SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ पवज्जा मानः केपादि पोधनं जनयति येनैयमभिधीयते रीकाणां विबोध इति । अत्रोच्यते जह सूरस्स पभावं, दई वरकमलपोंडरीयाई । भंति उदयकाले, तत्य उ कुमुदा न बुज्झति ॥ ३३४ ॥ एवं भवसिद्धीया, जिगवरसूरस्त थुपभावणं । सुकंति भविषकमला, अभवियकुमुदानयुग्यंति ॥ २३५॥ यथा सूर्यस्य प्रभावं प्रभापटलरूपं दृष्ट्वा सरसि स्थिता - नि वरकमलपुण्डरीकाणि उदयकाले प्रभाते बुद्धयन्ते, त त्रैव च सरसि कुमान्यपि सन्ति परं तानि न बुद्धधन् एवमेतेनेवाले जिनवरसूर्यरूप या स्तुतिरागमः प्रभापटलकल्पः, तत्प्रभावेन भव्यकमलानि बुद्धयन्ते सम्यक्त्वाऽऽदिविकाशमासादयन्ति । तानि च “भव्या वि ते अणंता, जे मुन्तिसुहं न पार्वति ।" इति वचनादसंभावनीयसिद्धिगमनान्यपि भवेयुरित्यतस्तद्व्यवच्छेदार्थमाह-भवा भाविनीति सिद्धियां तानि भवसिद्धिकानि यरिमै जीवलोक सरसि भगवतः प्रभावेन मध्यकमलानि बोधमश्नुते राति अभयकुमुदाम्यपि कालसीकरिकप्रभृतीनि सन्ति परं तानि न प्रतिबुद्ध्यन्ते तथास्वाभाव्यात् । यदवादि वादिमुख्येन "सजायकोशलस्य, यशोकचान्य तथापि चिसाम्यभूषन्ताकुलेवि तामसेषु सूर्यशवो मधुकरीचरणावदाताः ॥ १ ॥ " ( ६ स्या० ) अत्र परः प्राह पुवं तु होइ कहओ, पच्छा धम्मो उ उकमो किंतु १ ते विपु धम्मो सुतो उ तम्हा कमो एसो ||३३६ ॥ पूर्व तावत्कथको धर्मोपदेश भवति पश्चादुपदेशं वा धर्म उत्पद्यते, ततः किमेवं कीदृश इति प्रथमं धर्मस्वरूपमुद्दिश्य केन वा कथयितव्य इति कपकस्यरूपं पश्यादिश ( ७३३) अनिधानराजडः रुक्रमः क्रियते ? | गुरुराह तेनापि कथकेन पूर्व गुरुणां समीपे धर्मः श्रुत एव तस्मात्क्रम एष नोत्क्रम इति । अयं च धर्म उपायेनेव कथयितव्यों नानुपायेन । आद के दोषा अनुपायकथने ?। उच्यते धम्मं अकता, अनु दुविधं सम्म मंसविरई वा । अणु वा सए कर्हिते, चउजमला कालगा चउरो ||३३७ || यो खलु मिध्यादृष्टिरनुपासकस्तत् प्रथमतया धर्मधयसार्यपतिते तस्य पतिधर्मः कथयितव्यपदि यतिधर्मम कथयित्वा श्रावकसंबन्धिनमणुधर्मे कथयति तदा चत्वारो गुरवः, तपसा कालेन च द्वाभ्यामपि गुरुकाः, यदा यतिधर्म प्रतिपत्ते तदा मूलगुदात् द्विविधा धर्मः कचनीयः, सम्पत्वमूलानि द्वारा प्रतानीत्यर्थः । यदि श्राद्धधर्ममकथयित्वा सम्यग्दर्शनमात्रं कथयति तदा च त्वारो गुरवः, तपसा गुरवः कालेन लववः । यदा श्राद्धधर्म ग्रहीतुं न शक्नोति तदा यदि सम्यग्दर्शनमनुपदिश्य मद्यमांसविरतिं कथयति तदा चत्वारो गुरवः। तपसा लघवः, कालेन गुरवः, यदा सम्यगदर्शनमप्यङ्गीकर्तुं न शक्नोति तदा यदि सरतिमहिमाम या रिति फलं कथयति तदाऽपि चत्वारो गुरवः तपसा कालेन लघवः। अनुयते । F ६८४ Jain Education International पवज्जा ( चउजमला कालगा चउरो प्ति) चत्वारि यमलानि तपःकालयुगललक्षणानि येषु ते चतुर्यमलाः, चत्वारः कालकाश्चस्मारब्धतुर्गुरुका इत्यर्थः । श्रशाभङ्गाऽऽदया दोषाः । अपि च जीवा अम्बुडिता, अपहीका वि रनिया संता । अभिसंडा होंति उ, संसारमहन्नवं तेण ।। ३३८ ॥ ते जीवाश्याषामभ्युत्तिष्ठन्तोऽपि तदीयया प्रविधिक नया रञ्जिताः सन्तचिन्तयन्ति यदि धावकधर्मेणापि कामभोगान् भुञ्जानः सुगतिरवाप्यते ततः किमनया सि कताकबलनिखादया समस्या । एवं यदि सम्यगदर्शनमा श्रेणापि सुगतिरासाद्यते तर्हि को नामाऽऽत्मानं विरतिशृष्ठलायां प्रक्षेपतीत्यादि एवं विपरिणामतः प्रवज्यामगृ न्तः षट् कायान् विराधयेयुः श्रतस्तेन कथकेन संसारमहादेवमभि श्रभिमुख्येन प्रतिता भवन्ति चिरेण मुक्तिपद्माः। एसेव य नूरा कमो, वेरग्गमओ न रोयए तं च । दुहतोय निश्शुकंपा, सुणिपायसतरच्छमयमा ॥ ३३६ ॥ ते जीवा इत्थं चिन्तयेयुः- नूनमेष एव त्र क्रमः परिपाटिः यत्पूर्वं श्रावकधम्मै स्पृष्ट्रा पश्चाद्यतिधर्मे प्रतिपद्यते । अथवापूर्व सम्यग्दर्शनमात्रकृत्य ततो देशविरतिरूपा दीयते। पायांत स्पा पश्चात् सम्पत्वं गृह्यते इति । नाम्या दवाखस्योपरि वैराग्यमुपगतः प्रत्रज्यां प्रति धर्म नः तं चासौ वैराग्याधिरूढमानसत्वात् न रोचयति ततो वि परिणम्य तचनिकादिषु (?) गच्छत, ते चैवमविधिना धर्म कथा द्विधारिनुकम्पा पकायानां तस्य चापीर अनुकम्पारहिता (सादान्ती यथासा वीरशुनिका पूर्वमा रमाना परिवेदिता परमपि ने मित्रापि पूर्व धाकथित पचात् यत्नतोऽभि धीयमानमपि श्रमण धर्ममसौ न प्रतिपद्यते । तथा (पायस ति) यथा करापि प्राकस्य पूर्व यानि इसे ततः तात्पथात् मधुपायसमीप दीयमानं तस्य न रोचते । (तरच्छ प्रवम त्ति) यथा तरक्षा व्याघ्रविशेपः स पूर्वमाऽऽतः पश्चादामिपमपि न रोचयति एवमस्यापि श्रावक धर्मघातस्य यतिधर्मो न प्रतिभासते यत एते विवि कथनीयम् । के पुनर्विधिकथने गुणाः । उच्यतेतित्यागुसाए, आयहियाए परं समुद्धरति । मगभावक, धम्मका अओ पटये ॥ ३४० ॥ यतिधर्मकथा प्रथमतः क्रियमाणा तीर्थस्यानुसज्जना भयतिनजनानिपतेः तीर्थातच हता महिनावजायते परं नि संसारसागरा सीसमुतिः धन मानस्य सम्पदादे यैसा प्रभवति यत एते गुणा तो यतिधर्मकथा प्रथमं स्व रूपती गुणतश्च कर्त्तव्या । नत्र स्वरूपतो यथा-" खंतीय म "इत्यादि गुगानां यथा नाकर्मन युनियनमस मधननयानाकाशम्बरस For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy