SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ पंचमी पंचमीपञ्चमी श्री प्रतिपदाः पञ्च व्यापारमितायतिथी, ६० प० | ज्यो० । ङसिभ्यांत्र्यसितिविभक्तिनेदे, "वायाणे पंचमं । ।" अनु० । स्थान पहिलो पोच पञ्चभिर्मुष्टिनि शिराके शापनयने (ऋषभः) "वयमेव उर्दि हाई हिलयं करे।" स्वयमेव चतसृति/मुभिः करणभूतानि र्बुञ्चनीय केशानां पञ्चमनागलुचि कानिरित्यर्थः । लोचं करोति अपराङ्गराऽऽदिमोचनपूर्वकमेव शिरोऽलङ्कारादिमोचनं विक्रिमायेति पर्यले मस्तकामद्वारकेशोनं कृता पत्रमुष्टिको संभवेऽपि अस्य गवािलोचगोचरः श्री परिवाद्यभिप्रायोग्यन प्रथममेकया मु मधु तिमि शिरोलो शिष्यमा पवनाशिनां कनकावासी प्रक योरुपरि लुठन्तीं मरकतोपमानमाविभूतीं परमरमणीयां वीक्ष्य प्रमोद भगवन् मनुग्रहं विधाय त्थमेवेति विज्ञप्ते भगवताऽपि सा तथैव रक्षितेति । न होकान्तनामां यात्रामनुगृहीतारः परयन्ती " पत्रमूर्ती स्कन्धोपरि बेलुरिकाः क्रियन्ते इति सुचिता के शाः शकेल कसा ते ०२० पंचरत्त - पञ्चरात्र - पुं० ।" रात्रं तु ज्ञानचचनं ज्ञानं पञ्चविधं स्मृतम् । पञ्चरात्रमिति क्यातम् इत्युक्ते पञ्चज्ञानसाधने नारदाssधुक्के ग्रन्थभेदे, आचा० १ ० १ ० १ ० । पंचरय - पञ्चरत-त्रि० । पञ्चमहाव्रतशक्ते, " मुणी पंचरपति. गुत्तो वनकसायाचगए स पुजो ।" दश० १ ० ४ ० । पंचरासिय पञ्चराशिक-१० पचराशिगते स्था०४० ३ ८० । पंचरूपिचरूपिक-पुं० पञ्चानां रूपाणां गतिवि ज्जल वाताभ्र लक्षणानां समाहारः पञ्चरूपं तदस्ति येषां ते पञ्चरूपिकाः । उदकगभेदेषु, स्था० ४ ठा० ४३० । पंचलिंगी-पहचानी श्रीने स्पा भगवान् पञ्चलिङ्गीकारः । द्वा० १ द्वा । पंचलोइया-पञ्चसौकिका तथा च " - - Jain Education International २ प्रति० । पंचग्ग - पञ्चवर्ग- पुं० । पञ्चानां समुदाये, प्राचा० १ ० २ अ० १३० । पंचर (प) पिंचखरपञ्चकपिचवर पुं० पञ्चानां वणिजां पञ्चदशसु गर्दभेषु. पंचवणितिपंचखरभतुल्लमल्ला य आदरणं ।" ० १ ० । पंचवा - पञ्चवर्ण-पुं० दशार्द्धवर्णे, " पञ्चवमा सरस सुरभिमु कपुष्कर्युजीवारिसे सुनाव मुक्तेन वितेन पुष्पपुजल कसेनोपचारेण पूजया कलितं यः तथा तत्र ज० ११ श० ११ उ० । रा० औ० जी० । 1 पंचवद्या-पच-स्त्री० चतुर्दशीकरस्य निष्क्रमणशि विकायाम, स० । (५१) अभिधान राजेन्द्रः । 33 " पंचवत्य-पचरस्तु १० विधानादिस्तु काभिधाय के आचार्यहरिनद्रसूरिकृते प्रकरणग्रन्थे, पं० ब० । पंचत्य 19 "प्रणिपत्य जिनं वीरं नृसुरासुरपूजितम् । व्याख्या शिष्यहिता पञ्च वस्तुकस्य विधीयते ॥ १ ॥ श्ड हि पश्ञ्चवस्तुका ऽऽयं प्रकरणमा रन्धुकाम श्राचार्यः शिष्टसमयप्रतिपालनाय विघ्नविनायकोपशान्तये प्रयोजनादिप्रतिपादनार्थमादावेवेद गाथासूत्रमुपन्यस्तव मियमार्थसम्यं मणका जोगेहिं । संघ च पंचवत्थुरा - महकमं कित्तइस्लामि ।। १ । सत्र शिष्टानामयं समाशिः कचिदिष्टे वस्तुनि प्र वर्त्तमानाः सन्तः इष्टदेवतानमस्कारपूर्वकं प्रवर्त्तन्त इत्ययमध्याचार्यो न हि न शिष्ट इत्यतः तत्समयप्रतिपालनाय, तथाश्रेयांस बहुविधनानि भवन्तीति । उक्तं च-" श्रेयांसि बहुविनानि भवति महतामपि अपप्रवृत्तानां वा ऽपि यान्ति विनायकाः ॥ १ ॥ " इदं च प्रकरणं सम्यग्ज्ञानहेतुत्वामतोमा नृष्ण इति विघ्नविनायको शाख ये "नमिकण बद्धमाएं, सम्मं भणवयणकाय आगेहिं । संघ 1 , ।" इत्यनेनेष्टदेवतास्ता पूर्वकारिणश्च प्रयोजना:दिशून्ये न प्रवर्तन्त इति । उक्तं च- " सर्वस्यैव हि शास्त्रस्य, कर्मणो वाऽपि कस्यचित् । यावत्प्रयोजनं नोकं तावतकेन गृह्यते ? ॥ १ ॥ " इत्यादि । श्रतः प्रयोजनाऽऽदिप्रतिपादनार्थे च - " पञ्चत्रत्थुगमदृक्कर्म कित्तहस्सामि " इत्येतदाह । प्रकरणार्थकथनकालोपस्थित पर संज्ञाव्यमानोपन्यास हेतुनिराकरणार्थे च । तथाहि पञ्चवस्तुकाऽऽख्यं प्रकरणमारभ्यत - त्युके संजयत्येवं बाई परानारम्यम्यमेवेदं प्रकरणं प्रयोजनर दितान्मत्ताविस्तत्तथा निराकारी कावत, तथा असंबद्धत्वाद् दश दाडिमानीत्यादि वाक्यं वतोमीषांतून मसितोशिमाषविषयेत्येतदाद "पं arryगमहकमं किन्त इस्लामि समुदायार्थ बघुनच न कमित्याह मार्ग समानतीर्थाधिपति तीर्थकर तस्य हि भगवत एतन्नाम । यच्चोक्तम्- श्रस्मापि संतिए बद्धमाणे " इत्यादि । कथं नत्वेत्यत आह- सम्यग् मनोवाक्काययोगे सम्बमिति विधिना मनोयोगमं मोबाशयव्यापारः खमेव भवनह इह च मनोवाक्काययोमैरसम्यगपि नमनं भवतीति सम्यन्यहणम। आइ एवमपि सम्यगित्येतदेवास्त्वलं मनोवाक्काययोगप्रनारिय पृथिवीयमित्यादी विशेषण 35 एष तावका थाप्रस्ताबः शनादिति । न केवलं वईमानं नत्वा किं तु सङ्कं न सम्यग्दर्श नाssदिसमन्वितप्राणिगणं च नत्वा । किमित्याह- पञ्चवस्तुकं यथाक्रमं कीर्त्तयिष्यामि । प्रव्रज्याविधानाऽऽदीनि पञ्च वस्तूनि यस्मिन् प्रकरणे तत्पञ्चवस्तु पञ्चत्रस्येव पञ्चवस्तुकं प्र यो यः क्रमाक्रमं यथा-परिवादी की संयिष्यामि संशयिष्यामि इति गाथार्थ १ तुरयम्माद पत्र जाएँ बिहाणं, पइदिणकिरिया वसु उत्रणाय । संलेहण यो अ इ३ पंच ॥ २ ॥ 14 प्रव्रज्यायाः वक्ष्यमाणलकणाया विधानमिति विधिः। तथा प्र विदिति प्रतिदिन किया प्रतिदिन For Private & Personal Use Only 2 www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy