SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ (७२३) पलि उचणा अनिधानराजेन्द्रः। पसिनोवम प्रतिकुश्चना । व्य०१ उ०। (मासिकाऽऽदिपरिहारस्थानाsप. एहिं ववहारिएहिं श्रद्धापलिश्रोवमसागरोवमेहिं नत्थि किंचि अस्य प्रतिकुश्चकस्य दृष्टान्तः 'परिछत्त' शब्देऽस्मिनंव जागे पोयणं, केवलं पलवणा पत्मविजइ । से तं ववहारिए १४५ पृष्ठे व्याख्यातः) श्रद्धापलिअोवमे। से किं तं सुहुमे श्रद्धापलिभोवमे। पलिउंचमाण-प्रतिकुञ्चमान-त्रि० । गोपयति, प्राचा०२७० सुहुमे श्रद्धापलिओवमे से जहाणामए पल्ले सिमा १च.५ अ० २ ०। जोअणं आयामविक्खंभणं जोअणं उडे उबेहेणं तं तिपलिउंचिय-प्रतिकुञ्च्य-श्रव्य० । 'कुश्च कुञ्च' कौटिल्याल्पो गुणं सविसेसं परिक्खेवेणं, से णं पल्ले एगाहिअबेत्राहिनाबयोः । परि सर्वतो भावे परि समन्तात् कुञ्चित्वा कौटि. तेत्राहिम जाव भरिए बालग्गकोडीणं, तत्थ णं एगमेमे सामाचर्य परिकुच्य । सूत्रे "डश्चक्रपिण्डाऽऽदीनाम्"इति वि. कम्पवचनतो रेफस्य लकारभावः । कौटिल्यमापाद्येत्यथे, व्य. बालग्गे असंखेजाई खंडाई कजइ, ते गं बालग्गा दिट्टी १ उ० । गोपयिरवेत्यर्थे, प्राचा० २ भु०१ चू० १ अ० ११००। भोगाहणाओ असंखेजइभागमेत्ता सुहुमस्स पणगसुहुमनि० चू। सरीरोगाहणाओ असंखेजगुणा, ते णं बालग्गा णो अपलिउंजिय-परियौगिक-पुं० । परि समन्ताद यौगिकाः । प.] ग्गी०जाव नो पलिविद्धसिजा नो पूइत्ताए हव्यमागच्छिज्जा, विज्ञानिनि, न.२ श० ५ ०। ततो णं वाससए वाससए एगमेगं बालग्गं अवहाय जावपलियोवम-पल्योपम-न० । पल्य नोपमा येषु तानि पस्योप इएणं कालेणं से पल्ले खीणे नीरए निल्लेवे णिट्ठिए भवइ, मानि । असंख्यातवर्षफोटीकोटिप्रमाणेषु कामविशेषेषु,स्था०२ से तं सुहुमे श्रद्धापलिप्रोवमे । " एएसिं पल्लाणं, कोडा ०४३०। कोडी भवेज दसगुणिया । तं सुहुमस्स अद्धासा-गरोवमसे किंतं पलिमोवमेपलियोवमे तिविहे पामते । तं जहा स्स एगस्स भवे परिमाणं ॥१॥" एएहिं सुहुमेहिं श्रद्धाउद्धारपलिओवमे, अद्धापलिश्रोवमे, खेत्तपलिअोवमे अ। पलिओवासागरोवमेहिं कि पोषणं १ । एएहिं मुहुमहिं तत्न पल्पोपमं विधा । तद्यथा-( उद्धारपलिश्रोवमे इत्यादि) श्रद्धापलिअोवमसागरोवमेहि नेरइअतिरिक्खजोणिमातत्र वधमाण खरूपवालाग्राणां तत्खण्डानां था, सद्वारेण स्सदेवाणं आउअं मविञ्जति (१३६)। द्वीपसमुद्राणां वा प्रतिसमयसमुद्धारण मपोद्धरणमुद्धारः, त. द्विषयं तत्प्रधानं वा पल्पोपममुद्धारपल्योपमम् । तथा-श्रद्धे (से किं तं श्रद्धापलिप्रोवमे इत्यादि) इदमप्युद्धारपल्योति कालः, स चेह प्रस्तावाद्वक्ष्यमाणबालाग्राणां, तत्ख पमवत्सर्व भावनीयं, नवरमुद्धारकालस्येद्द वर्षशतमानत्वाद् एडानां वा प्रत्येक वर्षशतलक्षण उद्धारकालो गृह्यते । अ व्यावहारिकपल्योपमे संख्येया वर्षकोटयोऽवसेयाः, सूक्ष्मपथवा-यो नारकाऽऽद्यायुःकालः प्रकृतपल्योपममेयत्वेन वक्ष्यते ल्योपमे त्वसंख्येया इति । अनु० । (नैरथिकादीनां स्थितिस एवोपादीयते, ततस्तत्प्रधानं पल्योपममझापल्यापमं, परिमाणम् ठिह' शब्दे चतुर्थभागे १७१७ पृष्ठे उक्तम् ) तथा क्षेत्रम् आकाशं तदुद्धारप्रधानं पल्योपमं क्षेत्रपल्योपमा से तं सहमे अद्धापलिनोवमे । से तं श्रद्धापलिनोवमे । (१४२)। म् । अनु।(उद्धारपल्योपमव्याख्या 'उद्धारपलिश्रोवम' शब्दे | उक्त सप्रयोजनमद्धापल्योपमम् । अनु०।। द्वितीयभागे ८२ पृष्ठादारभ्य गता) से कि तं खेत्तपलिप्रोवमे ?। खेत्तपलिओवमे दुविहे पअथाऽद्धापल्योपमं निरूपयितुमाह पत्ते । तं जहा-सुहुमे अ,वावहारिए अ। तत्थ णं जे सुहुमे से किं तं श्रद्धापलिभोवमे । श्रद्धापलिभोवमे विहे प- से उप्पे, तत्थ ण जे से ववहारिए से जहानामए पल्ले सिमा सत्ते । तं जहा-सुहुमे अ, वावहारिए । तत्थ वंजे से जोअणं पायामविक्खंभेणं जोधणं उब्बेहेणं तं तिगुणं समुहुमे से ठप्पे, तस्थ सं जे से वावहारिए से जहानामए विसेसं परिक्खेवणं, से णं पल्ले एगाहिभबेमाहितेमाहिपन्ले सिमा जोभणं मायामविक्खंभेणं जोमणं उब्वेहेणं भजाव०भरिए बालग्गकोडीणं,ते ण बालग्गा णो अग्गी नं तिगुणं सविसेसं परिक्खेवेणं से खं पल्ले एगाहियवेत्रा- डहेजा जाव णो पूहत्ताए हबमागच्छेजा, जे णं तस्स हिअतेआहिसजाव भरिए बालग्गकोडीणं, ते णं बालग्गा पल्लस्स आगासपएसा तेहिं बालग्गेहिं अप्फुन्ना तमो गं यो अग्गी डहेजा जाव नो पलिविद्धंसिक्षा नो पूइत्ताए ह- समए समए एगमेगं ागासपएसं अवहाय जावइएसमागच्छेजा, ततो णं वाससए वाससएरंगमगं बालग्गं ण कालेणं से पल्ले खीणे जाव निट्ठिए भवइ से तं प्रवहाय जावइएणं कालेणं से पल्ले खीणे नारए निल्लेवे नि- | ववहारिए खेत्तपलिअोवमे । “एएसिं पल्लाणं, कोडाकोडी हिए भवइ,से तं वावहारिए अद्धापलिमोवमे । “एएसिं पल्ला- | भवेज दसगुणिमा । तं ववहारिअस्स खेत्तसागण कोडाकोडी भविज दसगुणिता । तं ववहारिअस्स अद्ध- रोवमस्स एगस्स भवे परिमाणं ॥१॥" एएहिं ववहासागरोवमस्स एगस्स भये परिमाणं ॥१॥" एएहिं वव- रिएहिं खेत्तपस्लिोवमसागरोवमेहिं किं पयोभणं । एएहिं हारिएहिं श्रद्धासागरोपमपलिमोवमेहि किं पोमणए- वहारिएहि नस्थि किंचि पभोप्रणं, केवलं पसवण्णा प Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy