SearchBrowseAboutContactDonate
Page Preview
Page 754
Loading...
Download File
Download File
Page Text
________________ (३१) अभिधानराजेन्द्रः । पवज्जा पुरतोऽतः प्रवज्यापर्यायभाषिषु शिष्याऽहाराऽऽदिषु या प्रतिबद्धा सा तथा उच्यते, एवं मार्गतः पृष्ठतः स्वजनाऽऽदिषु, द्विधाऽपि काचित् श्रप्रतिबद्धा पूर्ववत् । स्था० ४ ठा०४ उ० । तिविहा पचा पाता। तं जहा तुयावत्ता, पुयावचा, बुपाता ॥ ( तुयावद्दत्त त्ति ) 'तुद' व्यथने इति वचनात् । तोदयित्वा तोदं कृत्वा व्यथामुत्पाद्य या प्रवज्या दीयते मुनिचन्द्रपुत्र. स्य सागरचन्द्रेणेव सा तथोच्यते । ( पुयावत ति ) 'प्लुक' गताविति वचनात् । प्लावयित्वाऽन्यत्र नीत्वाऽऽर्यरक्षितवत् या दयिते सा तथेति ( बुवाबसा ) संभाप्य गौतमेन कर्षकवदिति । स्था० ३ ठा० २३० । विहा पन्जा छत्ता से जहा तुयावहता, पुयाव इत्ता, मोयावइत्ता परिपुयावहता ॥ ( तुयावइत्त त्ति ) तोदं कृत्वा तोदयित्वा व्यथामुत्पाद्य या प्रव्रज्या दीयते मुनिचन्द्रपुत्रस्य सागरचन्द्रेणेव सा तथोच्यते । ( श्रयावद्दत्त त्ति ) क्वचित्पाठस्तत्व श्रोजो वलं शारीरं विद्याssदिसत्कं वा तत् कृत्वा प्रदर्श्य दीयते सा श्रयित्वेत्यभिधीयते । ( पुयावइन्त ति ) प्लुङ गताविति - वचनात्प्लावयत्या. अन्यत्र नीत्वाऽऽरक्षितवन्तं चा दूपणव्यपोहेन कृत्या या सा पूजयिस्थेति ( बुयावहत त्ति ) संभाष्य गौतमेन कर्षकवत् वचनं वा पूर्वपक्षरूपं कारयित्वा निगृह्य च प्रतिज्ञावचनं वा कारयित्वा या सा तथोक्ता क्वचित् " मोयावदत्त ति पाठस्तत मोचयित्या सामा लात्वादासप्रप्राप्तभगिनीवदिति (परिपु यायइसलि) घृताऽऽदिभिः परिप्लुतभोजनः परिप्लुत एव तं कृत्वा परिप्लुतयित्वा सुहस्तिनो रङ्कवत् या सा तथोच्य ते । स्था० ४ ठा० ४ उ० । तिविहा पव्वज्जा पत्ता । तं जहा उवायपव्वज्जा, श्रक्खायपव्वज्जा, संगारपव्वज्जा ॥ अवपातः सेवा सद्गुरूणां ततो या सा श्रवपातप्रत्रज्या तथा श्राख्यातस्य वा प्रव्रज्येत्यभिहितस्य गुरुभिर्या साSSख्यातप्रव्रज्या फल्गुरक्षितस्येवेति । ( संगार ति ) संकेतस्तस्माया सा संगारस्य मेतार्यादीनामिवेति । अथवा यदि त्वं प्रव्रजसि तदा मया प्रवजितव्यमित्येवं या सा। स्था० ३ ठा० २ उ० । उहि पन्ना पत्ता तं जहा वायपण्यजा, भ क्खायपव्यजा, संगारपव्या, विहगगइपप । ( उवाय ति ) श्रवपातः सद्गुरूणां सेवा, ततो या प्रत्रज्या साऽवपातप्रव्रज्या, आख्यातस्य प्रव्रज्येत्यायुक्तस्य या स्यात् साऽऽख्यातप्रव्रज्या श्रर्यरक्षितभ्रातुः फल्गुरक्षितस्येवेति । ( संगार त्ति ) संकेतस्तस्मात् या सा तथा मेतार्यादीनामिव। यदि यादि तदाऽहमपि इत्येवं संकेततो या सा तथेति । ( विहगगइ त्ति ) विहगगत्या पडियायेन परिवाराऽऽदिवियोगनैकाकिनी देशान्तरगमनेन यया सा विगगतिमज्या कचिद्विगमज्येति पाठः तत्र विहतगस्येवेति दृश्यम् विह्नतस्य वा दारिद्र्यादिभिररिभिर्वेति । स्था० ४ ठा• ४ ३० । Jain Education International पवजा चउन्विहा पव्वज्जा पत्ता । तं जहा गडक्खइसा, भडबखरता, सीहक्सइना, सियालक्खइता | नटस्येव संवेगविकलधर्मकथाकरणोपार्जित भोजनाऽऽदीनाम्. ( खइयति ) खादितं भक्षणं यस्यां सा नटखादिता, नटस्पेनवा) संगराम्यधर्मकथनलाः भावो यस्यां सा तथा एवं भटाऽऽदिष्वपि, नवरं भटस्तथाविधवलोपदर्शनलब्धभीजनाऽऽदेः खादिना बाको या सिंहः पुनः शौर्यातिरेकाश्यपानस्य यथारन्धभक्षणेन वा खादिता तथाविधप्रकृतिर्वा, शृगालस्तु न्यग्वृत्योपात्तस्यान्याम्यस्थानभक्षणेन वा खादिता तत्स्वभावो वेति । ४ । कृषिदृष्टान्तःason किसी पत्ता । तं जहा- वाविया, परिवाविया, निंदिया, परिगिदिया। एवामेव चउब्विा पव्वज्जा पत्ता । तं जहा - वाविया, परिवाविया, सिंदिया, परिगिंदिया | कृषिधन्यार्थ क्षेत्रकर्षणम् ( वाविय ति ) । सकृद्धान्यव - पनवती । (परिवाविय त्ति ) द्वित्रिर्वा उत्पाद्य स्थानान्त रात परिपाषिषत् (विदिय ति) एकदा विजातीयतृणाऽऽद्यपनयनेन शोधिता निन्दिता । (प. रिनिंदिय सि) द्विखयाऽऽदिशोधनेनेति तु ( वाविया) सामायिकाऽऽरोपणेन । (परिवाविया ) महानिरतिचारस्य सातिचारस्य वा मूलप्रायचित्तदानतः ( निंदिया) सकृदतिचाराऽऽ लोचनेन (परिि दिया । पुनः पुनरिति । धान्यपुत्रञ्जसमानापापव्वज्जा पाता। तं जहा-जियममाया, चिरपिसमाया, घाविखित्तसमाणा, पण्यसंकड्डियसमाणा । (पुंजियसमा ति ) ले विजीकृत धान्यमाना सकलातिचारकचवरविरहेण लब्धस्वस्वभा वत्वात् एकाऽन्या तु खलक एव यद्विलितं विसारितं वायुना पूतपुञ्जीकृतं धान्यं तत्समाना या हि लघुमाऽपि यज्ञेन स्वस्वभाव लक्ष्यत इति । अन्या तु यद्विकीर्णे गो. खुरचुरणतया विक्षिप्तं धान्यं तत्समाना, या हि सहसमुत्पन्नातिचारकच वरयुक्तत्वात्सामथ्र्यन्तरापेक्षितया कालपलभ्यस्वस्वभावा सा धान्यविकीर्यसमानोच्यते । अन्या तु यत्कर्षितं क्षेत्रादाकर्षितं खलमानीतं धान्यं तत्समाना, या हि बहुतरातिवापेत्तरकालप्राप्तव्यरूपस्वभावा सा धान्यसङ्कर्षितसमानेति । इह च पुञ्जिताऽऽदेर्धान्यविशेपणस्य परनिपातः प्राकृतत्वादिति । इयं च प्रवज्या एवं वि चित्रसंज्ञावशाद्भवतीति । स्था० ४ ठा ४ उ० । दशविधा प्रवज्या दसविहा पव्त्रा पत्ता । तं जहा- " छंदा रोसा परिजुया सुविधा परिस्सुमा नेत्र सारणिवा रोगणिया, अ सादिया देवसती ।। १ ।। " बद्धानुधिया । - " छंदागाहा "- ( बंद त्ति ) छन्दात् स्वकीयादभिप्रायविशेमाझेोविन्दवावकश्व सुन्न वा परकीयात्र For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy