SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ पसिस्सयण अभिधानराजेन्द्रः। पल्लग तरुणैराकाणे नित्यमुपाश्रये शेषसादीनां रक्षणार्थ गणिन्या पुरुषद्वेषिण्या गणिकया ग्रहणं, ततस्तस्याः पतिः संजातः, गुरवे निवेदिता गुरुभिश्च श्रात्रोः कशितं,तत. पृथगुपाश्रो कियत्यपि काल गत समागताभ्यां भगिनीभ्यां प्रत्यभितां गृहीत्वा स्थितौ,तयोर्मध्यादेको भिक्षार्थ हिरडते,पकम्तां शाय भूयः प्रत्राजित इति । ०४ ग्र०।। रक्षति । किमर्थ पुनस्तस्या रक्षरामेवं तौ कृतवन्तावित्याह- पलिहा-देशी-मूर्ख, दे० ना० ६ वर्ग २० गाथा । ( इक्लागा इत्यादि ) इन्ताकव इक्ष्वाकुवंशनृपतयः प्रजाः पलिहस्स-देशी-ऊर्ध्वदारी, दे० ना० ६ वर्ग १६ गाथा। सम्यर, पालयन्तोऽपालयन्तश्च यथाक्रम तदीयपुरयपापयोदशभागं लभन्ते, सर्वेऽपि च वृष्णयो हरिवंशनृपतय एव- पलिहा-देशी-ऊर्ध्वदारी, दे० ना० ६ वर्ग १६ गाथा । मेव पद्भागं लभन्ते, अस्माकं पुनः प्रवचने प्राचार्याः सा पलीण-प्रलीन-त्रि० । कर्षण लीने, भ० २५ श) ७ उ० । धुसाध्वीजनं संयमाऽऽत्मप्रवचनविषयप्रत्यपायेभ्यः सम्यक् पालयन्तो वा यथाक्रम पुण्यपापं चाईमर्द्धन विभजन्ति,श्रत सूत्र० । सम्बद्धे, सूत्र०१ श्रु० १ १०४ उ०। (अस्य विस्तपव तो तांरक्षितवन्ताविति भावः । ततश्च (वरिहकुमारेहि रतो व्याख्या 'धारणाववहार'शब्दे २७४६ प्रष्टे ६५३ व्य वहारगाथायां गता) त्ति ) वृष्णयो यादवास्तेषां कुमारौ वृष्णिकुमारी, वृष्णिकुमारौ शशकभसकावित्यर्थः । ताभ्यां तुरुमिणीनगर्यामु पलीवणया-प्रदीपनता-स्त्री० । संधुक्खिमुद्दीविय-मुजा. पसर्गकारी तरुणजनो स्यान हथमथितविप्ररब्धः कृतस्तत्र लि पलीविरं जाण । संदुमिअंऊसिक्कि उत्तिश्रयं च हतश्चपटाऽऽदिना मथितो नाम भ्रान्ति प्रापितो प्रिरब्धो तेविअं॥१६॥ पाइ. ना.१६ गाथा। स्वार्थे तल । नाशने. विविधखरपरुषवचनैः प्रकर्षण निवारितः । एवं प्रभूत नि० चू०१६ उ.। लोकबिराधित सति किं करिष्यति पश्चाद्भिक्ष हिराडमानः पल्लुनरा-पक्ष्योत्तरा-स्त्री० । एकैकपलवृद्धिसूचिकायां रेखाशशको भसको वा; भक्तपानलाभाभावान्न किमपीति भावः । याम् , ज्यो०२ पाहु। ततः सुकुमारिकया भ्रात्रोरनुकम्पया परिज्ञा भक्तप्रत्याख्यानं, पलेमान-प्रलीयमान-त्रि० । प्रकर्षण लीयते प्रलीयमानः । ततं मरणसमुद्धातन समरहतां कालगनेयमिति ज्ञात्वा एको भाएडमुपकरणं द्वितीयस्तस्या गृहीतवान्, ततः शीत. सूत्र० १७० १३ अ० । पौनःपुन्येन कृतजन्माऽऽदिसन्धाने, लवातेन आश्वस्तायास्तस्था वणिजा ग्रहणं. कालान्तरेण च आचा० १ श्रु०४ अ०१ उ०।। भ्रातृभ्यां साक्ष्येण प्रत्यभिज्ञाय दीक्षा प्रदत्तेति व्याख्यातं | पलोएमाण -प्रलोकयत्-त्रिक दोघां हाट दिक्षु प्रांक्षपति, निम्रन्थीसूत्रम्। भ० १५ श । उपादेयतया प्रेक्षमाणे, औ०। श्रथ निर्ग्रन्थमूत्रं व्याच - पलोट्टण-प्रत्यागमन-न० । उत्थाने, व्य०१ उ० । एसेव गमो नियमा, निग्गंधीणं पि होइ णायव्यो । पलोहफेणाउल-प्रत्यागतफेनाऽऽकुल-त्रि० । प्रवृत्युत्पनेन फेतासिं कुलपव्वजा, भत्तपारेला य भातुम्मि ॥३७६।। नेन व्याप्ते, ज्ञा० १ थु० १ अ।। एष एव गमो नियन्धस्य परिष्वजनं कुर्वन्तीनां निर्ग्रन्थीनां पलोट-प्रति-श्रा-गम-धा० । यतो गतस्तवैवाऽऽगमने, "प्र. सातव्यो भवति, नवरं तासां निर्ग्रन्थीनां संबन्धी (कुल त्ति) त्याङा पलोहः।" ॥८।४। १६६॥ इति प्रत्यापूर्वस्य एक कुलोद्भवा भ्राता रूपवान् प्रवीजतस्तस्यापि क्रमेण भक्त गमधातो' पलीट्टाऽऽदेशः । 'पलोट्टइ । पञ्चागच्छह ।' प्रत्यागएरिज्ञा संजाता। च्छति। प्रा०४ पाद। __इदमेद व्याचले पलोडजीह-देशी-रहस्यभेदिनि, देख्ना०६ वर्ग ३५ गाथा । विउलकुले पव्वइते, कप्पटक किढिय कालकरणं च । जोवण तरुणीपेल्ल ण, भगिणी सारक्खणे वीसुं ॥३७७।। पलोभिय-प्रलोभित-त्रि० । प्रकृष्टं लोभं कारिते, " णियसो चेव य पडियरणे, गमतो जुवतिजणवारणपरिसा । दसणेण पलोभिया कयणियाणा।" प्रा० म०१ अ)। कालगतो त्ति समोहतो, उज्झण गणिया पुरिसदेसी ३७८ पलोय-प्रलोक-पुं० । प्रलोक्यत इति प्रलोकः । लोके, प्रा० मा २० । क्वापि विपुलकुले समुद्भूतं भगिनीद्वयं प्रव्रजितं. ततः कुलं वंशस्तथैव सर्वोऽपि प्रक्षीणो, नवरमेकः कल्पस्थको पलोयण-प्रलोकन-न। पर्यालोचने, प्राचा०२१०४ चू। जीवति, ततः ज्ञानदर्शनाय गतेन तेनार्यिकाद्वयन किटिका । १०१ अधि० काय काटका। स्थविरा, मातेत्यर्थः । तत्प्रभृति कुटुम्बस्य कालकरणं श्रुतं. पलोयणा-प्रलोकना-स्त्री०। प्रलोकनं प्रलोकना। प्रर्पणास च कल्पस्थकः प्रवज्य गुरूणां दत्तः, यौवनं च प्रा- लोके, ओव० । “जे भिक्खू संखडिपलायणाए असणं पा. प्तोऽसावतीव रूपवान् समजनि, ततस्तरुणीति प्रेर्यते, ततो | णं खाइमं साइमं पडिग्गाहेइ। ” नि चू० ३ उ।। गरूणामाज्ञया ते भगिन्यौ विष्वगुपाश्रये नीत्या संरक्षि पल्ल-पल्य-नाशकटकाऽऽदिकृते धान्याऽऽधारविशषे.स्था. तवत्यौ । कथमित्याह-स एव प्रतिचरण रक्षणे गमो भवः ३ ठा० १ उ० । अनु० । रा०। ति, यः सुकुमारिकाया उक्तः । एवं युवतिजनवारण क्रियमाणे तस्य भगिनीदुःखं तथाविधं दृष्ट्रा भक्तपरिक्षा, तः | पल्लंक-पल्यङ्क-पुं० । शाकभेदे, प्रव०४ द्वार। तः समवहतः कालगत इति विज्ञायोज्झनं परिठापन, पल्लग-पल्यक-पुं० । (पाल-खंच) लाटदेशप्रसिद्धे. धान्यातस्य च स्त्रीस्पर्शण समाश्वासितस्य पुनश्चतन्ये संजाते धारविशंष, प्रज्ञा० ३३ पद । श्रा० म०। विश० ।नं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy