SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ पलंब माभिधानराजेन्द्रः । पलंब व षोडशसु गमेषु प्रायश्चित्तम्। प्ररूपणायामयमादेशः-(चउ. गुरुगा दिज जा लहुगोत्ति ) अस्य भावना-भाचार्यस्थाss. गतस्य स्थातुं न ददाति, भागन्तुको वा प्रेरयति, योरपि चत्वारो गुरवः,उभयगुरुकाः,प्राचार्यो वृषभस्य न प्रयच्छति, वृषभो वा बलात्तिष्ठति चतुर्लघवः, तपसा गुरुकाः, भाचार्य एवाभिषेकस्य न ददाति, अभिषेको बलात्प्रेरयति मासगुरु, कालेन गुरुः, प्राचार्यः सामान्यभिक्षोरायातस्य स्थातुं मानुजानीते श्रागन्तुको वा भिक्षुर्बलादेवावतिष्ठते मासलघु, उमयतो लघुकम् । एवं शेपेष्वपि द्वादशसु गमेषु चतुगुरुकाऽऽदिक लघमासान्तं तपःकाखविशेषितमेवमेव प्रायश्चित्तम् । तदेवं संयतानां संयतः सह चारणिकया षोडश विकल्पा उक्ताः । अथ शेषविकल्पप्रदर्शनायाऽऽहएमेव य भयणा वी, सोलसिया एकमेकपक्खम्मि । उभयम्मि वि नायब्बा, पेल्लमदेंते च जं पावे ॥ २७१ ॥ पधमेव एकैकस्मिन् पक्ष षोडशिका भजना भङ्गरचना क. संवा । यस्तदुनयरूपो गयो न भवति किं तु केवल एव सं. यतपकः, सवतीपको वा, स पकैकपकोऽभिधीयते । तत्र संयसानां संयतैः सह प्रथमा षोडश नही। साच समपञ्च जाबिता । अथ संयतीभिः परिगृहीते क्षेत्रे अपरा: संयस्यः समागान्ति, तत्रापि प्रवर्तिनीगणाबच्छेदिन्यभिषेकाभिक्षुणीभिः पूर्वस्थिताभिः सह प्रत्येकमागन्तुकप्रतिनीगणावच्छेदिन्थ. भिषेकाभिकणीरूपाणां चतुर्या पदानां चारणिकां कुर्वणिरेव. मेव द्वितीया पोमशनङ्गी संयतीभिश्चतुर्विधानिरागाव. सीनिवमेव तृतीया षोमशभङ्गी, संयतीनां चतुर्विधानां पूर्व. स्थितानां संयतेश्चतुर्विधरेवाऽऽगच्छद्भिवमेव तुरीया षोडशभ. हाससंख्यथा जाता भङ्गानां चतुःषष्टिः। एतेन केवल संयतः संयतीपक्कचारणिकया लब्धः । अथोभयपकमधिकृत्याऽऽह-(उ नयम्मि वि नायव ति) उभयशब्देनोभयगणाधिपतिः परिगृ. छते,तत्राऽप्येवमेव जहरचना ज्ञातव्या। तथाहि-चतुर्विधोनय. गणाधिपतिभिः परिगृहीते के चतुर्विधैरेवाऽगन्तुकसंयतैरागच्चद्भिः पूर्वोक्तनीधैय घोमश नगा। तथा--तैरेव परिगृहीते प्र. बर्सिम्यादिभेदाचतुर्विधाः संयत्यो यदागच्छेयुस्तदापि षोमश भक्ताः,चतुर्विधेषु तदुभयगणाधिपतिषु पूर्वस्थितेषु चतुर्विधा. मामघोनयगणाधिपतीनामागमनेऽप्येवमपि षोमश भनाः।च. मुर्विधसंबतेषु पूर्वस्थितेषु चतुर्विधा उत्जयगणाधिपतय भागपेयः। अत्रापिषोमश भताः। एवं चतुर्विधसंयतीषु चतुर्विधानाभयोभयगणाधिपतीनामागमने षोमश भाः। एवमेताः पञ्च पोमशभायः संजाता,पञ्चन्निश्च षोमशभङ्गीभिलब्धा भानामशीतिः पूर्वोक्ता, पकैकपक्वविषयया भङ्गकचतुःषष्टया मीयते जातं.चतुश्चत्वारिंशं शतं भक्तानाम् प्रायश्चित्तं च सर्वत्र प्राग्यद अव्यम् । (पेलनमर्दिते य जे पावे ति) एतस्पदं सर्वभारनुपाति प्रतिपत्तव्यम् । श्रापूर्यमाणे केले आगन्तुको यदि बास्प्रेय निष्ठति तनो वास्तव्या निर्गचन्तोऽयमौदर्यसमुत्थमात्मसंयमविराधनां यत्प्राप्नुवन्ति निष्पनं प्रायश्चित्तमागन्तुकामाम अथ वास्तव्याः पूर्यमाणे के प्रागन्तुकानां स्थातुं न बदनि, ततो यदागन्तुका बहिः पर्यटन्तो भक्ताऽऽदिकमलभमाना बिराधनां प्राप्नुवन्ति तनिष्पन्नं वास्तव्यानामापद्यते । घाई यद्येवं कुर्वतामेतत्प्रायश्चित्तकदम्बमुपढोकते तहि सांप्रत स्यपकस्य दूर दूरगौव स्थातुं युक्तम् । अत्रोच्यते चउवग्गो वि हु अत्यउ, असंथरागंतुगा य वच्चंतु । वत्थव्वा व असंथर, मोत्तु गिलाणस्स संघार्ड ॥२७२॥ चतुर्वर्गों नाम वास्तव्याः संयताः,संयस्यश्च भागन्तुकाः संयता, संयत्यश्च । एते चत्वारोऽपि धर्मा एकस्मिन् क्षेत्रे यदि संस्तरम्सि तहिं तिष्ठन्तु,न केनापि परस्पर मत्सरः कर्तव्यः,यदि संस्तरण न भवति तत पागन्तुका प्रजन्तु प्रधागन्तुकजरूकं तत केत्र. मागन्तुका वा मादेशिका आखेदकामवन्तः,ततो वास्तव्या प्रारम. मस्तेषां वा प्रसंस्तरणे निर्गच्छन्ति । एवमागन्तुका वास्तव्या या ये निर्गरकन्ति तेषां यदि कश्चित् नानो भवेत् ततो सामा संघाटकस्तिष्ठति, तं मुक्त्वा शेषाः सर्वेऽपि गवन्ति । एमेव संजईणं, बुद्दीतरुणीव जुंगितकमाई। पायादिविगल तरुणी, य अथए बुडिभो पेसे ॥२७३॥ एवमेव संयतवत् संयतीनां निर्गमनविधिरभिधातव्यः, परमत्र द्विकभेदः कर्तव्यः । कथमित्याह-वृद्धानां तरुणीमां च मध्ये यदि प्रत्यपायं ततस्तरुपयो गच्छन्ति, वृक्षा भासते। तथा जुनितानामजुङ्गितामां च जुड़ितास्तिष्ठन्ति, प्रजुङ्गिका बजन्ति । जुङ्गिता द्विविधा:-जातिजुनिताः, शरोरङ्गिताश्च । तत्र जातिभिता गचम्ति,शरीरभिताः पादा. अदिविकलास्तत्रैवाऽसते, तरुण्योऽपि यदि समस्यपाथं मार्गाऽऽदी ततस्तवैवाऽऽसते, वृक्षास्तु प्रेषयत् । एवं तेसि ठियाणं, पत्तेगं वावि अहव मिस्साणं । भोमम्मि असंथरणे,इमा उ जयणा उ जहिँ पगयं ।२७४। प्यमनन्तरोक्तप्रकारेण तेषामाचार्याऽऽदीनां तत्र के प्रत्येक चा एकतरवगरूपेण,मिश्राणां वा द्विवर्गचतुर्वर्गरूपतया खिता. माम अषमकाले मसंस्तरणे श्यं यतना यस्यामिदं प्रसम्बत्र प्रकृतम्। तामेबाहओयणमीसे निम्मी-सुवक्खडे पक्क आमपत्तेगे। साधारण सग्गामे, परगामे भावतो विभए ॥ २७५ ॥ ओदनम् १ मिश्रोपस्कृतम् निर्मिश्रोपस्कृतम् ३ पकम ४ मा. मम५ प्रत्येकम् साधारणम् ७ पतानि सप्तापि यथाक्रमं प्रथम स्वग्राम सतः परनामे प्रहीतव्यानि,भावतोऽपि यान्यपि भिन्नामि ताम्यपि यतनापरिपाटिप्राप्तानि भजेत सेवेत, गृह्णीयादिस्यः । इति द्वारगाथासमासार्थः। अथ प्रतिद्वारं विस्तरार्धमभिभित्सुरोदनद्वारमाहबत्तीसाई जा ए-को घास खवणं वन विय से हाणी । भावासएसु अत्थउ, जा छम्मासे न य पलंबे ॥२७६।। मोदनस्य दानिशकवला: पुरुषस्य प्रमाण माहारः, यदि ते एकेन कवलेन न्यूमा द्वात्रिंशत्करला लभ्यन्त तस्तिष्ठत, यदि सस्थाऽवश्यकयांगा न परिहीयन्ते, एवमे कैकं कसं परिहा. पयता तावद्वक्तव्या यावत् यद्यको प्रासः कवलः प्राप्यते, ततस्तनधास्तां यदि तस्याऽऽवश्यकयोगान परिसीयन्ते,माचप्र. सम्बानि गृहातु। अथकोऽपि कवलोम प्राप्यते सतपक दिवस कपणमुपवासं कृत्वा, पास्तां द्वितीये दिवसे द्वात्रिंशाक मे पारयतु । यदि तावन्तो न लभ्यते,एकैककषलपरिहाया ताब. कम्यं यावत् योकोऽपि कवलोम शब्धस्ततः पष्टुं कस्वा स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy