदसा, एनो एकादिगुणविदीमा वि जे बहुगुणसंपन्ना ते, जुग्गा हुंति नायव्वा ॥ ३७ ॥ कालपरिहाणिदोषा इतोऽनन्तरोदितगुणगणान्वितेभ्यः ए कादिगुणविहीना अपि वे बहुगुणसंपन्नास्ते योग्या भव न्ति ज्ञातव्याः प्रव्रज्याया इति गाथाऽर्थः । न ममादि धम्मेहिं जुत एनिएव । पायें संपना, गुणपरिसमागा जेण || ३८ ॥ ननु मानिमैः युक्ता इस्वतायतय योग्या इति आदिशब्दादार्यदेशोत्पन्नग्रहः । किमेतदित्थमित्यत्राऽह प्रायो बाल्नाः सन्तः प्रकर्षान पेच प्रवजितेन साधनीय इति गाथा ऽर्थः । निगमयन्नाह - एवंविहास देखा, पव्वज्जा भवरितचित्ता | अचंतदुकरा जं, थिरं च वमिमसि ।। ३६ ॥ पपिपलेभ्यो देवा दातव्या या दीक्षा भवविरक्तचित्तेभ्यः संसारविरक्तचित्तेभ्यः । किमित्यवाऽऽह अत्यन्त दुष्करा यत् यरमात् स्थिरं चाऽऽलम्बनममीषां भवविरचित्तानामतीस सदा वैराग्यभावेन कुर्वन्तीति गाथाऽर्थः । दुष्करन्यनिवन्धनमाह अरु मोहनरू, असा भवभावणाविययम्लो | दुक्खं उम्मूलिञ्ज, अनंतं अप्पमतेहिं ॥। ४० ।। Jain Education International अतिगुरुरतिरौद्रो मोहत रुमह स्तरुरिवाशुभपुष्पफलदानमावेन मोहतरुरनादिभवभावनाभावितमूलः श्रनादिमत्यो याः संसारभावना विषयस्पृहाऽऽवास्ताभिः यतश्चम तो दुख अपनीयते अत्यन्तमः सद्भिरिति गाथाऽर्थः । पवज्जा संसारविरनाथ य होइ तो न उस नयभिनंदीयं । जिवणं पि न पायें, तेसिं गुणसाहगं होइ ॥ ४१॥ संसारविरक्तानां च भवति तक इत्यसावप्रमादो न पुनस्तदभिनन्दिनां संसाराभिन्दिन जिवनावि ति तदाह जिनयनमपि ताद प्रायस्तेषां संसाराभिनन्दिनां गुणसाधकं भवति शुभनिभवतीति गाथाऽर्थः । किमित्यत आह गुरुकम्मा जम्दा किलिहचित्तास तरस भावत्थो । नो परिणाम सि सम्मे, कुंकुमरागो व मलिगम्मि || ४२ ॥ गुरुकर्मणां प्रचुरकर्मणां यस्मात् चिनां मलिनचित नां तस्य जिनवचनस्य भावार्थोऽविपरीतार्थो न परिणमति न प्रतिभासते सम्यग् श्रविपरीतः । दृष्टान्तमाह- कुङ्कुमराग इच मलिने, वाससीति गम्यते । न चापरिणमतोऽसावप्रमादप्रसाधक इति गाथाऽर्थः । किं च विद्वाऍ अरोज उसे वि न तीरए परियो । संसार, अविरत्तमणो जम्मि || ४३ ॥ विष्ठायां पुरीपलक्षणार्या सूरः पशुविशेष यथा उपदेशे नापि निवारणलक्षणेन अपिशब्दात् प्रायः पापिन शक्यते कि तु चतात् प्रयर्त्तत एवं संसारकरः प्रा. णी. इति एवमविरक्कमनाः, संसार एवेति गम्यते । अकार्य इत्यायनीयेन शक्यते चर्तुमिति गाथा ऽर्थः । " " , ता धन्ना गीओ, उवाहिसुद्धा देव पव्वर्ज। आयपरपरिचाओ, विजय मा हविज नि ॥४४॥ यस्मादेवं तस्वात् धन्येभ्यः पुण्यभाग्येभ्यः गीत इति गीतार्थः उपाधिशुद्धेभ्यः श्रार्यदेशसमुत्पन्नाऽऽदिविशेषणशुद्वेभ्यो. ददातियां प्रति दीक्षा आमविपर्यये मा भूदिति तथा धन्येभ्योऽनुपाथिशुदेभ्यः प्रवज्यादा श्रात्मपरपरित्यागी नियमात् एव इति गाथाऽर्थः । एतदेव भावयति विपीओ न य सिक्खड़, सिक्ख पडिसिद्धसेवणं कुणइ । सिसा तस्स हु, सइ अप्पा होइ परिचतो ४५॥ For Private & Personal Use Only विनीत इति स धन्यः प्रवजितः प्रकृत्यैवाविनीतो भवति, न च शिक्षति शिक्षां ग्रहणाऽऽ सेवनारूपां प्रतिषिद्धसेवनं करोति श्रविहितानुष्ठाने प्रवर्तते, शिक्षणेन तस्पेत्यंभूतस्य सदा सर्वकालवारमा भयनि परित्यक्तः, प्र विषयप्रवृत्तेरिति गाथाऽर्थः । तस्स वि य पट्टा, सदाभावम् भवलोगेहि । जीविमलं किरिया गाएणं तस्स चाओ ति ।। ४६ ।। तस्यापि वाग्धन्यस्य शिक्षायां प्रवर्त्तमानस्याऽऽर्त्तध्यानं भ www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy