SearchBrowseAboutContactDonate
Page Preview
Page 740
Loading...
Download File
Download File
Page Text
________________ (rie) पलंब त एव दोषा ज्ञातव्या ये अभिन्ने भणिताः सविशेषतरा भवेसुः कथमित्याह विकुर्वन्ति तं बेटका चाराल पादानं तेन था। खियो भुतपूर्यास्तासां जानत काष्ठादिसन्दानितप्रलम्बे विकुषिताङ्गादानक ऐस अधिकतरा दोषा उपक अथाऽर्थतः कारणिकं खूपदर्शयाहविभिन्न पिन कप्पलहुआ मासां दोस आगाई । तं कप्पती न कप्पर, निरत्थगं कारणं किं तं ? || २५७ || यदपि सूत्रे विधिभिन्नमनुज्ञातं तदपि न कल्पते, यदि गृहन्ति ततो मासलघु, आशा ऽऽदयश्च दोषाः । श्राह - ननु सूत्रे भ णितं तद्विधिभिन्नं कल्पते । गुरुराह-यद्यपि सूत्रे अनुज्ञातं त थाऽपि न कल्पते । यद्येवं तर्हि निरर्थकं सूत्रम् । नैवम् । कारशिकं सूत्रम् आह किं पुनस्त कारणं यद्यापि नाभिधीयते। उच्यते ब्रूमः श्रभिधानराजेन्द्रः । गेलन दाणोमे, तिविहं पुरा कारणं समासेण । गेलने पुष्युतं बद्धावर इमं ओमे ॥ २५८ ॥ लानत्वमध्वा श्रवमैौदर्यमेतत् समासेन संक्षेपेण त्रिविधं कारणम् । तत्र ग्लानत्वे इहैव प्रलम्बप्रकृते " विज्जे पुच्छरा इत्यादिपूर्वोक्तं द्रष्टव्यम् । श्रध्वनि तु उपरि अध्वसूत्रे चोदेशके भष्यते नन्तरमेवाम द्रष्टव्यम् । जयणा निगंधी भिन्नं, निग्गंथागं च भिन्न भिन्नं तु । जर कप्पर दोहं पी तमहं वोच्छे समासेणं || २५६ || निर्ग्रन्थीनां नियमाद्विधिना षष्ठे भङ्गे भिनं, निर्ग्रन्थानां चतुर्थनीयाङ्गः भिभि वा यथा द्वयोरपवर्गयोः कल्पते तदहं वक्ष्ये समासेन । 1 यथाप्रतिज्ञातमेव निर्वाहयतिओमम्य तोसलीए, दोयह वि बग्गाण दोगु खेनेसु । जयद्विपाण गहणं, भिन्नाभिन्नं च जयणाए ।। २६० ।। श्रवमकाले साधवः साध्व्यश्च तोसलिविषयं गत्वा स्थिताः तत्र द्वापि वर्गों द्वयोः देशयोःस्थिती संयताः द्वितीयनि संघस्य इत्यर्थः । तथा यदुत्सर्गत एकत्र क्षेत्र मिलितौ नावतिष्ठेते एवैव यतना, तया स्थितायतनास्थितौ । यद्वा- साधुसाध्वी प्रायोग्यं विधि ग्राहयित्वा यो स्थितौ तौ यतनास्थितौ तयोरेवं स्थितयो र्यतनया वक्ष्यमाण भिन्नस्याभिन्नस्य वा ग्रहणं कल्पते । आह-कोऽयं नियमो येन तोसलेरेव ग्रहणं कृतम् ? । उच्यते Jain Education International जंगलदेने वाले पिसा वि तोसलिग्गहणं । पार्यच तत्व वासति परपलंबो अ अभो वि ।। ३६१।। देशो द्विधा -अनूपो, जङ्गलश्च । नद्यादिपानीयवहुलो अनूपः, तद्विपरीतो जङगलः, निर्जल इत्यर्थः । यथा श्रनूपोऽजङ्गल इति पर्यायी नत्रा सलिंदेश या नृपो यथास्मिन् देशे वर्षणं विनापि सारणीपानीयैः सम्यनिष्पत्तिः । अपरं च तत्र तोलिदेशे प्रायोनि विनऐ सस्पेषु प्रलम्बी भवति पालिः १८० पलं प्रचुरप्रलम्बः । तत एतैः कारणैस्तोसलिग्रहणं कृतम् । श्र न्योऽपि य ईदृशः प्रचुरप्रलस्वस्तत्राप्येष एव विधिः । पुच्छ सहुभीयपरिसे, चथड भंगे परम अगुवाच । सेसतिए नाना, गुरुवा परियो जं च ।। २६२ ॥ पृच्छति यदुकं भवद्भिर्द्वयोः वर्गयोः क्षेत्रद्वयस्थितयोरित्या दि.तव संयतीनां पृथक् क्षेत्रे स्थितानां व्यापारी वोढुं दुःशको भवति, दोषदर्शिनश्च यूयं पृथक् क्षेत्र स्थापयत यतश्च दोषाः समुत्पद्यन्तेयतां नोपादानुमुचितम् प्रभवन व तंत्र तत्र प्रदेशे संयत्यः प्रव्राजनीया उक्ता एव, अतः पर्यनुयुज्यते किं परिवर्तयितव्याः संयत्यः उत नेति । गुरुराह-नस्त्यत्र कोsपि नियमो यदवश्यमेव परिवर्त्तयितव्या न वेति । यदि पुनः प्रव्राज्य न्यायतः परिवर्त्तयति ततो महत कर्मनिर्जरामासादयति । अथान्यायतः परिवर्त्तयति ततो महामोहमपचित्य दीर्घसंसारपातयति किशन प रिवर्त्तयितव्याः । उच्यते ( सहुभीयपरि से त्ति) सहिष्णु भी - तपदि पदद्वयेन चतुर्भङ्गी । सा त्रयम्-सहिष्णुरपि भीत परिषदपि १, सहिष्णुर्न भीतपरिषत् २, असहिष्णुः परं भीतपरिषत् ३ असहिष्णुरीपरिषतिसम र्थः संयतीप्रायोग्य क्षेत्र वस्त्र पात्राऽऽदीनामुत्पादनायां प्रभविपुः सहिष्णुरुच्यते यस्य तु सर्वोऽपि साधुसाध्वीवर्गो भयान्न कामप्यक्रियां करोति स परिवत् तत्र प्रथमपु वर्त्तमानो नानुज्ञाता, यदि परिवर्त्तयति तदा चत्वारो गुरुकाः। ( जं च त्ति ) द्वितीय आत्मना सहिष्णुः परमभीतपरिपत्तया स्वच्छन्दप्रचाराः सत्यो यत् किमपि ताः करेष्यन्ति तत्सर्वमयमेव प्राप्नोति । तृतीयभङ्गे तु स्वयमसहिष्णुतया ताखामङ्गादीनि दारावरतिक्षिम् चतुर्थे भने द्वितीयतृतीयभङ्गदोषानेव प्राप्नोति । निमुद्दिश्याऽद जह पुराव्यांवेभी, जावजीवाएँ ताओं पाले । अन्नासति कथ्ये विदु, गुरुगा नजरा पिउला ।। २६२ ।। जं दरभ्युपगमे तथार्थताः प्रथमतोऽपि यतस्ततः प्रत्राजयितुं न कल्पते, यदि पुनः प्रमाजयति ततो यथोक्तविधिना यावज्जीवं ताः पालयति, योगक्षेमविधानेन सम्यक् निर्वाहयतीत्यर्थः । स प्रथमभङ्गवतीं यदि जिनकल्पं प्रतिपरपाका परिचय नमः किं करोतु इ ति चिन्तायां यद्यस्ति तदीये गच्छे कोऽव्यार्थिकारणां विधिना परिचर्त्तापफस्ततस्तस्य समय जिन प्रतिपद्यताम्। अथ नास्त्यन्यां वर्त्तापकस्तर्हि मा जिनकल्पप्रतिपत्तिं करोतु किं त्वार्थिका एव परिवर्त्तयतु । कुत इत्याह- अन्यस्य वर्त्तापकस्यासत्यभावे जिनकी प्रतिमाने दुनिया गुरुकाः । ग्रह-सफलकर्मकार जनकल्प प्रति पद्यमान किमेवं प्रायश्चित्तमाह-यद्यस्मात्कारणाजिनकल्पं प्रतिपन्नस्य या निर्जरा तस्याः सकाशाद्विपुला निर्जरा यथावत् संवतीं परिपालयता भविष्यतीति युक्तियुक्तमेव प्रायश्चित्तम् । श्रथ 'जयडियारा गहणं" इति यदुकं तत्र यया यतनया स्थितास्तामाह उभयगणी पेहेऊ, जड़ सुद्धं तत्य संगती खेति । For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy